SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ २९४ अमरकोषः। [द्वितीयं काण्डम् प्रेरणे' (तु० उ० अ०)। 'अन्येभ्योऽपि-' (वा० ३।२।१०१) स्यादीली करवालिका।। इति डः। 'पूर्वपदात्-' (८४१३) इति णत्वम् ॥ (९)॥॥ । स्येति ॥ ईते, ईर्यते वा । 'ईर गतौ' (अ० आ० से)। नव 'खङ्गस्य॥ 'इगुपधात् कित्' (उ० ४।१२९) इति इन् । 'कृदिकारात्-' त्सरुः खड्गादिमुष्टौ स्यात् (उ० ४।१।४५) इति ङीष् वा। कपिलिकादिः (वा० ८।२।१८) त्सेति ॥ त्सरति । 'त्सर छद्मगतौ' (भ्वा०प० से.) ईज्यते वा। 'ईड स्तुतौ' (अ० आ० से.) । डलयोरेकत्वम् ।'भृमृशी- (उ. ११७) इत्युः ॥ (१)॥*॥ आदिना कटितल- | 'इगुपधात्किः' इति मुकुटस्त्वपाणिनीयः । 'इगुपधात् कित्' इति च्छुरिकादिग्रहः ॥ ॥ एकम् 'खड्डाद्यायुधमुष्टीनाम्॥ सूत्रपाठात् । तत्रेनोऽनुवर्तनात् ॥*॥ ('इलि' इति) हखादिपाठे तु 'इल गतौ क्षेपे च'। (तु. ५०, चु० से.) इति धातुर्बोध्यः॥ मेखला तन्निबन्धनम् । (१)॥*॥ कर पालयति। 'पाल रक्षणे' (चु० प० से.) । अण् मयिति ॥ मां लक्ष्मीमीखति। मा ईखति वा । 'मा'शब्दो (३।२।१) जीप (४।१।१५) कन् (ज्ञापि० ५।४।५) ॥५॥ निषेधे । 'ईख गतौ' (भ्वा०प० से.)। बाहुलकात्कलच् । 'कारवालिका' इति पाठे तु-करं वलते। 'वल हिंसादानयोः' यद्वा-मां ई लक्ष्मी खलति । 'खल संचलने संचये (भ्वा० आ० से.)। अण (३।२।१) करेण वाल्यते वा। च' (भ्वा०प० से.)। मूलविभुजादिकः (वा० ३।२।५)। णिजन्तात् 'अच इ.' (उ० ४.१३९)। कन् ( ज्ञापि० ५।४अणि वृद्धिः स्यात् ।-मिखेः 'कम्बलादयश्च' इति कलप्रत्ययो ५)॥ (२) ॥*॥ द्वे 'तरवार' इति ख्यातस्य ।-'गुप्ती' गुणश्च निपात्यते-इति मुकुटश्चिन्त्यः। उज्वलदत्तादिषूक्त- इति ख्यातस्य-इत्यन्ये ॥ सूत्रादर्शनात् । 'मेखला खड्गबन्धे स्यात्काञ्चीशैलनितम्बयोः'। | भिन्दिपालः सृगस्तुल्यौ ( इति मेदिनी) ॥ (२) ॥॥ द्वे 'खड्गादेश्चर्मादिनिर्मितकटिबन्धनस्य' । युद्धे हस्तात्पतनवारणाय मणिबन्धे प्रध्रि भीति ॥ भिन्दति । 'भिदि अवयवे' (भ्वा०प० से.) यमाणस्य चर्मादेर्वा ॥ इन् (उ०४।११८)। 'भिन्दिादशतालं तु दशकुन्तोऽभि धीयते' इति भरतः । तदवच्छिन्नः कालोऽपि भिन्दिः । फलकोऽस्त्री फलं चर्म भिन्दि पालयति । अण् (३।२।१) ॥ (१) ॥*॥ सरति । 'सू. फेति ॥ फलति । 'त्रिफला विशरणे', 'फल निष्पत्तौ ॥ फलात । अफला विशरण, 'फल निष्पत्ता गतौ' (भ्वा०प०अ०)। बाहुलकाद्क् ॥ (२) ॥॥ द्वे तौ वा.प. अ. (भ्वा०प० से.)। 'कृञादिभ्यो वुन्-' (उ० ५।३५)॥(१)| 'अश्मप्रक्षेपसाधनस्य' 'गोफण' इति ख्यातस्य ।॥*॥ अच् (३।१।१३४)। 'फलं हेतुकृते जातीफले फलक-नालिसा _हयो ॥ सस्ययोः। त्रिफलायां च कक्कोले शस्त्राग्रे व्युष्टिलाभयोः' (इति मेदिनी)॥ (२) ॥॥ चरति, चर्यते वा। अनेन वा। परिघः परिघातनः ॥११॥ मनिन् (उ० ४।१४५)। 'चर्म कृत्तौ च फलके' इति विश्वः॥ पेति ॥ परितो हन्यतेऽनेन । 'परौ घः' (३।३।४) इति (३) ॥*॥ त्रीणि 'चर्मणः' 'फरि' इति ख्यातस्य ॥ साधुः । 'परिघोऽस्त्रे योगभेदे परिघातेऽर्गलेऽपि च' इति संग्राहो मुष्टिरस्य यः॥९०॥ हैमः॥ (१)॥॥ परितो घातयत्यनेन । ल्युट (३।३।११७) ॥ (२)॥*॥ द्वे 'लोहबद्धस्य लगुडभेदस्य ॥'लोहाङ्गी समिति ॥ संगृह्यते । 'ग्रह उपादाने' (ज्या० उ० से.)। इति ख्यातस्य ॥ . 'समि मुष्टौ' (३३३३३६) इति कर्मणि घञ् ॥ (१)॥*॥ अस्यद्वयोः कठारः स्वधितिः परशुश्च परश्वधः। फलस्य ॥*॥ एकम् 'मुष्टेः' । द्वेति ॥ कुठे गतिप्रतिघाते आरो गतिरस्य । जातिद्रुघणे मुद्रघनौ त्वात् (४।१।६३) ठीष । कुटं वृक्षमृच्छति वा । 'ऋ गतो' ति ॥ दुर्वृक्षो हन्यतेऽनेन । 'करणेऽयोविद्रुषु' (३।३।- (भ्वा०प० अ०) अण् (३।२।१) ॥ (१) ॥ ॥ खं ८२) इत्यप, घनादेशश्च । 'पूर्वपदात्-'(८।४।३) इति णत्वम्। धियति । 'धि धारणे' (तु०प० अ०)। क्तिच् (३।३।१७४) 'घणो मुद्गरेऽपि स्याहृहिणे च परश्वधे' इति विश्व-मेदिन्यौ ॥ (२) ॥॥ परं शृणाति । 'शू हिंसायाम्' (क्या०प० ॥*॥ केचित्तु-क्षुम्नादित्वात् (८।४।३९) न (णत्वम् ) 'दुघ- से.)। 'आपरयोः खनिशृभ्यां डिच्च' (उ० ११३३) इति न'-इत्याहुः ॥ (१)॥*॥ गिरति । 'गृ निगरणे' (तु०प० कुः॥ (३) ॥*॥ परस्य श्वयनम् । 'टुओश्वि गतिवृष्योः' से०) अच् (३।१।१३४) । मुदो गरः॥ (२)॥*॥ हन्यते- (भ्वा०प० से.)। 'अन्येभ्योऽपि- (वा० ३।२।१०२) इति ऽनेन । 'मूतौ घनः' (३।३।७७) इत्यब्धनादेशौ । 'घनः सान्द्रे | डः । परश्वं धयति । 'आतोऽनुप-' (३।२।३) इति कः ॥॥ दृढे दाये विस्तारे मुद्गरेऽम्बुदे । संघे मुस्ते घनं मध्य- ('पर्श्वधः') अपि । यदाह-'यष्टिपर्श्वधहेतिको' इति इति नृत्यवाद्यप्रकारयोः' इति हैमः ॥ (३)॥॥ त्रीणि 'मुद्गरस्य स्वामी ॥*॥ 'परस्वधः' इति पाठे तु-परस्य खं दधाति । 'गुर्जा' इति ख्यातस्य ॥ | काष्ठदण्डधारकत्वात् । 'कुठारः स्त्री च खधितिः परशुध
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy