SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ ३५४ अमरकोषः। [तृतीयं काण्डम् विज्ञानं नैपुण्यम् । तेन व्यवहरति । 'तेन दीव्यति-' (४।४।२) 'जैवातृकः पुमान् सोमे कृषकायुष्मतोस्त्रिषु' इति विश्व-मेदिन्यो। इत्यादिना ठक्-इत्यभाणि मुकुटेन । तन्न। उक्तसूत्रे 'व्यव- (१) ॥* अतिशयितमायुरस्य । मतुप् (५।२।९४) 'तसौ हरति' इत्यस्यानुपादानात् । 'कठिनान्त-' (४।४।७२) इति | मत्वर्थे(१।४।१९) इति भत्वान्न रुत्वम् (२०६६)॥ (२) सूत्रेऽर्थोपादानेऽपि विज्ञानस्यानुपादानात् ॥॥ ब्रीह्यादि (५।-*द्वे 'सायुषः ॥ २।११६) ठनि 'विज्ञानिकः' इत्यपि ॥ (७) ॥॥ कृतं अन्तर्वाणिस्तु शास्त्रवित् ॥६ मुखमस्य । सर्वस्य कृतमुखत्वादत्र कृतशब्दस्य संस्कृतपरत्वम् ॥ (८)॥॥ कृतं कर्म प्रशस्तमस्य । इनिः (५।२।११५) ॥ अन्तरिति ॥ अन्तर्वाण्यस्य । समासान्तविधेरनित्यत्वाच (९) *॥ कुशान् लाति । कः (३।२।३)। कौ पृथिव्यां कए। (५।४।१५३)। 'गोस्त्रियोः-' (१।२।४८) इति हखः। शलति वा। 'शल चलने' (भ्वा०प० से.) । पचाद्यच् | यद्वा,-अन्तर्वाणयति । 'वण शब्दे' (भ्वा० आ० से.)। खायें णिजन्तात् 'अच इ.' (उ० ४.१३९)॥ (१) ॥*॥ शास्त्र (३।१।१३४)। णिजथै लक्षणा वा। को शलति चालयति वेत्ति । 'सत्सू- (३।२।६१) इति क्विप् ॥ (२) ॥॥ द्वे राजकायोणि । यद्वा,-'कुः पापेषदर्थयोः' । कोः पापात् शलति बुद्धिवैभवात् । 'कुशलः शिक्षिते त्रिषु । क्षेमे च सुकृते 'शास्त्रविदः॥ चापि पर्याप्तौ च नपुंसकम्' इति विश्व-मेदिन्यौ। (१०)॥॥ | परीक्षका कारणिका दश 'कुशलस्य' ॥ पेति ॥ परीक्ष्यते । 'ईक्ष दर्शने' (भ्वा० आ० से.)। पूज्यः प्रतीक्ष्यः ण्वुल (३।१।१३३)॥ (१)॥॥'करणं हेतुकर्मणोः' (इति स्विति ॥ पूज्यते। 'पूज पूजायाम्' (चु. प. से०)। मेदिनी)। करणैश्चरति । 'चरति' (४।४।८) इति ठक् ॥ (३) 'अचो यत्' (३.१९७)। 'पूज्यः श्वशुरवन्धयोः' इति हैमः॥ ॥*॥ द्वे 'परीक्षाकारकस्य'॥ . (१) ॥*॥ प्रतीक्ष्यते । 'ईक्ष दर्शने' (भ्वा० आ० से.)। ___वरदस्तु समर्धकः। 'ऋहलोर्ण्यत्' (३।१।१२४)। 'प्रतीक्ष्यः प्रतिपाल्ये स्यात्पूज्ये । वेति ॥ वर ददाति । कः (३।२।३)। 'वरदः पुनः । च' (इति हैमः)॥ (२)*॥ द्वे 'पूज्यस्य' ॥ | प्रसन्ने शान्तचित्ते च वरदा तु कुमारिका' इति हैमः ॥ (१) सांशयिकः संशयापनमानसः। ॥॥ समृनोति । 'ऋधु वृद्धौ' (खा० ५० से.) ण्वुल् (३।११. सांशेति ॥ संशयमापन्नः। 'संशयमापन्नः' (५।१।७३)। १३३)। (२)॥॥ द्वे 'वरदस्य ॥ इति ठक् ॥ (१) ॥*॥ संशयमापन्नं यस्य, यस्मिन् वा ॥ हर्षमाणो विकुवाणः प्रमना हृष्टमानसः॥७॥ (२)॥*॥ द्वे 'संदेहविषयस्य', 'संदेहाश्रयस्य' वा ॥ हेति ॥ हर्षति । 'हषु अलीके' (भ्वा०प० से.)। दक्षिणेयो दक्षिणार्हस्तत्र दक्षिण्य इत्यपि ॥५॥ | 'ताच्छील्य-' (३।२।१२९) इति चानश् । यत्तु-हृष्यतिटेति ॥ दक्षिणामहति । 'कडंगरदक्षिणाच्छ च' (५।१।६९) | इति विगृहीतं मुकुटेन । तन्न । देवादिकत्वाच्छ्यनि सति 'हृष्य माणः' इत्यापत्तः ॥ (१) ॥1॥ विकुरुते। चानश् (३३२. इति छयतौ ॥ (१) ॥॥ (२) ॥॥ दक्षिणामहति । 'अहं | १२९)। शानच् (३।२।१२४) वा ॥ (२)॥॥ प्रकृष्टं मनो पूजायाम्' (भ्वा० ५० से.)। 'अर्हः' (३।२।१२) इत्यच् ॥ यस्य ॥ (३) ॥ हृष्टं मानसमस्य ॥ (४) ॥*॥ चत्वारि (३)॥॥ त्रीणि 'दक्षिणायोग्यस्य॥ 'हर्षितमनसः॥ स्युर्वदान्यस्थूललक्ष्यदानशौण्डा बहुप्रदे । दुर्मना विमना अन्तर्मनाः स्यात् स्युरिति ॥ ‘मा याचख' इति वदति । 'वदेरान्यः' (उ० | ३।१०४) । "वदान्यो दानशौण्डे स्याच्चारुवादिनि वाच्य | द्विति ॥ दुःस्थितं मनोऽस्य ॥ (१)॥॥ विगतं विविध चत्' (इति मेदिनी) ॥ (१) ॥॥ स्थूलं कूटं लक्ष्यमस्य ।। | वा मनोऽस्य ॥ (२)॥॥ अन्तर्मनोऽस्य ॥ (३) ॥॥ त्रीणि स्थूलैर्महद्भिर्लक्ष्यते वा। कर्मणि ण्यत् (३।२।१२४ ) ॥॥ 'दुःखितमनसः॥ ("स्थूललक्ष' इति) अयकारपाठे तु-घञ् ( ३।३।१९)॥ उत्क उन्मना। (२)॥*॥ दाने शौण्डः। 'सप्तमी शौण्डैः' (२।१।४०) इति उत्क इति ॥ उद्गतं मनोऽस्य । 'उत्क उन्मनाः' (५।२।० समासः। 'शौण्डो मत्तेऽपि विख्याते' इति विश्वः॥ (३)/८०) इत्युद्गतमनस्कवृत्तेरुच्छब्दात्स्वार्थ कन् ॥ (१) ॥५॥ ॥॥ बहु प्रददाति । 'प्रे दाज्ञः' (३।२।६) इति कः ॥ (४) (२) ॥ ॥ द्वे 'उत्कण्ठितमनसः॥ ॥*॥ चत्वारि "अतिदातुः॥ जैवातृकः स्यादायुष्मान् १--वाणिरम्बु । 'व्यूतौ मूल्ये सरस्वत्याम्' इति हैमादिकोषेषु । 'यद्वाणिसद्वाणिनी' इत्यादिमहाकविप्रयोगेषु हस्वान्तस्यापि बाणि जैवेति ॥ जीवति । जीवेः आतृकन् वृद्धिश्च (उ०११८०)। शब्दस्य दर्शनेन तेन समासे तु केशोऽयं नाकीकरणीयः॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy