SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ २९६ अमरकोषः। [द्वितीयं काण्ड (८।३।६५) इति षत्वम् ॥ (१) ॥*॥ एकम् ‘शत्रौ ससैन्य- पेषु'। 'घडियारी' इति ख्यातस्य 'घटिकावादकस्य । गमनस्य॥ | स्युर्मागधास्तु मगधाः यात्रा व्रज्याभिनिर्याणं प्रस्थानं गमनं गमः ॥९५॥ | स्यरिति ॥ मगध्यन्ति याचन्ते । 'मगध' इति याच्आर्यः येति ॥ यानम् । 'या प्रापणे' (अ० प० अ०)। 'हुया- | कण्ड्वादियगन्तः । अच् (३।१।१३४) । 'यस्य हल?' माश्रभसिभ्यस्त्रन्' (उ० ४।१६८)। 'यात्रा तु यापनेऽपि (६४४९) इति यलोपः। प्रज्ञाद्यण् (५।४।३८) वा ॥ स्याद्गमनोत्सवयोः स्त्रियाम्' इति मेदिनी ॥ (१) ॥*॥ ब्रज | (१) ॥*॥ मुकुटस्तु-'मधु मधुरं कायन्ति' इति विगृह्णन् नम् । 'व्रज गती' (भ्वा०प० से.)। 'वजयजोः- (३।३।९८)| 'मधकाः ' इति पाठं मन्यते ॥ (२)॥*॥ द्वे 'वंशपरम्पराइति क्यप्॥(२)॥*॥ अभिनिर्या-(३)॥*॥ प्रस्था-(४)* गमिभ्यो (५)॥*॥ ल्युट (३।३।११५)॥*॥ गमेः 'ग्रहवृदृ-' _वन्दिनः स्तुतिपाठकः ॥२७॥ (३।३।५८) इत्यप्। 'गमो नाक्षविवर्ते स्यादपर्यालोचितेऽध्वनि' (इति मेदिनी)॥ (६) ॥ ॥ षट् 'प्रस्थानमात्रस्य ॥ वेति ॥ वदन्ते । 'वदि अभिवादनस्तुत्योः' (भ्वा० आ. से०)। ग्रह्यादित्वात् (३।१।१३४), 'आवश्यका- (३।३।१७०) स्यादासारः प्रसरणम् इति वा णिनिः ॥ (१) ॥*॥ स्तुतेः पाठकाः ॥ (२) ॥१॥ - स्येति ॥ आसरणम् । 'सृ गतौ' (भ्वा०प० अ०)। 'वन्दिनस्त्वमलप्रज्ञाः प्रस्तावसदृशोक्तयः' ॥॥ द्वे 'राजादि. घञ् ( ३।३।१८)। 'आसार: स्यात्प्रसरणे वेगवृष्टौ सुहृदले' स्तुतिपाठकेषु' 'भाट' इति ख्यातस्य । ('चत्वार एकार्थाः' इति विश्वः ॥ (१) ॥*॥ प्रसरणे ल्युट ( ३।३।११५) ॥ॐ॥ इत्येके-इति खामी)॥ 'प्रसरणी' इति पाठे-'अर्चिसृधृ-' (उ० २११०२) इत्यनिः। 'कृदिकारात्-' (ग० ४।१।४५) इति ठीष् ॥ (२) ॥*॥ द्वे संशप्तकास्तु समयात्संग्रामादनिवर्तिनः।। 'सर्वतोव्यापिसैन्यप्रसरणस्य॥ समिति ॥ संशपनम् । 'शप आक्रोशे' (भ्वा० उ० अ०) प्रचक्रचलितार्थकम। | भावे क्तः ( ३।३।११४) संशप्तं शपथं कुर्वन्ति । 'तत्करोति' प्रेति ॥ प्रस्थितं चक्रं सैन्यम् ॥ (१) ॥*॥ चलित (वा० ३।१।२६) इति णिच् । ण्वुल् (३।१।१३४ )। कुन् शब्दस्य समानार्थकम् । 'प्रचक्रं चलितं त्रिषु' इत्यमरमाला ॥ (उ० २।३५) वा। सम्यक् शप्तं सत्यं येषां ते इति वा ॥ (२) ॥॥ द्वे 'प्रस्थितसैन्यस्य' ॥ (१)॥*॥ समयाच्छपथाद्धेतोराचाराद्वा ॥*॥ एकम् 'शपथ वशात्संग्रामादपरावर्तिनः॥ अहितान्प्रत्यभीतस्य रणे यानमभिक्रमः ॥९६॥ अहीति ॥ अभिक्रमणम् । 'कमु पादविक्षेपे' (भ्वा० रेणुईयोः स्त्रियां धूलिः पांशुर्ना न द्वयो रजः ॥२८॥ प० से.)। भावे घञ् (३।३।१८)। 'नोदात्तोपदेश- रयिति ॥ रिणाति, रीयते वा । 'री गतिश्लेषणयोः' (७।३।३४) इति न वृद्धिः ॥ (१) ॥*॥ एकम् 'निर्भीक- (त्र्या० प० अ०)। 'अजिरीभ्यो निच्च' (उ० ३।३८) इति यायिनः ॥ णुः। 'रेणुः स्त्रीपुंसयोधूलौ पुंलिङ्गः पर्पटे पुनः' इति विश्ववैतालिका बोधकराः मेदिन्यौ ॥ (१) ॥*॥ धुवति, धूयते, वा। 'धू विधूनने (तु०प० से.)। बाहुलकाल्लिः। धवनम् । 'धूळ कम्पने ... वायिति ॥ विविधेन तालेन शब्देन चरन्ति । 'चरति' (त्र्या० उ० से.)। संपदादिः (वा० ३।३।१०८) । धुवा (४४।८) इति ठक् । स प्रयोजनमस्य । 'प्रयोजनम्' (५।११ लीयते। 'इकृष्यादिभ्यः' (वा० ३।३।१०८)॥ (२)॥॥ १०९) इति ठक्, वा ॥ (१) ॥*॥ बोधं करोति । 'कृञो पंशति । 'पशि नाशने' (चु. ५० से.)। 'आर्जिदृशिकम्यमिहेतु-' (३।२।२०) इति टः ॥ (२) ॥*॥ द्वे 'प्रातर्जागरण (उ० १२७) इति साधुः ॥॥ 'तालव्या अपि दन्त्याश्च कारिणः ॥ शंबशूकरपांशवः' इति शभेदात् (पांसुः) दन्त्यान्तश्च ॥ चाक्रिका घाण्टिकार्थकाः। (३)॥*॥ रजति । 'रज रागे' (भ्वा० उ० अ०)। 'भूरजिभ्यां । चेति ॥ चक्रेण समूहेन चरन्ति । 'चरति' (४।४।८) कित्' (उ० ४।२१७) इत्यसुन् ॥ (४) ॥॥ चत्वारि इति ठक् ॥ (१) ॥*॥ घण्टया चरन्ति । ठक् (४।४।८)॥ | 'रजसः'॥ (२)॥*॥ बहवो मिलिता ये राज्ञां स्तुत्यादि पठन्ति, तेषां द्वे । क्वचित्तु 'चक्रिका घटिकार्थकाः' इति पाठः । तत्र १-यच्छीभोजः-'कमर्थिनः कुषुभ्यन्तु कं मगध्यन्तु मागधाः । चक्रमस्ति वाद्यत्वेन यस्य । ठन् (५।२।११५)॥ (१)॥*॥ कमिषुध्यन्तु यज्वानो रामेऽरण्यं भु(तु)रण्यति' इति-इति घटी कायति । 'के शब्दे' (भ्वा०प०अ०) कः ( ३।२।३)। स्वामि-मकटौ ॥ २--'अपांसुवसनाः सागरा इव नागरा' इति 'ड्यापोः-(६।३।६३) इतिहखः॥(२)॥*'बन्दिविशे-दमयन्तीक्षेषात् ।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy