SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ १७६ अमरकोषः। [द्वितीयं काण्डम् तिष्ठति। 'सुपि-' (३।२।४) इति कः। 'अम्बाम्ब-' (८-चिरजीवकः' इति रभसः ॥ (२) ॥ ॥ शृणाति । ' ३।९७) इति षत्वम् । 'अम्बष्ठो देशभेदेऽपि विप्राद्वेश्या- हिंसायाम्' (त्र्या०प० से.) 'शृणातेर्हखश्च' (उ० १. सुतेऽपि च। अम्बष्ठाप्यम्ललोण्यां स्यात्पाठायूथिकयोरपि' १२६) इति गन् नुट् च । 'शृङ्गं प्रभुत्वे शिखरे चिह्ने क्रीडा(इति मेदिनी)॥ (४) ॥॥ अम्ललेभ्य ऊना। खार्थे कन् | म्बुयन्त्रके । विषाणोत्कर्षयोश्चाथ शृङ्गः स्यात्कूर्चशीर्षके । स्त्री (५।३।७५) । पृषोदरादित्वात् (६।३।१९) णः ॥ (५)॥॥ विषायां वर्णमीनभेदयोऋषभौषधौ' (इति मेदिनी)॥ (३) पञ्च 'अम्ललोणिकायाः' 'लोनिजा' इति ख्यातायाः॥ ॥*॥ ह्रखान्यजान्यस्याः ॥ (४)॥॥ जीवयति । ण्वुल् (३.. सहस्रवेधी चुकोऽम्लवेतसः शतवेध्यपि । १।१३३)। "जीवकः प्राणके पीतसारकृपणयोरपि । कूर्च शीर्षे च पुंसि स्यादाजीवे जीविका मता। त्रिषु सेविनि वृद्ध्यासहेति ॥ सहस्रं शतं वा वेधितुं शीलमस्य । 'विध विधाने' शीर्जीविनोराहितुण्डिके' (इति मेदिनी)॥ (५) ॥*॥ पञ्च (तु०प० से.)। 'सुपि-' (३।२।७८) इति णिनिः॥ (१) 17 'अष्टवर्गान्तर्गतजीवकस्य' इति मुकुटः॥ ॥॥ चुक्कयत्यनेन । 'ऋजेन्द्र-' (उ० २।२८) इति साधुः ॥ (२) ॥*॥ अम्लश्चासी वेतसश्च । नम्रत्वात् ॥ (३) | किराततिक्तो भूनिम्बोऽनार्यतिक्तः चत्वारि 'अम्लवेतसस्य' 'अम्लवेद' इति ख्यातस्य ॥ किरेति ॥ किरातदेशोऽस्ति जन्मस्थानमस्य । अर्शआद्यच् नमस्कारी गण्डकाली समगा खदिरेत्यपि॥१४॥ (५।२।१२७) । किरातश्चासौ तिक्तश्च ॥ (१)॥*॥ भुवो निम्ब इव ॥ (२) ॥ ॥ अनार्यप्रियश्चासौ तिक्तश्च । शाकपार्थिवादिः नमेति ॥ नमस्करणशीला । 'सुपि-' (३।२।७८) इति (वा० २।१।७८) ॥ (३) ॥॥ 'चिरात्तिक्तः अपि । णिनिः ॥ (१) ॥॥ गण्डेषु ग्रन्थिषु काली ॥ (२) ॥॥ 'किरातश्चिरात्तिक्तश्च भूनिम्ब हिमकावपि' इति रभसः समङ्गति । 'अगि गतौ' (भ्वा०प० से.)। अच् (३।१।-॥*॥ त्रीणि 'भूनिम्बस्य' 'चिरायता' इति ख्यातस्य ॥ १३४)॥ (३) ॥॥ खदति । 'खद स्थैर्ये' (भ्वा०प०से०)। अथ सप्तला। 'अजिरशिशिर-' (उ० १।५३) इति साधुः । 'खदिरा शाकभेदे स्त्री ना चन्द्रे दन्तधावने (इति मेदिनी)॥ (४) ॥१॥ | विमला सातला भूरिफेमा चर्मकषेत्यपि ॥ १४३ ॥ चत्वारि 'खदिरायाः' 'हाताजोडी' इति ख्यातायाः। __ अथेति ॥ सप्त लाति । 'आतोऽनुप-' (३।२।३) इति नव 'लजालू' इति ख्यातस्य-इति मुकुटः ॥ कः । 'अथ सप्तला । वनमालाचर्मकषागुञ्जासु पाटली स्त्रियाम्' (इति मेदिनी) ॥ (१)॥*॥ विगता मला यया। जीवन्ती जीवनी जीवा जीवनीया मधुः स्रवा।। 'स्याद्विमला स्त्रियाम् । सातलायां भुवो भेदे निर्मले त्वभिजीवेति ॥ जीवति । 'जीव प्राणधारणे' (भ्वा० ५० धेयवत्' (इति मेदिनी)॥ (२) ॥॥ सातं सुखं लाति । से.)। शता (३।२।१२४) । 'उगितश्च' (४।१।६) इति 'आतोऽनुप- (३।२।३) इति कः ॥ (३)॥॥ भूरयः फेना डीप् । 'जीवन्ती जीवनीशम्योर्गुडूचीवन्दयोरपि' (इति यस्याः ॥ (४)॥॥ चर्मणः कषा ॥ (५) ॥*॥ पञ्च 'सप्तमेदिनी) (१) ॥॥ जीव्यतेऽनया। ‘करणा-' (३।३।- | लाया' 'सीहुण्ड'भेदस्य चर्मघासस्य इत्यन्ये ॥ ११७) इति ल्युट । युच् (उ० २।३७) वा । 'जीवनी जी- सी वना चापि जीवन्तीभेदयोः क्रमात्' (इति मेदिनी) ॥ (२) । वायेति ॥ वायसान् ओलण्डति । 'ओलडि उत्क्षेपणे' ॥॥ जीवयति । पचाद्यच् (३।१।१३४)। 'जीवा जीवन्ति (चु०प० से.)। 'अन्येभ्योऽपि-' (वा० ३।२।१०१) इति कामौवींवचाशिजितभूमिषु । न स्त्री तु जीविते' (इति मेदिनी) ।। डः । शकन्ध्वादिः (वा. ६।१।९४) ॥ (१) ॥६॥ खादू (३) ॥॥ जीवनाय हिता। 'तस्मै हितम्' (५।१५) इति | छः ॥ (४)*॥ मन्यते। 'मन ज्ञाने' (दि. आ० अ०)। | रसोऽस्याः ॥ (२) ॥ ॥ वयसि स्थीयतेऽनया । 'घजर्थे कः' 'फलिपाटि-' (उ० १।१८) इत्युः धश्च । 'मधु पुष्परसे (वा० ३।३१५८)। 'वयस्था तु स्त्रियां ब्राह्मीगुडूच्यामलकीषु च। सूक्ष्मैलायां च काकोल्यां पथ्यायां तरुणे त्रिषु' (इति क्षौद्रे मद्ये ना तु मधुमे । वसन्तदैत्यभिच्चैत्रे स्याजीवन्त्यां तु योषिति' (इति मेदिनी)॥ (५)॥*॥ स्रवति । 'घु गतौ' | मेदिनी)॥ (३) ॥*॥ त्रीणि 'वयस्थायाः' 'ककोडी' (भ्वा०प० से.)। अच् (३।१।१३४) ॥॥ 'मधुस्रवा' इत्येकं नाम-इत्यन्ये ॥ (६)॥ ॥ षट् 'जीवन्तिकायाः' अथ मकूलकः। गुर्जरदेशे 'दोडी' इति ख्यातायाः॥ | निकुम्भो दन्तिका प्रत्यक्श्रेण्युदुम्बरपर्ण्यपि॥१४४॥ कूर्चशीर्षो मधुरकः शृङ्गहवाङ्गजीवकाः ॥ १४२॥ | ___ अथेति ॥ मङ्कते। 'मकि मण्डने' (भ्वा० आ० से.)। कचंति ॥ कूर्च श्मश्रु । तद्वच्छीर्षमस्य ॥ (१) ॥॥ मधुर पिञ्जाधूलच् (उ० ४।९०) । खार्थे कन् । आगमशासनस्याएव । खार्थे कन् (५।३।७५) । 'स्याद्भखाङ्गो मधुरको मुकुर- नित्यत्वान्न नुम् ॥*॥ पृषोदरादित्वात् (६।३।१०९) उत्वे
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy