SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ वनौषधिवर्गः ४] व्याख्यासुधाख्यव्याख्यासमेतः। wammammmmmmm नित्यत्वात् 'उपमानाच' (५।४।१३७) इतीन॥॥ ऋष्यगन्धा' टाप् (४।१।४) ॥ (२) ॥॥ बिम्बी कायति । 'कै शब्दे' इति पाठान्तरम् ॥ (१) ॥॥ छगलस्येवान्त्रमस्याः ॥॥ (भ्वा०प० से.)। 'आतोऽनुप-' (३।२।३) इति कः । 'छगला' इति पृथग् नाम-इत्यन्ये । 'छागे तु छगलश्छागी- 'ब्यापोः-' (६३॥६३) इति ह्रखः ॥ (३) ॥॥ पीलोरिव वृद्धदारकयोः स्त्रियाम्' इत्यनेकार्थकोशः॥ (२)॥*॥ आवेगो- पर्णमस्याः। पीलुशब्दः खावयवे गौणः। 'पाककर्ण-' (1ऽस्त्यस्याः । अर्शआद्यच् (५।२।१२७)। गौरादिः (४/११४१) ११६४) इति छीष् ॥ (४) ॥*॥ चत्वारि 'तुण्डिके' ॥ (३) ॥*॥ वृद्धो दारकोऽस्मात् । वृद्धत्वं दारयति वा । 'कुण्ट्ररी' इति ख्यातायाः॥ ण्वुल् (३।१।१३३) ॥ (४) ॥॥ जुङ्गति । 'जुगि वर्जने' (भ्वा०प० से.)। अच् (३।१।१३४) जुङ्ग्यते वा। धन | वर्वरा कवरी तुङ्गी खरपुष्पाजगन्धिका ॥१३९॥ (३।३।१९)॥ (५)॥॥ पञ्च 'वृद्धदारकस्य ॥ वर्वेति ॥ वृणोति । 'वृज वरणे' (खा. उ० से.) । ब्राह्मीतुमत्स्याक्षी वयस्था सोमवल्लरी॥१३७॥ | 'कृग-' (उ० २।१२१) इति ष्वरच् । अनित्यः षितां डीए । ब्राह्मीति ॥ ब्रह्मण इयम् । 'ब्राह्मोऽजातो' (६।४।१७१) 'वर्वरः पामरे केशे चक्रले नीवृदन्तरे। फजिकायां पुमान् इत्यणि टिलोपः ॥ (१) ॥*॥ मत्स्याक्षीव पुष्पमस्याः । मत्स्य शाकभेदपुष्पभिदोः स्त्रियाम्' (इति मेदिनी) ॥ (१) ॥॥ शब्दः खावयवे गौणः । 'बहुव्रीहौ-' (५।४।११३) इति षच् । वृणोति । अच् (३।१११३४)। गौरादिः (४।१।४१)। कस्य ङीष् (४११।४१) ॥ (२)॥॥ वयसि तिष्ठत्यनया । 'घगर्थे शिरसो वरी। 'कवरं लवणाम्लयोः। कवरी केशविन्यासकः' (वा० ३।३।५८)। 'वयस्था तु स्त्रियां ब्राह्मीगुडूच्या शाकयोः' इति हैमः ॥ (२)॥*॥ तुजति। 'तुजि हिंसायाम्' मलकीषु च । सूक्ष्मैलायां च काकोल्यां पथ्यायां तरुणे त्रिषु' (भ्वा०प० से.)। अच् । (३।१।१३५)। न्यक्वादिः (1(इति मेदिनी)॥ (३) ॥॥ सोमस्य वल्लरी ॥ (४) ॥॥ | ३१५३)। 'तुङ्गः पुनागनगयोर्बुधे स्यादुम्नतेऽन्यवत् । तुङ्गी चत्वारि 'ब्राहयाः॥ प्रोक्ता हरिदायां वर्वरायामपीष्यते (इति हैमः)॥ (३) ॥४॥ खरं पुष्पमस्याः॥ (४) ॥१॥ अजस्येव गन्धोऽस्याः। अजपटुपर्णी हैमवती वर्णक्षीरी हिमावती । शब्दः खगन्धे लाक्षणिकः ॥ (५) ॥॥ पञ्च 'खरपद्विति ॥ पटूनि पर्णान्यस्याः । 'पाककर्ण-' (१६४) पुष्पाया:॥ इति ङीष् ॥ (१) ॥ ॥ हिमवति जाता। 'तत्र जातः' (४/३।२५) इत्यण ॥ (२)॥॥ खर्णमिव क्षीरमस्याः। गौरादिः एलापर्णी तु सुवहा राना युक्तरसा च सा । (४।१।४१) ॥ (३) ॥॥ हिममस्त्यस्याः । मतुप् (५।३। एलेति ॥ एलाया इव पर्णान्यस्याः । 'पाक- (४।१।६४) ९४)। 'शरादीनां च' (६।३।१२०) इति दीर्घः ॥ (४) ॥*॥ इति ङीष् ॥ (१) ॥॥ सुवहति । अच् (३।१।१३४)। "हेमवर्ण पयस्तस्या हिमवद्भूमिसंभवा । सा नागजिहिकाकारा 'सुवहा शल्लक्येलापर्णीगोधापदीषु वीणायाम् । रानाशेफातन्मूलं वणिजौषधम् ॥॥ चत्वारि 'स्वर्णक्षीर्या:' 'मको' लिकयोः स्त्री सुखवाद्येऽन्यलिङ्गः स्यात्' (इति मेदिनी)॥ (२) इति ख्यातायाः॥ ॥॥ रासते। 'रास शब्दे' (भ्वा० आ० से.)। रास्यते हयपुच्छी तु काम्बोजी माषपर्णी महासहा ॥१३८॥ वा । 'रास्नासाना-' (उ० ३।१५) इति साधुः ॥ (३) ॥१॥ हयेति ॥ हयपुच्छमिव पर्णान्यस्याः। गौरादिः (१1१1- युक्तो रसो यस्याः ॥ (४) ॥*॥ चत्वारि 'एलापाः ' ॥ ४१)॥ (१) ॥*॥ कम्बोजे देशे भवा । 'तत्र भवः' (४/ चाङ्गेरी चुक्रिका दन्तशठाऽम्बष्ठाऽम्ललोणिका१४० ३१५३) इत्यण ॥ (२) ॥*॥ माषस्येव पर्णान्यस्याः । 'पाककर्ण-' (४।१।६४) इति ठीष् ॥ (३) ॥॥ महती सहा .चात ।। 'चाङ्गस्तु शाभन दक्ष (शत मादना) । चा'आन्महतः- (६।३।४६) इत्यात्वम् । 'महासहा माषपाम दत्यात्वमा महासा माषपाम- | मीरयति । 'ईर् गतो' (अ० आ० से.)। 'कर्मण्यण' (३।म्लानेऽपि च योषिति' (इति मेदिनी)॥ (४) ॥ चत्वारि | २।१)॥ (१)॥ ॥ चुक्यति । 'चुक्क व्यथने' (चु०प० से.)। 'माषपाः '॥ . 'ऋजेन्द्र-' (उ० २।२८) इति साधु । खार्थे कन् (५।३। ७५)। चुकमिव । 'इवे प्रतिकृतौ' (५।३।९६) इति कन् तुण्डिकेरी रक्तफला विम्बिका पीलुपर्ण्यपि। वा ॥ (२)॥*॥ शठति । 'शठ हिंसाक्लेशकैतवे' (भ्वा०प० तुण्डीति ॥ तुण्डं चक्षुरस्ति येषाम् । 'अतः- (५।२।- से.)। पचाद्यच् (३।१।१३४) दन्तानां शठा । 'स्यादन्त११५) इति ठन् । तुण्डिकानीरयति । 'ईर प्रेरणे' (अ० शठो जम्बीरे कपित्थे करमर्दके । नागरङ्गेऽपि च पुमान् आ० से.)। 'कर्मण्यण' (३।२।१) ॥*॥ (तुण्डकेरी) इति स्याचाङ्गेयां च योषिति' (इति मेदिनी)॥ (३) ॥१॥ अम्बे पाठान्तरे प्रशस्तं तुण्डम् । 'प्रशंसायां कन्' ( )। तुण्डकमीर्ते। अण् (३।२।१)॥ (१)॥ रकं फलमस्याः । अजादि। १-'ऋजेन्द्र-' (उ० २०२८) इत्यत्र तु 'चुन' इत्युपलभ्यते ।।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy