SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ क्षत्रियवर्गः ८ ] व्याख्यासुधाख्यव्याख्यासमेतः । परश्वधः । कुटाटङ्कः पशुः'। 'अथ छुरिका कोशशायिका' 'हल' ( ३।३।१२१ ) इति घञ् । कर्तर्यच् ( ३।१।१३४) वा । इति रभसः ॥ (४) ॥*॥ चत्वारि 'कुठारस्य' ॥ 'कोणो वाद्यप्रभेदे स्याद्वीणादीनां च वादने । एकदेशे गृहा स्याच्छस्त्री चासिपुत्री च छुरिका चासिधेनुका ९२ दीनामश्रौ च लगुडेऽपि च' (इति मेदिनी ) ॥ (१) ॥*॥ पालयति । 'पाल रक्षणे' ( चु० प० से० ) । 'अच इ:' ( उ० स्येति ॥ शस्यतेऽनया । 'शसु हिंसायाम् ' ( भ्वा० प० से०)। ‘दाम्नीशस (३।२।१८२) इति ष्टन् । ङीप् ( ४।११- ४।१३९ ) । मुकुटस्तु – पाति । ‘ऋतन्यञ्जि-' (उ० ४।२ ) ४१)। ‘शस्त्रमायुधे । लोहे शस्त्री छुरिकायाम्' इति हैमः ॥ इत्यादिनालिः - इत्याह । तन्न । तत्र पातेः पाठाभावात् । (१) ॥*॥ असेः पुत्री ॥ (२) ॥*॥ छरति । 'छुर छेदने' 'पालिः कर्णलताग्रेऽश्रौ पङ्कावङ्कप्रभेदयोः । छात्रादिदेये स्त्री (तु० प० से० ) । कुन्. ( उ० २।३५) । 'इगुपध-' ( ३।२१- अश्नाति । 'अश भोजने' ( क्या० प० से० ) । अश्रुते वा । पाली यूकासश्मश्रुयोषितो : ' ( इति मेदिनी ) ॥ ( २ ) ॥*॥ १३५) इति के कन् (ज्ञापि०५/४/५ ) वा ॥ (३) ॥*॥ 'अश व्याप्तौ ' ( वा० आ० से० ) । अङ्ख्या ( वया) दिः ( उ० असेर्धेनुरिव ॥ (४) ॥*॥ चत्वारि 'छुरिकायाः ' ॥ (४।६६ ) । मुकुटस्तु — आश्रीयते प्रहारार्थम् इति । 'आङि श्रिहनिभ्यां ह्रस्वश्च' (उ० ४।१३७ ) इतीण् डिश्च । ङित्त्वात् ( ६।४।१४३ ) टिलोपः । ' आङो हखश्च' - इत्याह । तन्न । उक्तसूत्रादर्शनात् । 'अश्रि कोणैकदेशयोः' इति धरणिः ॥*॥ ' अस्त्रः कोणे शिरसिजे' इति विश्वात् 'अस्रः' अपि ॥ (३) ॥*॥ कोटयति, कोट्यते, वा । 'कुट कौटिल्ये' (तु० प० से० ) । 'अच इ:' ( उ० ४। १३९ ) । कुव्यते वा । 'इञ (ण) जादिभ्यः ’ ( वा० ३।३।१०८ ) इतीज् (ण् ) । 'कोटिः स्त्री धनुषोऽप्रेश्री सङ्ख्याभेदप्रकर्षयोः ' ( इति मेदिनी ) ॥ (४) ॥*॥ चत्वारि 'कोणभागस्य' ॥ सर्वाभिसारः सर्वैधः सर्वसंनहनार्थकः । पुंसि शल्यं श वेति ॥ शलति । 'शल गतौ' (भ्वा० प० से ० ) । अन्या - दित्वात् ( उ० ४।११२ ) यः । 'शल्यं तु न स्त्रियां शङ्कौ क्लीबं वेडेषु तोमरे । मदनश्वाविधोर्ना' इति मेदिनी ॥ (१) ॥ * ॥ शङ्खतेऽस्मात् । 'शकि शङ्कायाम् ' ( भ्वा० आ० से० ) । 'खरु - शङ्कुपीयु-' ( उ० १।३६ ) इति साधुः । 'शङ्कुः पत्रशिराजाले संख्याकीलकशम्भुपु । यादोऽस्त्रभेदयोर्भेद्रे' इति हैमः । 'संख्याकीलकयोः शङ्कः शङ्कः प्रहरणान्तरे' इति शाश्वतः ॥ ( २ *|| द्वे 'वाणाग्रस्य' 'बछ' इति ख्यातस्य । - ' शेल' इति ख्यातस्य — इत्यन्ये ॥ ) शर्वला तोमरोऽस्त्रियाम् । । शेति ॥ शर्वति । ‘शर्व गतौ’ (भ्वा० प० से० ) । तालव्यादिः (पवर्गीयान्तः) वृषादित्वात् ( उ० १।१०६ ) कलच् 'शार्दूलशर्बलाशलाटुः' इति शभेदः ॥ ॥ स्वामी तु – 'सर्वं लाति' इति विगृह्णन् (सर्व लायाः) दन्त्यादितामभिप्रैति ॥ (१) ॥*॥ तौति । ‘तुः’ सौत्रो (धातुः) गतौ । विच् ( ३।२।७५) । म्रियते । 'मृङ् प्राणत्यागे' (तु० आ० अ० ) । अन्तर्भावित - ष्यर्थः। अच् (३।१।१३४)। तोश्चासौ मरश्च । तौर्गन्ता म्रियतेऽनेन वा । ‘पुंसि-’(३।३।११८) इति घः ॥ (२) ॥*॥ द्वै 'तोमरस्य' 'गँडासा' इति ख्यातस्य । - ' शावली' इति ख्यातायाः - इत्यन्ये ॥ २९५ सेति ॥ सर्वेणाभिसरणम् । 'सृ गतौ' (स्वा० प० से० ) । भावे घञ् ( ३।३।१८ ) ॥ (१) ॥*॥ सर्वस्यैौघः । 'सर्वोघो गुरुवेगे च सर्वसंनहने पुमान्' ( इति मेदिनी ) ॥ ( २ ) ॥*॥ सर्वेषां संनहनम् । सर्व संनहनमर्थो यस्य ॥ (३) ॥*॥ त्रीणि 'सर्वसैन्यसंनहनस्य' ॥ लोहाभिहारोऽस्त्रभृतां राज्ञां नीराजनाविधिः ॥९४॥ लोहेति ॥ 'लोहोsस्त्री शस्त्रके लौहे ' ( इति मेदिनी ) । लोहस्य शस्त्रस्याभितो हरणम् । 'हृञ् हरणे' (भ्वा० उ० अ०)। भावे घञ् ( ३।३।१८ ) । 'लोहाभिहार इत्युक्तो विधिनराजनोत्तरः' इत्यमरमाला ॥* ॥ 'लोहाभिसार' इति पाठे तु'सृ गतौ ' ( वा० प० से ० ) धातुर्बोध्यः ॥ (१) ॥*॥ निःशेषेण नितरां वा राजनम् । 'राजु दीप्तौ ' ( भ्वा० उ० से० ) । ण्यन्तः । 'व्यासश्रन्थ - ' ( ३।३।१०७ ) इति भावे युच् । तस्याः सैव वा विधिः । 'नीराजनो विधिः' इति पाठे तु प्रासस्तु कुन्तः प्रेति ॥ प्रास्यते । 'असु क्षेपणे' ( दि० प० से ० ) | कर्मणि | घञ् (३।३।१९) ॥ ॥*॥ कुं शरीरमुनति । 'उन्दी | छेदने (रु० प० से० ) । बाहुलकात्तः । शकन्ध्वादिः ( वा० | 'निःशेषेण राजनमत्र' इति बहुव्रीहिर्बोध्यः ॥ * ॥ एकं 'महा६।१।९४)। 'कुन्तः प्रासे चण्डभावे क्षुद्रजातौ गवेधुके । कुन्ती पाण्डुप्रियायां च शलक्यां गुग्गुलद्रुमे' इति विश्वः ॥ (२) ॥*॥ द्वे 'प्रासस्य' 'भाला' इति ख्यातस्य ॥ नवम्यां प्रस्थानात्प्राक् शस्त्रवाहनादिपूजनविधेः' ॥ यत्सेनयाभिगमनमरौ तदभिषेणनम् । कोणस्तु स्त्रियः पाल्यचिकोटयः ॥९३॥ | कविति ॥ कुणत्यनेन । 'कुण शब्दे' ( तु० प० से० ) यदिति ॥ सेनयाभियानम् । 'सत्याप-' ( ३।१।२५ ) इति सेनाशब्दाण्णिच् । ल्युट् ( ३।३।११५) । ‘उपसर्गात् सुनोति-’ १ - 'अर्थ' इत्यादि छुरिकानाम ॥ १ – इदं तु सिद्धान्तकौमुद्यामपि स्पष्टमुपलभ्यमानत्वादकिंचि त्करम् ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy