SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ ३५६ अमरकोषः। [तृतीयं काण्डम A mrunam अधिकद्धिः समृद्धः स्यात् मनो जवं वेगवद्यस्मिन् । यत्तु-मनो जवति प्रविशतीति । अधीति ॥ अधिका ऋद्धिरस्य । -'ऋधु वृद्धौ' (स्वा. अच् (३।१।१३४)-इति मुकुटेनोक्तम् । तन्न । उक्तविप्रप० से.) इति धातूपन्यासो मुकुटस्य व्यर्थः ॥ (१) ॥॥ हात्पितृसंनिभस्यालाभात् । अधिकरणविवक्षायां त्वचोऽसंभ समृध्नोति स्म । 'ऋधु वृद्धौ' (खा०प० से.)। अकर्मकत्वात् | वात् । अपः ( ३।३।५७) औचित्यात् । 'मनोजवपितृस. कः (३।४।७२) ॥ (२)॥॥ द्वे 'अतिसंपन्नस्य॥ धर्माणः' इति नाममाला ॥॥ खामी तु-'मनोजवसः' चमसादिवत्-इत्याह ॥ (१) ॥॥ पितेव सम्यग्विभाति । कुटुम्बव्यापृतस्तु यः॥११॥ 'भा दीप्तौ' (अ०प० अ०)। 'आतश्चोपसर्गे (३।१।१३६) स्यादभ्यागारिकस्तस्मिन्नुपाधिश्च पुमानयम् ।। इति कः ॥ (२)॥॥ द्वे 'पितृसमस्य॥ विति॥ कुटुम्बपोषणे संसक्तः । व्याप्रियते स्म । 'पृङ व्यायामे' (तु. आ० अ०)। अकर्मकत्वात् क्तः (३।४1-| सत्कृत्यालंकृतों कन्यां यो ददाति स कृकुदः। ७२)। 'व्यापतस्तरुणो यवा' इति बोपालितः॥ (१)॥* सेति ॥ कोकते। 'कुक आदाने' (भ्वा० आ० से.)। अभ्यागारे नियुक्तः । 'अगारान्ताहन्' (४।४।७०)। अभि | 'इगुपध-' (३।१।१३५) इति कः । पृषोदरादिः (६।३।१०९) अधिक आगारिको वा ॥ (२) ॥*॥ आधानमाधिः । 'उप- यद्वा,-कवनम् । कूः । 'कूङ शब्दे' (तु० आ० से.)। सर्गे- (३।३।९२) इति किः । उपगत आधिम् । 'अत्या- | संपदादिः (वा० ३।३।१०८) । कुवः शब्दस्य कुर्भूः, कीर्तिदयः-' (वा० २।२।१८) इति समासः । यत्तु-उपादधाति | भूमिः इति यावत् । कूकुं ददाति, कूक्का दायति वा । 'दैप कुटुम्बम् इति विगृह्य-'उपसर्गे-' (३।३।९२) इति किः- शोधने' (भ्वा०प० अ०) । 'आतोऽनुप--' (३२॥३) इति इत्युपन्यस्तं मुकुटेन । तन्न । कर्तरि किप्रत्ययास्मरणात् । 'सुपि-' (३।२।४) इति योगविभागाद्वा कः ॥ (१) ॥१॥ "उपाधिर्धर्मचिन्तायां कुटुम्बव्यापृते छले' इति विश्व-भेदिन्थौ एकम् 'सरकारपूर्व कन्यादातुः ॥ ॥ (३) ॥*॥ त्रीणि 'कुटुम्बव्यापृतस्य' ॥ | लक्ष्मीवांल्लक्ष्मणः श्रीलः श्रीमान् वराङ्गरूपोपेतो यः सिंहसंहननो हि सः॥१२॥ लेति ॥ लक्ष्मीरस्यास्ति । मतुप्। (५।२।९४) ॥ (१)॥॥ _वरेति ॥ अमानि च रूपं च अङ्गरूपाणि । वराणि च 'लक्ष्म्या अच' (ग० ५।२।१०.) इति पामादित्वान्नः अत्वं तान्यङ्गरूपाणि च, तैरुपेतः ॥॥ सिंहं श्रेष्ठं संहननमस्य । च । 'लक्ष्मणा त्वोषधीभेदे सारस्यामपि योषिति । रामभ्रासंहनने सिंहः इति वा । राजदन्तादिः (२।२।३१) ॥ (१)| तरि पुंसि स्यात्सश्रीके चाभिधेयवत् (इति मेदिनी)॥ (२) ॥*॥ एकम् 'सौन्दर्योपेतस्य' ॥ ॥॥ श्रीरस्यास्ति । सिध्मादित्वात् (५।२।९७) लच् । श्रियं निर्वार्यः कार्यकर्ता यः संपतन सस्वसंपदा। लाति वा ॥*॥ कपिलिकादित्वात् (वा० ८।२।१८) लत्वे नीति ॥ निश्चयेन वियते। 'वृञ् वरणे (खा. उ० से.)। 'श्लीलः' इत्यपि ॥ (३) ॥*॥ मतुब् (५।२।९४) अपि ॥ 'ऋहलोर्ण्यत्' (३।१।१२४) ॥*॥ 'निर्धार्यः' इति पाठे-(४) ॥*॥ चत्वारि 'श्रीमतः॥ 'धृञ् धारणे' (भ्वा० उ० अ०) इति साधुः ॥ (१) ॥॥ स्निग्धस्तु वत्सलः ॥१४॥ 'व्यसनेऽभ्युदये वापि ह्यविकारं सदा मनः। तत्तु सत्त्वमिति स्त्रीति ॥ नियति स्म । 'निह प्रीती' (दि०प०अ०)। प्रोक्तम। तत्संपदा संपतन् उद्यम कुर्वन् । 'संयुक्तः' इति वा | अकर्मकत्वात् (३४७२) क्तः। 'वा दुह- (८२१३३) इति पाठः॥*॥ एकं 'निःशङ्ककार्य वा घः॥ (१)॥॥'वत्सः पुत्रादिवर्षयोः (इति मेदिनी)। अवाचि मूकः वत्से पुत्रादिस्नेहपात्रेऽभिलाषोऽस्यास्ति । 'वत्सांसाभ्याम्-' ___ अवेति ॥ न वाग यस्य ॥ (१) ॥॥ 'मू' इति कायति । (५।२।९८) इति लच् ॥ (२)॥॥द्वे 'वत्सलस्य॥ 'आतोऽनुप- (३२॥३) इति कः। यत्तु-मूयते बध्यते | स्याद्दयालु' कारुणिकः कृपालुः सूरतः समाः। वागस्य । 'मूल बन्धने' (भ्वा० आ० से.)। बाहुलकात् स्येति ॥ 'स्पृहिगृहि-' (३।२।१५८) इत्सालच् ॥ (१) अवतिमवतिभ्याम् कक्-इति मुकुटेनोक्तम् । तन्न । धातु ॥॥ करुणा शीलमस्य । 'शीलम्' (४।६१) इति ठक् ॥ प्रत्ययानां कारकेषु विहितत्वात्संबन्धे विधानाभावात् । अवतेः प्रयोजनाभावात् । 'धातोः' इत्येकत्वविवक्षणेन धातुसमुदा (२)॥॥ कृपां लाति । मितद्वादित्वात् (वा० ३।२।१८०) यात् प्रत्ययाभावाच्च । उक्तसूत्राभावाच्च । 'मूको दैत्यावा डः॥ (३) ॥*॥ शोभन उः शंभुः । सूः । खि रतः, रत वा यस्य । यद्वा,-सुरमते । 'सौ रमेः तो दमेः पूर्वपदस्य र ग्दीनेषु' इति हैमः ॥ (२) ॥॥ द्वे 'मूकस्य ॥ दीर्घः' (उ०५।१४)। यत्तु-'तातपलितसूरताः' इति रमेः अथ मनोजवः स पितृसंनिभः॥१३॥ अथेति ॥ जवति । 'जुः' सौत्रः। अच् (३।१।१३४)। १-'मनोजया' सान्तोऽपि । 'मनोजवसा' इति पीयूषव्याख्या ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy