SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ विशेष्यनिघ्नवर्गः १] व्याख्यासुधाख्यव्याख्यासमेतः । - दक्षिणे सरलोदारौ । प० अ०)। 'चक्षिकः ख्याञ्' (२।४।५४) वा। क्तः (३।२।देति ॥ दक्षते। 'दक्ष वृद्धौ शीघ्रार्थे च' (भ्वा० आ० | १०२)॥ (३) ॥*॥ अवेदि । 'विद लाभे' (तु. उ. अ.)। से.) । 'दक्षिभ्यामिनन्' (उ० २।५०)। 'दक्षति' इति क्तः (३।२।१०२)। 'वित्तो भोगप्रत्यययोः' (८२।५८) इति परस्मैपदप्रयोगस्तु मुकुटस्य चिन्त्यः । 'दक्षिणो दक्षिणोद्भूत-| साधुः ॥ (४)॥*॥ व्यज्ञायि । 'ज्ञा अवबोधने (त्या. प० सरलच्छन्दवर्तिषु । अवामे त्रिषु यज्ञादिविधिदाने दिशि अ.)। क्तः (३।२।१०२) यद्वा,-विजानाति । 'मतिबुद्धि-' स्त्रियाम्' (इति मेदिनी)॥ (१)॥॥ सरति । 'मृ गतौ' (३।२।१८८) शत तः ।। (५) ॥*". (३।२।१८८) इति क्तः॥ (५)॥*॥ व्यश्रावि । 'श्रु श्रवणे' (भ्वा०प० अ०) अलच् (उ० १११०६) । 'सरल: पूति (भ्वा०प० अ०)। क्तः (३।२।१०२)॥ (६) ॥१॥ षट काष्ठे नाथोदारावक्रयोस्त्रिषु' (इति मेदिनी)॥ (२)॥*॥ उत्कृष्टं 'प्रसिद्धस्य ॥ आ समन्ताद् राति । 'आतश्च-' (३।१।१३६) इति कः । गुणैः प्रतीते तु कृतलक्षणाहतलक्षणौ । उदर्यते । 'ऋ गतिप्रापणयोः' (भ्वा० आ० से.)। कर्मणि ग्विति ॥ कृतमुच्चारितं लक्षणं नामास्य । 'लक्षणं नाम्नि घञ् (३३३३१९) वा। 'उदारो दातृमहतोदक्षिणेऽप्यभि- | चिह्ने च' इति विश्वः ॥ (१) ॥॥ 'आहतं गुणितेऽपि धेयवत्' (इति मेदिनी) ॥ (३) ॥ ॥ त्रीणि 'ऋज्वा - स्यात्' इति विश्वः । आहतमभ्यस्तं लक्षणं यस्य ॥ (२) ॥॥ शयस्य॥ द्वे 'गुणैःप्रसिद्धस्य ॥ __ सुकलो दातृभोक्तरि॥८॥ इभ्य आब्यो धनी स्विति ॥ सुकल्यते। 'कल शब्दसंख्यानयोः' (भ्वा० इभ्य इति ॥ इभमर्हति । दण्डादित्वात् (५।१।६६) यः। आ० से.)। 'ईषदुः- (३।३।१२६) इति खल् । शोभना कला | यद्वा,-एः कामाद् भ्यसते। 'भ्यस भये' (भ्वा० आ० से.)। यस्य, इति वा ॥ (१)॥*॥ एकम् 'दातृभोक्त्रो ॥ | 'अन्येभ्योऽपि- (वा० ३।२।१०१) इति डः। 'इभ्यो तत्परे प्रसितासक्ती धनवतीभ्यां तु वरेण्वां सल्लकीतरौ' इति हेमचन्द्रः ॥ (१) तेति ॥ परमुत्तमं यस्य । तेन पूर्यते। 'पृ पालनपूरणयोः ॥॥ आध्यायति । 'आतः- (३।१।१३६) इति कः। पृषो(जु०प० से.) 'ऋदोरप्' (३।३।५७) वा ॥ (१) ॥॥ दरादिः (६।३।१०९)॥ (२) ॥*॥ बहुधनमस्य । इनिः प्रासायि । 'शिञ् बन्धने' (खा. उ० अ०)। कर्मणि कः (५।२।११५)॥ (३)॥॥ त्रीणि 'बहुधनस्य॥ (३।२।१०२) ॥ (२) ॥*॥ असञ्जि । 'षज सङ्गे' (भ्वा०प० __ खामी त्वीश्वरः पतिरीशिता ॥१०॥ १०) ॥ (३) ॥*॥ त्रीणि 'तात्पर्ययुक्तस्य' ॥ अधिभूर्नायको नेता प्रभुः परिवृढोऽधिपः । इष्टार्थोद्युक्त उत्सुकः। स्वेति ॥ खमस्यास्ति । 'खामिन्नैश्वर्ये' (५।२।१२६) इति इष्टेति ॥ इष्टश्चासावर्थश्च । तत्र उद्युक्तः ॥ (१) ॥ साधुः । 'वामी प्रभुविशाखयोः' इति विश्वः (मेदिनी)॥ उद् उद्योगं, सवति । 'षु प्रसवैश्वर्ययोः' (भ्वा०प० अ०) (१)॥॥ ईष्टे । 'ईश ऐश्वर्ये' (अ. आ० से.)। 'स्थेशसुनोति वा । 'घूञ् अभिषवे' (खा० उ० अ०)। विचि (३।२।- (३।२।१७५) इति वरच् । 'ईश्वरो मन्मथे शंभौ नान्ये ७५) संज्ञापूर्वकत्वाद्गुणाभावः । विपि (३।२१७६) । आगम- स्वामिनि वाच्यवत् । ईश्वरी चेश्वरोमायाम्' इति विश्व-मेदिशास्त्रस्यानित्यत्वात्तुगभावो वा । ततः 'संज्ञायां कन्' (५।३।- न्यौ ॥ (२)॥॥ पाति । 'पा रक्षणे' (अ०प०अ०)। 'पाते७५)। यद्वा,-उत्सुवति । 'पू प्रेरणे' (तु०प० से.)। मितद्वा- | ईतिः' (उ०४५७)। "पतिर्धवे ना त्रिष्वीशे' इति विश्वः दित्वात् (वा० ३।२।१८०) डः। 'सत्सू-' (३।२।६१) इति | (मेदिनी)॥ (३) ॥॥ ईष्टे । 'तृन्' (३।२।१३५)। तृच् क्विप् वा । कनि (ज्ञापि० ५।४।५) 'केऽणः' (७४।१३) इति (३।१।१३३) वा ॥ (४)॥१॥ अधिभवति । 'भुवः संज्ञाहखः ॥ (२) ॥*॥ द्वे 'इष्टार्थोद्यमवतः' ।-पञ्चापि न्तरयोः' (३।२।१७९) इति क्विप् ॥ (५) ॥॥ नयति । तत्परपर्यायाः-इत्येके॥ 'णीञ् प्रापणे' (भ्वा० उ० से.)। ण्वुल् (३।१।१३३) । प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः॥९॥ 'नायको नेतरि श्रेष्ठे हारमध्यमणावपि' इति विश्व-हेमचन्द्रौ ॥ प्रेति ॥ प्रत्येकमगात् । प्रतीयते स्म, इति वा । 'इण् (६) ॥*॥ तृच् (३।१।१३३) ॥ (७)॥*॥ प्रभवति । 'विप्रगतौ' (अ० प० अ०)। गत्यर्थत्वात् कर्तरि (३।४।७२), संभ्यः -' (३।२।१८०) इति डुः ॥(८) ॥॥ परिवर्हति । कर्मणि (३।२।१०२) वा परिवृंहति वा । 'वृह वृहि वृद्धौ' (भ्वा० प० से.) । 'प्रभौ कः ॥ (१) ॥॥ प्रथते स्म । 'प्रथ प्रख्याने' (भ्वा० आ० से.)। अकर्मकत्वात् कर्तरि (३१ परिवृढः' (१२।१२१) इति साधुः ॥ (९)॥*॥ अधि पाति । 'आतश्चोपसर्गे' (३।१।१३६) इति कः ।-मूलविभुजादिः ४।७२) क्तः ॥ (२) ॥ ॥ अख्यायि। 'ख्या प्रकथने (अ० (वा० ३।२।५)-इति मुकुटोक्किश्चिन्त्या ॥ (१०) ॥*॥ दश १-अस्य सार्वधातुकमात्रविषयत्वादत्र लेखो निर्मूलः ॥ 'अधिपते'।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy