SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ विशेष्यनिन्नवर्गः १] व्याख्यासुधाख्यव्याख्यासमेतः । ३६१ इत्यालच् । 'शयालः स्यात वतरणम् । घळ (३३३ विसारोऽस्यास्ति । न विसृत्वरो विसृमरः प्रसारी च विसारिणि । स्वप्न शयालुर्निद्रालुः । वीति ॥ विसरणशीलः । 'मृ गतौ' (भ्वा०प०अ०)। खेति ॥ स्वपनशीलः । 'जिष्वप् शये' (अ०प०अ०)। 'इण्नजि-' (३।२।१६३) इति क्वरप् । 'हस्खस्य-' (६।१।७१) 'स्वपितृषो जिल्' (३।२।१७२)॥ (१) ॥*॥ शयनशीलः । इति तुक् ॥ (१) ॥॥ 'सृघस्य- (३।२।१६०) इति 'शी स्वप्ने' (अ० आ० से.)। 'शीडश्च' (वा० ३।२।१५८) क्मरच ॥ (२)॥*॥ प्रसरणशीलः । 'प्रे लप-' (३।२।१४५) इत्यालुच् । 'शयालुः स्यादजगरे निद्राशीले च कुक्कुरे' इति इति घिनुण् ॥ (३) ॥॥ विसरणम् । घम् (३।३।१८)। विश्व-मेदिन्यौ ॥ (२)॥॥ निद्राशीलः । 'द्रा कुत्सायां गतो' विसारोऽस्यास्ति । इनिः (५।२।११५) ॥ (४) ॥ चत्वारि (अ०प०अ०)। 'स्पृहिगृहि- (३।२।१५८) इत्यालुच् ॥ 'प्रसारिणः ॥ (३) ॥*॥ त्रीणि 'निद्राशीलस्य ॥ सहिष्णुः सहनः क्षन्ता तितिक्षुः क्षमिता क्षमी ३१ निद्राणशयितौ समौ । सेति ॥ सहनशीलः । 'षह मर्षणे' (भ्वा० आ० से.)। नीति निद्राति स्म । अकर्मकत्वात् (३।४।७२) क्तः। 'अलंकृञ्-' (३।२।१३६) इतीष्णुच् ॥ (१) ॥॥ 'अनुदा- 'संयोगादेः-' (८२।४३) इति नः ॥ (१) ॥॥ शेते स्म । तेतश्च-' (३।२।१४९) इति युच् ॥ (२) ॥॥ क्षमणशीलः। शील' (अ.आ.से.)। पूर्ववत् (३।४।७२) क्तः । 'निष्ठा 'क्षमू सहने' (दि. ५० से.)। 'तृन्' (३।२।१३५)॥ (३) शीङ्-' (१।२।१९) इति न कित्त्वम् ॥ (२) ॥*॥ द्वे 'निद्रों ॥॥ तिजेः क्षमायाम् । 'गुप्तिच्किन्यः- (३।११५) इति प्राप्तस्य'॥ सन् । तितिक्षणशीलः 'सनाशंस- (३।२।१६८) इत्युः ॥ | पराङ्मुखः पराचीन: (४) ॥१॥ तृनः 'खरति-' (२०४४) इति पक्षे इट् ॥ (५) ॥ 'शमित्यष्टाभ्यो-' (३।२।१४१) इति घिनुण ॥ (६) - पेति ॥ पराञ्चत्यनभिमुखो भवति । 'अनु गतिपूजनयोः' ॥॥ षट् 'सहनशीलस्य' ॥ (भ्वा०प० से.) । 'ऋत्विग्-' ( ३।२।५९) इति क्विन् । कोधनोऽमर्षणः कोपी पराक् मुखमस्य ॥ (१)॥*॥ "विभाषाश्चेः-' (५।४।८) इति खार्थे कः ॥ (२)॥॥ द्वे 'विमुखस्य॥ ऋविति ॥ क्रोधनशीलः । 'कुध कोपे' (दि. ५० अ०)। स्यादवाङप्यधोमुखः॥३३॥ 'क्रुधमण्डा-' (३।२।१५१) इति युच् ॥ (१)॥*॥ न मर्षणशीलः । युच् (३।२।१५१)॥ (२) ॥*॥ अवश्यं कुप्यति । स्येति ॥ अवाञ्चत्यधोमुखो भवति । क्विन् (३।२।५९)॥ 'आवश्यका-' (३।३।१७०) इति णिनिः॥ (३) ॥*॥ त्रीणि (१)॥*॥ अधो मुखं यस्य ॥ (२)॥*॥ द्वे 'अधोमुखस्य॥ 'क्रोधनस्य॥ देवानञ्चति देवद्यङ् • चण्डस्त्वत्यन्तकोपनः। द्विति ॥ 'विष्वग्देवयोः- (६३९२) इत्यद्रिः ॥ (१) चेति ॥ चण्डते। 'चडि कोपे' (भ्वा० आ० से.)। ॥*॥ एकम् 'देवानुवर्तिनः॥ पचाद्यच् (३।१।१३४) । 'चण्डस्तु यमदासेऽतिकोपने। विष्वय विष्वगञ्चति । तीव्र दैत्यविशेषे च चण्डी तु शिवयोषिति। चण्डा धन- वीति॥ मूर्धन्यमध्यः ॥॥ ('विश्वयङ' इति ) तालहरीशङ्खपुष्प्योः ' इति हेमचन्द्रः ॥ (१) ॥॥ अत्यन्तं | व्यमध्यश्च ॥ (१)॥॥ एकं "सर्वतो गच्छतः ॥ कुप्यति । 'क्रुधमण्डार्थेभ्यश्च' (३।२।१५१) इति युच् ॥ (२) यः सहाञ्चति सध्यङ्सः ॥॥द्वे 'अतिक्रोधनस्य॥ य इति ॥ 'सहस्य सध्रिः' (६३९५)। स्त्रियां सध्रीची। जागरूको जागरिता | (१) ॥*॥ एकं 'सहचरितस्य'॥ जेति ॥ जागरणशीलः। 'जाय निद्राक्षये' (अ.प. स तिर्यङ् यस्तिरोऽञ्चति ॥३४॥ ३.)। 'जागरूकः' (३।२।१६५) ॥ (१)॥॥ 'तृन्' (३।- स इति ॥ 'तिरसस्तिर्यलोपे' (६।३।९४)॥ (१) ॥*॥ २।१३५)॥ (२) ॥*॥ द्वे 'जागरूकस्य ॥ एक 'वक्रं गच्छतः॥ घूर्णितः प्रचलायितः॥ ३२॥ | वदो वदावदो वक्ता विति ॥ घूर्णते स्म । 'घूर्ण भ्रमणे' (भ्वा० आ० से.)। वेति ॥ वदति । 'वद व्यक्तार्या वाचि' (भ्वा०प० से.)। गत्यर्था-' (३।४।७२) इति तः। घूर्णा जाताऽस्य, इति वा। पचाद्यच् (३।१।१३४) ॥ (१) ॥*॥ 'चरिचलि-' (वा. ६।तारकादिः (५।२।३६)॥ (१) ॥*॥ प्रचल इवाचरति । १।१२) इति द्वित्वादि ॥ (२) ॥*॥ वक्ति। 'वच भाषणे' कर्तुः क्यङ् सलोपश्च' (३।११११)। प्रचलायते स्म । (अ०प० अ०)। 'तृन्' (३।२।१३५)। 'वक्ता तु पण्डितेगत्यर्था' (३।४।७२) इति प्रचलाया जाताऽस्य, इति वा ऽपि स्याद्वाग्मिन्यप्यभिधेयवत्' इति विश्वः (मेदिनी)॥ (३) । (२) ॥॥ द्वे 'संजातपूर्णस्य' ॥ Ju॥ त्रीणि 'वक्तुः'। अमर० ४६
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy