SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ ३६२ अमरकोषः। [तृतीयं काण्डम् वागीशो वाक्पतिः समौ । समौ कुवादकुचरौ वेति ॥ वाचामीशः ॥ (१) ॥॥ वाचां पतिः ॥ सेति ॥ कुत्सितो वादोऽस्य ॥ (१) ॥॥ कुत्सितं (२)॥ ॥ द्वे 'पटुवचनस्य' ॥ चरति। अच् (३।१।१३४)॥ (२) ॥॥ द्वे 'कुकथनवाचोयुक्तिपटुर्वाग्मी वावदूकोऽतिवक्तरि ॥ ३५॥ शीलस्य॥ स्थादसौम्यस्वरोऽस्वरः ॥३७॥ वेति ॥ वाचो युक्तिः सयुक्तिकत्वम् । '-वाग्दिक्पश्ययः- (वा० ६।३।२१) इत्यलुक् । तत्र पटुः॥ (१) ॥॥ स्येति ॥ असौम्यो रूक्षः खरो यस्य ॥ (१) ॥ ॥ अप्रप्रशस्ता वागस्य । 'वाचो ग्मिनिः' (५।२।१२४)। 'वाग्ग्मी | शस्तः खरो यस्य ॥ (२)॥*॥ द्वे 'काकादिवद्रूक्षस्वरस्य। पटौ सुराचार्ये' इति विश्व-मेदिन्यौ ॥ (२)॥॥ कुर्वादिषु | रवणः शब्दनः (ग० ४।१।१५१) 'वावदूक' शब्दपाठाद् 'वदेः' ऊकः ॥ (३)| रेति ॥ रवणशीलः । 'रु शब्दे' (अ०प०अ०)। 'चलन॥*॥ अति वक्ति। साधुकारिणि 'तृन्' (३।२।१३५)। तृच् शब्दार्थात्- (३।२।१४८) इति युच् ॥ (१) ॥॥ शब्दन(३।१।१३३) वा ॥ (४)॥*॥ चत्वारि 'वावदकस्य॥ शीलः। 'शब्द शब्दक्रियायाम्' (चु० उ० से०) युच् (३. स्याजल्पाकस्तु वाचालो वाचाटो बहुगवाक।। ३।१४८) ॥ (२) ॥॥ द्वे 'शब्दकरणशीलस्य' ॥ स्येति ॥ जल्पति । 'जल्प व्यक्तायां वाचि' (भ्वा०प० नान्दीवादी नान्दीकरः समौ । से०)। 'जल्पभिक्ष-' (३।२।१५५) इति षाकन् । षित्वात् | नेति ॥ नान्दीवदनशीलः । 'सुपि-' (३।२।७८) इति स्त्रियां ङीष् ॥ (१) ॥*॥ बहुगा वागस्य । 'आलजाटचौ | वदेणिनिः॥ (१)॥॥ नान्दी करोति वदति । "दिवाविभा-- बहुभाषिणि' (५।२।१२५) । 'कुत्सायामिति वाच्यम्' (वा० (३।२।२१) इति टः॥ (२)॥* 'आशीर्वचनसंयुक्ता स्तुति५।२।१२५)॥ (२)॥*॥ (३) ॥*॥ (४) ॥*॥ चत्वारि यस्मात्प्रवर्तते । देवद्विजनृपादीनां तस्मान्नान्दीति कीयते' इति 'बहुगहभाषिणः ॥ भरतः॥*॥ 'नाटकादीमङ्गलार्थ भेर्यादिवादकस्य द्वे॥ दुर्मुखे मुखराबद्धमुखौ जडोऽशे द्विति ॥ दुर्निन्दितं मुखमस्य । “दुर्मुखः कपिभिन्नाग- जेति॥ जलति । 'जल धातने' (भ्वा०प० से.)। पचाभिदोर्ना मुखरे त्रिषु' इति विश्वः (मेदिनी)॥ (१) ॥*॥ द्यच (३।१।१३४)। डलयोरभेदः । 'इष्टं वाऽनिष्टं वा सुखदुःखं निन्दितं मुखमस्य । '-खमुख-' (वा० ५।२।१०७) इति रः। वा न वेत्ति यो मोहात् । परवशगः स भवेदिह नित्यं जडसंज्ञकः 'मुख'शब्दो लक्षणयाऽत्र वचनपरः॥(२)॥*॥ न बद्धं नियमितं | पुरुषः'. "जडा स्त्रियाम् । शुकशिम्ब्यां हिमग्रस्तमूकाप्रज्ञेषु' मुखमस्य ॥ (३)॥॥ त्रीणि 'अप्रियवादिनः ॥ इति विश्व-मेदिन्यौ ॥ (१) ॥॥ न जानाति । 'इगुपध-'' शक्ल प्रियंवदे ॥ ३६॥ (३।१।१३५) इति कः ॥ (२)॥॥ द्वे 'जडमतेः॥ । शेति ॥ शक्नोति । 'शक्ल शक्ती' (खा०प०अ०) । ___एडमूकस्तु वक्तुं श्रोतुमशिक्षिते ॥ ३८ ॥ 'मूशक्यबिभ्यः क्ल:' (उ. ४।१०८) ॥ (१) ॥*॥ प्रियं एडेति ॥ एडो बधिरश्चासौ मूकश्च । ('एडमूकोऽन्य. वदति । 'प्रियवशे वदः खच्' (३।२।३८)॥ (२) ॥* लिङ्गः स्याच्छठे वाक्श्रुतिवर्जिते' इति मेदिनी) ॥॥'अनेद्वे 'प्रियवादिनः॥ डमूकः' इति पाठान्तरे 'नास्त्येडमूकोऽस्मात्' इत्यर्थः । लोहलः स्यादस्फुटवार 'त्रिलिङ्गोऽनेडमूकः स्याच्छठे वाक्श्रुतिवर्जिते' इति रभसः॥ लविति ॥ लोहनम् । 'लुह गाध्ये' इति बोपदेवः। भावे (१)॥*॥ एकम् 'भाषणश्रवणयोरनहस्य॥ धञ् (३।३।१८)। लोहं लाति । 'आतोऽनुप-' (३॥२॥३) तूष्णींशीलस्तु तूष्णीकः इति कः । यद्वा,-रोहयतेर्बाहुलकादलच् । कपिलिकादित्वात् त्विति ॥ तूष्णीं शीलमस्य ॥ (१)॥*॥ 'शीले को मलो(वा० ८।२।१८) लत्वम् । 'लोहलः शृङ्खलाधार्येऽव्यक्तवा- | पश्च' (वा० ५।३।७१)। 'केऽणः' (७४।१३) इति नाणो चिनि च त्रिषु' इति विश्व( मेदिनी)-हेमचन्द्रौ ॥ (१) ॥॥ हवः, मलोपसामर्थ्यात् । अन्यथा ठमेव विदध्यात् ।न स्फुटा वागस्य ॥ (२)॥*॥ द्वे 'अस्पष्टभाषितुः॥ 'शीलम्' (४।४।६१) इति ठकि 'अव्ययानाम्-' (वा० ६४० गीवादी तु कद्वदः। १४४) इति टिलोपेन सिद्धत्वात् इति मुकुटः । तन्न। रोति ॥ गह्यं वदति । 'सुप्यजाती-' (३।२।७८) इति | १-डीप्डीपोः फलाभेदं वदता स्वरकृतभेदस्यानङ्गीकृतत्वेन णिनिः ॥ (१) ॥*॥ कुत्सितं वदति । 'रथवदयोश्च' (६॥३- पूर्वापरविरुद्धमेतत् । बहुत्र 'संज्ञापूर्वकत्वेन वृद्ध्यभावस्य खयमप्यङ्गी १०२) इति कोः कत् ॥ (२)॥*॥ द्वे 'दुर्भाषिणः' ॥ । कृतत्वादकिंचित्करं च ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy