SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ क्षत्रियवर्ग: ८] व्याख्यासुधाख्यव्याख्यासमेतः । चूर्णे क्षोदः आहोपुरुषिका दर्पाद्या स्यात्संभावनात्मनि । - चिति ॥ चूर्ण्यते। 'चूर्ण पेषणे चुरादिः । “एर' (३- आहविति ॥ अहो अहं पुरुषः। सुप्सुपा (२०१४) ३१५६)'चूर्णानि वासयोगाः स्युचूर्णो धूलिः सशर्करा' इति इति समासः। अहोपुरुषस्य भावः। मनोज्ञादित्वात् (५।१।शाश्वतः ॥ (१)॥*॥ क्षुद्यते । 'क्षुदिर संपेषणे' (रु० उ० १३३) वुस् ॥ (१) ॥॥ एकम् 'आत्मनि शक्तया9.)घिञ् (३।३।१८)। 'क्षोदः पेषणचूर्णयोः' इति हैमः विष्करणस्य॥ ॥ (२) ॥॥ द्वे 'पिष्टस्य रजसः'।-षडेव रजसः- अहमहमिका तु सा स्यात्परस्परं यो भवत्यहंकार: इत्यैके ।। ॥१०१॥ समुत्पिापिञ्जलौ भृशमाकुले। अहमिति ॥ 'अहमहं' शब्दोऽस्त्यत्र । वीप्सायां द्वित्वम् । सेति ॥ समुत्पिन(य)ति । 'पिजि हिंसायाम्' (चु०प० (८1१।२)। व्रीह्यादित्वात् (५।२।११६) ठन् । अनित्यत्वात् से०)। ण्यन्तः । ‘एरच्' (३।३।५६) ॥ (१)॥*॥ बाहुल 'अव्ययानाम्-' (वा० ६।४।१४४) इति न टिलोपः ॥ कादलच् । पिज़ लाति वा ॥ (२) ॥॥ द्वे 'अतिसंकु | (१)॥*॥ एकम् 'परस्पराहंकारस्य' ॥ लस्य॥ द्रविणं तरः सहोबलशौर्याणि स्थाम शुष्मं च ॥ पताका वैजयन्ती स्यात्केतनं ध्वजमस्त्रियाम् ॥९९॥ शक्तिः पराक्रमप्राणी पेति ॥ पतति, पत्यतेऽनया वा। 'पत गतौ' (भ्वा०प० द्रेति ॥ द्रवत्यनेन । 'द्रु गतौ' (भ्वा०प०अ०)। से०)। 'बलाकादयश्च' (उ० ४।१४ इत्याकः) । यत्तु-शलि 'द्वदक्षिभ्यामिनन्' (उ० २।५०)। 'द्रविणं काञ्चने धने । पदिपतिभ्यो नित्' (उ० ४।१४) इत्याकः-इति मुकुटः । पराक्रमे बलेऽपि स्यात्' इति हेमचन्द्रः ॥ (१) ॥*॥ तरसन्न । अपाणिनीयत्वात् । 'पताका वैजयन्त्यां स्यात्सौभा त्यनेन । 'त प्लवनादौ' (भ्वा०प० से.)। असुन् (उ० म्यनाटकाङ्गयोः' इति विश्व-मेदिन्यौ ॥ (१) ॥*॥ विजयते । ४।१८९) 'तरो जवे बले' इति हैमः ॥ (२)॥*॥ सह्यते'जि अभिभवे' (भ्वा०प० अ०) । 'तृभूवहि-' (उ० ३। ऽनेन । 'षह अभिभवे' (भ्वा०प० अ०)। असुन् (उ० १२८) इति झन् । विजयन्तस्येयम् 'तस्येदम्' (४॥३ ४।१८९)। 'सहो बले ज्योतिषि च सहा हेमन्तमार्गयोः' १२०) इत्यण् । 'वैजयन्तो गुहे शक्रप्रासादध्वजयोः पुमान् ।। इति सान्तेषु हैमः ॥*॥ दण्डोत्पला मुद्गपर्णी कुमारीनखबैजयन्ती पताकायां जयन्तीपादपे स्त्रियाम्' (इति भेषजे । सहा स्त्रियां, बले न स्त्री' इति रभसाददन्तमपि ॥ मेदिनी) ॥ (२)॥*॥ केल्यते ज्ञायतेऽनेन । “कित संशयादौ' | (३) ॥*॥ बलते(त्य)नेन । 'बल प्राणने' (भ्वा०प० से.)। (भ्वा०प० से.)। 'करणा-' (३।३।११७) इति ल्युट् । 'खनो घ च' (३।३।१२५) इति घः । 'बलं गन्धरसे रूपे केतनं तु निमन्त्रणे । गृहे केतौ च कृत्ये च' इति मेदिनी ॥ स्थामनि स्थौल्यसैन्ययोः । पुमान् हलायुधे दैत्यप्रभेदे वायसे(३)॥ ॥ ध्वजति । 'ध्वज गतौ' (भ्वा०प० से.)। अन्त ऽपि च । बलयुक्तेऽन्यलिङ्गः स्याद्वाट्यालके तु योषिति' (इति र्भावितण्यों वा । पचाद्यच् (३।१।१३४)। "ध्वजः पूर्व मेदिनी)॥ (४)*॥ शूरस्य भावः कर्म वा। ध्यञ् (५।१।दिशो गृहे । शिश्ने चिढ़े पताकायां खट्वाङ्गे शौण्डिकेऽपि च । १२४) । शाय १२४)। 'शौर्यमारभटीशक्त्योः ' इति विश्वः ॥ (५) ॥*॥ इति हैमः ॥ (४)॥॥ चत्वारि 'पताकायाः ॥ तिष्ठत्यनेन । 'सर्वधातुभ्यो मनिन्' (उ० ४।१४५)।-'आतो मनिन्-' (३।२१७५)-इति मुकुटस्तु चिन्त्यः । तस्य कर्तरि सा वीराशंसनं युद्धभूमिर्याऽतिभयप्रदा । विधानात् ॥ (६) ॥*॥ शुष्यत्यनेनारिः । 'शुष शोषणे' सेति ॥ वीरा आशंस्यन्तेऽत्र । 'आङः शसि इच्छायाम्' (दि०प० अ०) । 'अविसिविसिशुषिभ्यः कित्' (उ० १।(भ्वा० आ० से.)। ल्युट (३।३।११५)॥ (१) ॥॥ १४४) इति मन् । 'शुष्मं तेजसि, सूर्ये ना' (इति मेदिनी) एकम् 'भयंकरयुद्धभूमेः' ॥ ॥ (७) ॥॥ शक्यतेऽनया । 'शक्ल शक्तौ' (खा०प० महं पूर्वमहं पूर्व मित्यहपूर्विका स्त्रियाम् ॥ १०० ॥ अ.)। स्त्रियां क्तिन्' (३।३।९४)। 'शक्तिरायुधभेदे स्यादु त्साहादी बले स्त्रियाम्' इति हैमः ॥ (८) ॥*॥ पराक्रम्यते' अहमिति ॥ अहं पूर्वम् । सुप् सुपा (२।१।४) ऽनेन । 'क्रमु पाद विक्षेपे' (भ्वा० प० से.)। 'हलश्च' इति समासः । स्वार्थे कन् (ज्ञापि० ५।४।५)। 'अहं पूर्वम्' (३।३।१२१) इति घञ् । 'पराक्रमो विक्रमे स्यात्सामोइत्यस्याम् । ठन् (५।२।११५) वा ॥ (१) ॥*॥ एकं 'अहं द्योगयोरपि' इति विश्वः ॥ (९)॥॥ प्राणित्यनेन । 'अन पूर्वमहं पूर्वम् इति योधानां धावनक्रियायाः ॥ प्राणने (अ०प० से.)। 'हलश्च' (३।३।१२१) इति घञ् । .१-उत्पिञ्जलश्च । 'कुर्वाणमुत्पिञ्जलजातपत्रै' इति माघः-इति प्राणो हृन्मारुते बोले काव्यजीवेऽनिले बले । पुंलिङ्गः मुकुटः । केचित्तु पिञ्जलमाकुलमाहुः-इति वल्लभः॥ २-इदं च । पूरिते. वाच्यलिङ्गः, 'भूम्नि चासुषु' (इति मेदिनी) ॥ (१०) फलितसूत्रकथनम् ॥ ॥॥ दश 'सामर्थ्यस्य'। अमर०३८ a इति मेदिनी ॥ ऽपि च । बलयुपरस्य भावः कर्म वा।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy