SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ अमरकोषः। [तृतीयं काण्डम् त्रिलिङ्गः स्याद्वरयोषिति योषिति' इति विश्व-मेदिन्यौ ॥ (२) | उत्पतिष्णुस्तूत्पतिता . ॥॥ (३) ॥॥॥ (४)॥॥ चत्वारि 'भयशीलस्य'॥ I उत्पेति ॥ उत्पतति । 'पत गतौ' (भ्वा०प० से.) आशंसुराशंसितरि इष्णुच् (३।२।१३६) ॥ (१) ॥*॥ तृन्' (३।२।१३५)॥ आशेति ॥ आशंसते । 'आङः शसि इच्छायाम्' (भ्वा० । (२) ॥॥द्वे 'ऊर्ध्वपतनशीलस्य ॥ आ० से.)। 'सनाशंसभिक्षः-' (३।२।१६८) इत्युः ॥ (१)। ___अलंकरिष्णुस्तु मण्डनः। ॥॥ 'तृन्' (३।२।१३५) ॥ (२) ॥॥ द्वे 'इष्टार्थ | अलमिति ॥ अलंकरणशीलः । 'अलंकृञ्-' (३॥२॥ प्राप्तीच्छो'॥ | १३६) इतीष्णुच् ॥ (१) ॥॥ मण्डनशीलः । 'मडि भूषागृहयालुर्ग्रहीतरि। याम्' (भ्वा०प० से.)। 'क्रुधमण्डार्थेभ्यश्च' (३।२।१५१)। ग्रिति ॥ गृहयति। 'गृह ग्रहणे' चुरादावदन्तः । 'स्पृहि- इति युच् ॥ (२) ॥*॥ द्वे 'अलंकरणशीलस्य ॥ गृहि-' (३।२।१५८) इत्यालुच्, 'अयामन्ता-' (६।४।५५). | भूष्णुर्भविष्णुर्भविता इति ॥रयादेशः ॥ (१) ॥*॥ (गृह्णाति) । 'ग्रह उपादाने | भिवति ॥ भवनशीलः । 'ग्लाजिस्थश्च ग्नः' (३।२। (त्र्या० उ० से.) । 'तृन्' (३।२।१३५)। 'ग्रहोऽलिटि-' | १३९) चाद्भुवः॥ (१)॥*॥ 'भुवश्च' (३।२।१३८) इती(४॥२॥३७) इतीटो दीर्घः। (२)॥*॥ द्वे 'ग्रहणशीलस्य। ष्णुच् ॥ (२)॥॥ 'तृन्' (३।२।१३५) ॥ (३) ॥॥ त्रीणि श्रद्धालुः श्रद्धया युक्ते 'भवनशीलस्य' ॥ श्रेति ॥ श्रद्दधाति । 'स्मृहि-' (३।२।१५८) इत्यालच् ॥ वर्तिष्णुर्वर्तनः समौ ॥ २९॥ (१)॥*॥ एकम् 'श्रद्धालो'॥ . वेति ॥ वर्तनशीलः । 'वृतु वर्तने' (भ्वा० आ० से.) पतयालुश्च पातुके ॥ २७ ॥ | 'अलंकृञ्-' (३।२।१३६) इतीष्णुच् ॥(१)॥*॥ 'अनुदात्तेतश्च-' पेति ॥ पतयति । 'पत गतौ' (चु० उ० से.)। आलुच् (३।२।१४९) इति युच् ॥ (२) ॥*॥ द्वे 'वर्तनशीलस्य ॥ (३।२।१५८)॥ (१) ॥॥ (भौवादिकात् ) 'लषपत-निराकरिष्णुः क्षिHः स्यात् (३।२।१५४) इत्युकञ् ॥ (२)॥॥ द्वे 'पतनशीलस्य॥ नीति ॥ निराकरणशीलः । इष्णुच (३।२।१३६)॥ (१) लज्जाशीलोऽपत्रपिष्णुः ॥॥ क्षेपणशीलः । 'क्षिप प्रेरणे' (तु० उ० अ०)। 'सिलेति ॥ लज्जा शीलमस्य ॥ (१)॥॥ अपनपते । 'अलं- गृधि-' (३।२।१४०) इति नुः॥ (२)॥*॥ द्वे 'निराकरणकृञ्-' (३।२।१३६) इतीष्णुच् ॥ (२) ॥॥ द्वे 'लजा- शीलस्य॥ शीलस्य॥ ,सान्द्रस्निग्धस्तु मेदुरः। वन्दारुरभिवादके। सेति ॥ सान्द्रो घनः स्निग्धश्चिक्कणः ॥ (१)॥*॥ मेदनवेति ॥ वन्दते। 'वदि अभिवादनस्तुत्योः' (भ्वा० आ० | शीलः । 'जिमिदा नेहने' (भ्वा० आ० से.)। 'भजसे.)। 'शृवन्द्योरारुः' (३।२।१७३) ॥ (१) ॥*॥ अभि भास- (३।२।१६१) इति घुरच् ॥ (२)॥॥ द्वे 'निबिडवादयति । ण्वुल् (३।१।१३३) ॥ (२) ॥॥ द्वे 'वन्दन- स्निग्धस्य' ॥ शीलस्य॥ ज्ञाता तु विदुरो विन्दुः शरारुर्घातुको हिंस्रः शेति ॥ जानाति। 'तृन्' (३।२।१३५)(१)॥॥ वेदनशेति ॥ शृणाति । 'शु हिंसायाम्' (क्या०प० से.)। शीलः । 'विदिभिदि-' (३।२।१६२) ॥*॥ इति कुरच् ॥ आरुः (३।२।१७३)॥ (१)॥*॥ हन्ति । 'लषपत-' (३। (२)॥*॥ "विन्दुरिच्छुः' (३।२।१६९) इति साधुः ॥ (३) २।१५४) इत्युकञ् ॥ (२) ॥॥ हिनस्ति । 'हिसि हिंसा- | ॥*॥ | ॥*॥ त्रीणि 'ज्ञानशीलस्य॥ याम्' (रु. प० से.)। 'नमिकम्पि -' (३।२।१६७) इति रः । विकासी तु विकस्वरः॥३०॥ 'हिंसा काकादनीमांस्योः स्त्रियां स्याद्धातुकेऽन्यवत्' इति वीति ॥ विकसति । 'कस गतौ' (भ्वा०प० से.)। विश्व-मेदिन्यौ ॥ (३) ॥ ॥ त्रीणि 'हिंसाशीलस्य'। 'वो कषलस-' (३।२।१४३) इति घिनुण् । 'विकास: स्याद्वर्धिष्णुश्च वर्धनः॥२८स्फुटने व्यक्ती' इति दन्त्यान्ते धरणिः । तस्मादिनिः (५।२।स्येति ॥ वर्धते । 'वृधु वृद्धौ' (भ्वा० आ० से०)। 'अलं ११५) वा ॥ (१)॥*॥ 'स्थेशभास-' (३।२।१७५) इति वरच् ॥ (२)॥॥द्वे 'विकसनशीलस्य॥ कृञ्-' (३।२।१३६) इतीष्णुच् ॥ (१) ॥*॥ 'अनुदात्तेतश्च(३।२।१४९) इति युच् । 'वर्धनं छेदने वृद्धौ वर्धनी तु १-इदं च सिद्धान्तकौमुद्यनुरोधेन । भाष्ये तु 'भुव इट्प्रतिगलन्तिका' इति हैमः॥ (२) ॥॥ द्वे 'वर्धनशीलस्य' ॥ पश्च' इत्युपलभ्यते ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy