SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ १७८ अमरकोषः। [द्वितीयं काण्डम् AARE यस्य । तत्तुल्यपुष्पत्वात् । 'अक्ष्णोऽदर्शनात्' (५।४।७६) इत्यच्- 'अमनुष्य-' (३।२।५३) इति टक् । 'टिड्डा-' (४।१।१५) इति खामी ॥ (६) ॥*॥ षट् 'पद्माटस्य' 'पुआड' इति इति डीप् ॥ (२) ॥२॥ द्वे 'पुनर्नवायाः' 'गदहपूर्णा ख्यातस्य ॥ इति ख्यातायाः॥ पलाण्डुस्तु सुकन्दकः॥१४७॥ वितुन्नं सुनिषण्णकम्। पलेति ॥ पलति। 'पल रक्षणे' (भ्वा०प० से.) वीति ॥ विगतं तुन्नं व्यथनमस्मात् । 'वितुन्नं सुनिबाहुलकाद् आण्डप्रत्ययः ॥ (१)॥ ॥ शोभनमतीव वा कन्द- षण्णे च शैवाले च नपुंसकम्' (इति मेदिनी)॥ (१) ॥१॥ यति । भक्षकजातिभ्रंशकत्वात् । 'कदि रोदने' (भ्वा०प० सुष्ठु निषण्णमस्मात् ॥ (२) ॥१॥ द्वे 'वितुन्नस्य' 'विषसे०) अच् (३।१:१३४)। स्वार्थे कन् (५।३।७५) । ण्वुल खपरिआ' इति ख्यातस्य ॥ (३।१।१३३) वा ॥ (२) ॥॥ द्वे "पलाण्डोः ' 'प्याज' स्याद्वातकः शीतलोऽपराजिता शणपर्ण्यपि ॥१४९॥ इति ख्यातस्य ॥ स्यादिति ॥ वातं करोति। 'अन्येभ्योऽपि-' (वा० ३।२।लतार्कदुईमौ तत्र हरिते १०१) इति डः॥ (१) ॥*॥ शीतं लाति । 'आतोऽनुप-' लतेति ॥ लतासु अय॑ते, अर्च्यते विरुद्धलक्षणया निन्द्यते (३।२।३) इति कः ॥॥ 'शीतलवातकः' इत्यपि नाम । वा । 'अर्क स्तवने' (भ्वा०प० से.) । 'अर्च पूजायाम्' 'शणपर्णी शीतलवातकः' इति धन्वन्तरिः ॥ (२) ॥४॥ न (भ्वा०प० से.) वा। घञ् (३।३।१९) ॥ (१) ॥४॥ पराजिता । 'अपराजित ईशाजेष्ट्यन्तरे नाऽजिते त्रिषु । दुष्टो द्रुमः ॥ (२)॥*॥ तत्र पलाण्डौ । हरिते पालाशे ॥४॥ गिरिकणी जयादुर्गाऽशनपर्णीषु योषिति' ( इति मेदिनी ) ॥(३) द्वे 'हरिद्वर्णपलाण्डोः ॥ ॥॥ शणः पर्णान्यस्याः। शणशब्दः शणपर्णसदृशे लाक्षणिकः। 'पाककर्ण-' (४।१।६४) इति ङीष् ॥*-अशन इव पर्णअथ महौषधम् ।। मस्याः। (अशनपर्णी)-इति कश्चित् ॥ (४) ॥*॥ चत्वारि लशुनं गृञ्जनारिष्टमहाकन्दरसोनकाः॥१४८॥ 'शतपाः ' 'पटशण' इति ख्यातस्य ॥ __ अथेति ॥ महच्च तदौषधं च । 'महौषधं तु शुण्ठ्यां पारावताघ्रिः कटभी पण्या ज्योतिष्मती लता। स्याद्विषायां लशुनेऽपि च' (इति मेदिनी) ॥ (१) ॥*॥ पारेति ॥ पारावत इवाङ्किरस्याः ॥ (१) ॥*॥ कटवअश्नाति । अश्नुते वा। 'अश भोजने' (त्र्या०प० से.)। द्भाति । 'अन्येभ्योऽपि-' (वा० ३।२।१०१) इति डः । 'अशूङ व्याप्ती' (स्वा० आ० से.)। 'अशेर्लश् च' (उ०३। गौरादिः (४।१।४१)॥ (२)॥॥ पण्यते। 'पण व्यवहारे' ५७) इत्युनन् ॥ (२)॥ॐ॥ गृञ्जते भक्ष्यत्वेन कथ्यते रोगेषु । (भ्वा० आ० से.) । 'अवधपण्य-' (३।१।१०१) इति 'गृजि शब्दे' (भ्वा०प० से.)। कर्मणि ल्युट । 'गृञ्जनम्।। साधुः ॥ (३)॥* ज्योतिरस्त्यस्याः । मतुप् (५।२।९४)॥ विषदिग्धपशोर्मासे क्लीबं, पुंसि रसोनके' (इति मेदिनी)। (४) ॥॥ लतति। 'लतिः सौत्रः'। अच् (३।१।१३४)॥ 'लशुनं गृजनं चैव पलाण्डुकवकानि च । वृत्ताकारालिकालाबु (५)॥॥ पञ्च 'ज्योतिष्मत्याः' 'मालकांगणी' इति जातीया जातिदूषितम्' इति । श्वेतकन्दः पलाण्डुविशेषो गृक्ष ख्यातायाः॥ नम् । 'लशुनं दीर्घपत्रश्च पिच्छगन्धो महौषधम् । फरणश्च पलाण्डुश्च लतार्कश्चापराजिता । गृञ्जनं यवनेष्टश्च पलाण्डोर्दश | वार्षिक त्रायमाणा स्यात्रायन्ती बलभद्रिका ॥१५०॥ जातयः' इति सुश्रुतेनोक्तत्वात् । 'गन्धाकृतिरसैस्तुल्यो गृञ्ज- वेति ॥ वर्षासु भवं जातं वा। 'वर्षाभ्यष्टक' (४।३।. नस्तु पलाण्डुना । दीर्घनालाग्रपत्रत्वात् भिद्यतेऽसौ पलाण्डुतः' १८)। 'वार्षिकं त्रायमाणायां क्लीबं वर्षाभवे त्रिषु' (इति ॥ (३) ॥॥ न रिष्टमशुभमस्मात् । 'अरिष्टो लशुने निम्बे | मेदिनी)॥ (१) ॥*॥ त्रायते। 'त्रै पालने' (भ्वा० आ० फेनिले काककङ्कयोः । अरिष्टमशुभे तके सूतिकागार आसवे। अ०)। शानच् (३।२।१२४) चानश् ( ३।२।१२९) वा। शुभे मरणचिढ़े च' (इति मेदिनी) ॥ (४) ॥४॥ महत् | ('त्रायमाणा वार्षिके स्त्री रक्ष्यमाणेऽभिधेयवत्' इति मेदिनी) कन्दमस्य ॥ (५) ॥*॥ रसे आखादने ऊन्यते पातकहेतु- ॥ (२) ॥*॥ त्राणम् । त्राः। संपदादिः (वा० ३।३।१०८) त्वात् । 'ऊन परिहाणे' (चु० उ० से०)। 'एरच्' (३।३।- त्रा अयति । 'इ गतौ' (भ्वा०प० से.) । शता (३।२। ५६)। घञ् (३।३।१९) वा। खार्थे कन् (५।३।७५) कुन् | १२४)। (डीप् ४।१।६)। 'शपश्यनोः- (१८१) (इति (उ० २।३२) वा ॥ (६)॥॥षद 'लशुन' इति ख्यातस्य ॥ | नुम् ) ॥ (३)॥*॥ बलेन भद्रा । खार्थे कन् (५।३।७५) ॥ पुनर्नवा तु शोथनी (४) ॥ ॥ चत्वारि 'त्रायमाण' इति ख्यातस्य ॥ __ पुनरिति ॥ पुनरभीक्ष्णं नवा । नूयते वा। 'ऋदोरप' | विष्वक्सेनप्रिया गृष्टिाराही बदरेति च । (३।३।५७) । क्षुम्नादिः (८।४।३९)॥ (१) ॥ ॥ शोथं हन्ति। वीति ॥ विष्वक्सेनस्य प्रिया ॥ (१) ॥॥ गृह्णाति ।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy