SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ वनौषधिवर्गः४] व्याख्यासुधाख्यव्याख्यासमेतः। १७७ . - - - 'मुकूलकः' अपि-इत्यन्ये ॥ (१) ॥*॥ कुं भूमि बिभर्ति । सर्पे चारटीपथ्ययोः स्त्रियाम्' (इति विश्व-मेदिन्यौ)॥ (१) 'संज्ञायां भृतृ-' (३।२।४६) इति खच् । 'खैञ्च डिद्वा' (३।- ॥*॥ अति चरति । अच् (३।१।१३४) ॥ (२) ॥*॥ पद्यते । २॥३८) नियतः कुम्भः । 'प्रादयो गता-' (२।२।१८) इति | 'पद गती' (दि० आ० अ०)। 'अर्तिस्तु-' (उ० १।१४०) समासः । 'निकुम्भः कुम्भकर्णस्य तनये दन्तिकोषधौ' (इति इति मन् ॥ (३) ॥॥ चारयति । 'शकादिभ्योऽटन्' ( उ० मेदिनी)॥ (२) ॥*॥ दाम्यति। दम्यते वा। 'दमु उप- ४।८१) ॥ (४)॥*॥ पद्मे चरितं शीलमस्याः । 'सुपि-' (३1शमे' (दि० प० से.)। 'हसिमृग्रिण्-' (उ० ३१८६) इति २।७८) इति णिनिः ॥ (५) ॥॥ पञ्च 'पद्माकस्य ॥ तन् । खार्थे कन् (५।३।७५)। 'दन्तोऽद्रिकटके कुजे दश-कास्पिल्यः कर्कशश्चन्द्रो रक्ताङ्गो रोचनीत्यपि १४६ नेऽथौषधौ स्त्रियाम्' (इति मेदिनी) ॥ (३) ॥५॥ प्रत्यञ्ची केति ॥ कम्पिलाया अदूरभवः । संकाशादित्वात् (४/श्रेण्यस्याः। समासान्तानित्यत्वान्न कम् ॥ (४)॥॥ उदुम्ब | २६८०) ण्यः ॥॥ कम्पते। 'कपि किंचिचलने' (भ्वा० आ. रस्येव पर्णान्यस्याः । 'पाककर्ण-' (४।१।६४) इति ङीष् ॥ से०) बाहुलकादिल्लः । 'प्रज्ञाद्यण' (५।४।३८)। कं जलं (५)॥॥ पञ्च 'वज्रदन्त्याः ॥ पीलयति श्लेष्मघ्नत्वात् । 'पील प्रतिष्टम्भे' (भ्वा० प० से.)। अजमोदा तूपगन्धा ब्रह्मदर्भा यवानिका। । कंपूर्वात् 'इगुपध-' (३।१।१३५) इति कः-इति मुकुटः । अजेति ॥ अजं मोदयति । 'मुद हर्षे' (भ्वा० आ० से.) तन्न। ण्यन्तस्ये गुपधत्वाभावात् । अण्यन्तादप्यणः प्रसङ्गाच । प्यन्तः । 'कर्मण्यण' (३।२।१) । अजादित्वात् (४।१।४) -इत्थ । -इत्थं निर्यकारम् ( 'कास्पिल्लः' इति ) मन्यते-इत्ये के टाप् । अजेन मोदते मोद्यते, वा । पचाद्यच् (३।१।१३४)। ॥ (१)॥*॥ करे कशति । 'कश शब्दे' ( )। पचाद्यच् घञ् (३।३।१८) वा ॥ (१)॥*॥ उग्रो गन्धोऽस्याः । 'उग्र- (३।१।१३४)। अन्तीवितण्यों वा। शकन्ध्वादिः (वा०६।१।गन्धा वचाक्षेत्रयवान्योश्छिक्किकौषधी' इति हैमः ॥ (२) ९४) ॥ (२)॥॥ चन्दति । 'चदि आह्वादने' (भ्वा०प० ॥ॐ॥ ब्रह्मणा दृभ्यते । 'दृभी ग्रन्थे' (तु०प० से.)। घञ् से०) 'स्फायितञ्चि-' (उ०२।१३) इति रक् । 'चन्द्रः कर्पूर(३॥३१९)। 'कर्तृकरणे कृता-' (२।१।३२) इति समासः ॥ काम्पिल्लसुधांशुस्वर्णवारिषु' (इति मेदिनी) ॥ (३) ॥* - (३)॥॥ दुष्टो यवः । 'इन्द्रवरुण-' (४।१।४९) इति ङीषा रक्तमङ्गमस्य । 'रक्ताङ्गस्तु महीसुते । कम्पिले स्त्री तु जीवन्त्यां नुको । इवार्थे (५।३।९६) स्वार्थे (५।३।७५) वा कन् ॥॥ क्लीबं विद्रुमधीरयोः' (इति मेदिनी)॥ (४) ॥*॥ रोचते । ('यमानिका' इति) समकारपाठे यमेनानिति । 'अन प्राणने रुच दाप्ता' (भ्वा० आ० स० ) । 'कृत्यल्युटः- (३।३।११३) (अ० प० से.) । ण्वुल् (३।१।१३३) । (४) nanाली इति ल्युट् । 'रोचनी कर्कशे स्त्रियाम्' (इति मेदिनी) 'यवानी- शत ल्युट । राचना द्वयस्य द्वे द्वे नामनी।-चत्वारः पर्यायाः-इत्येके ॥ ॥*॥ 'रेचनी' इति क्वचित् पाठः ॥ (५) ॥*॥ पञ्च 'रोचन्याः ' 'कपीला' इति ख्यातायाः ॥ मूले पुष्करकाश्मीरपद्मपत्राणि पौष्करे ॥ १४५॥ प्रपन्नाडस्त्वेडगजो दद्रुघ्नश्चक्रमर्दकः। मल इति ॥ पाकरे मूले, इत्यन्वयः। पुष्णाति, पुष्यति पद्माट उरणाख्यश्च वा । पुष पुष्टौ' (दि. ५० अ०, श्या० प० से.)। “पुषः प्रपुन्नेति ॥ पुमांसं नाडयति । 'नड भ्रंशे' चुरादिः । कित्' (उ० ४।४) इति करन् । 'पुष्करं पङ्कजे व्योम्नि पयः 'कर्मण्यण' (३।२।१) मस्यानुस्खारे (८।२।१२३) परसवर्णः करिकराप्रयोः। ओषधिद्वीपविहगतीर्थरागोरगान्तरे। पुष्कर (८।४।५८)। प्रकृष्टः प्रगतो वा पुन्नाडः॥ (१) ॥*॥ एडो मेष तूर्यवक्रे च काण्डे खड्गफलेऽपि च' (इति विश्वः)॥ (१)॥॥ एव गजो यस्य । भञ्जकत्वात् । यद्वा,-एलनम् । 'इल प्रक्षेपे कश्मीरेषु भवम् । 'तत्र भवः' (४।३।५३) इत्यण ॥ (२) खप्ने च' (तु०प० से.)। घञ् (३।३।१८)। डलयोरेक॥॥ पद्मस्येव पत्रमस्य ॥॥ 'पद्मवर्णम्' इति क्वचित् पाठः त्वम् । एडे स्वप्ने गजति । 'गज मदे शब्दे च' (भ्वा०प० ॥ (३) ॥१॥ त्रीणि 'पुष्करमूलस्य' ॥ से०)। अच् (३।१।१३४)॥ (२) ॥*॥ दई हन्ति । 'अमअव्यथाऽतिचरा पद्मा चारटी पद्मचारिणी। नुष्यकर्तृके च' (३।२।५३) इति टक् । 'अत्पूर्वस्य' (८।४।अव्येति ॥ न व्यथते । 'व्यथ दुःखसंचलनयोः' (भ्वा० २२) इति नियमान्न णत्वम् ।-क्षुम्नादित्वात् (८।४।३९)आ० से.) । पचाद्यच् (३।१।१३४)। 'अव्यथो निर्व्यथे इति मुकुटस्तु चिन्त्यः ॥ (३) ॥*॥ चक्रं दद्वं मृद्राति । 'मृद क्षोदे' (त्या. प० से.)। 'कर्मण्यण' (३।२।१)। खार्थे १-अस्य वार्तिकस्य 'गमेः सुपि' इति प्रकरणपठितत्वेन 'विहंगः, कन् (५।३।७५) ॥ (४) ॥*॥ पद्ममिव पद्मा वा पद्मसमूह इत्युदाहरणस्यैव भाष्यकृता दत्तत्वेन च गमेरेव विहितस्य खचो वाऽटति । 'अट गती' (भ्वा०प० से.)। अण् (३।२।१) हितेन खच्सामान्यस्य डित्त्वाग्रहणे मानाभावः। तस्मात्-नि भृशं ॥ (५) ॥*॥ उरणस्य मेषस्याख्याऽस्य ॥*॥ उरणस्याक्षीवाक्षि स्कुम्नाति विस्तार यति मूलम् । 'स्कुभिः सौत्रो धातुः । ततोऽचि पृषो- -------- दरादि:-इति मुकुटोक्तं सम्यक् ॥ । १-अत्र 'रूपासिद्धेश्च' इत्यपि पाठः॥ अमर०२३
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy