SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ २९८ अमरकोषः। [द्वितीयं काण्डम् विक्रमस्त्वतिशक्तिता ॥ १०२॥॥॥ समरणम् । 'ऋ गती' (श्या०प० से.) घः (३३. वीति ॥ विक्रमणम् । पञ् (३।३।१८)। 'विक्रमस्तु ११८)॥ 'ऋदोरप्' (३।३।५५) वा। यत्तु-ऋच्छन्त्यत्र । पुमान् क्रान्तिमात्रे स्याच्छक्तिसंपदि' (इति मेदिनी)॥ (१) | 'ऋ गतौ' (भ्वा०प० अ०)। 'ऋदोरप्' (३।३।५७)॥*॥ अतिशयिता शक्तिर्यस्य, तस्य भावः । तल् (५।१।- इति मुकुटनाक्तम् । तन्न। * पास इति मुकुटेनोक्तम् । तन्न । ऋषन्तादपो विधानात् ॥ (११) ११९) ॥ (२) ॥ ॥ द्वे 'अतिपराक्रमस्य'॥ ॥*॥ अननम् । 'अन गतौ' ( ) 'प्राणने' (अ०प० से.) वा । 'अनीकादयश्च' इति साधुः । न नयनम् । 'णीञ् प्रापणे' वीरपाणं तु तत्पानं वृत्ते भाविनि वा रणे। (भ्वा० उ० अ०)। बाहुलकात्कन् । नङ्समासः (२।२६) वीति ॥ वीराणां पानम्। 'वा भावकारणयोः' (८1- 'अनीकोऽस्त्री रणे सैन्ये' इति मेदिनी ॥ (१२) ॥*॥ रण. ४.१०) इति णत्वम् ॥ (१) ॥*॥ एकम् 'युद्धारम्मेऽन्ते नम्। 'रण शब्दे' (भ्वा०प० से.)। 'वशिरण्योश्च' (वा० वा पानकर्मणः' ॥ ३।२।५८) इत्यप् । रणः कोणे क्वणे पुंसि समरे पुनपुंसकम्' युद्धमायोधनं जन्यं प्रधनं प्रविदारणम् ॥ १०३॥ (इति मेदिनी)॥ (१३) ॥*॥ 'कलं तु मधुरध्वनौ' इति धरणिः । कलस्य हननम् । 'अन्येभ्योऽपि- (वा० ३।२।। मृधमास्कन्दनं संख्यं समीकं संपरायकम् । १०१) इति डः ॥ (१४) विग्रहणम् । 'ग्रहवृहअस्त्रियां समरानीकरणाः कलहविग्रहौ ॥ १०४॥ (३।३।५८) इत्यप् । 'विग्रहो युधि विस्तारे प्रविभागशरीरसंप्रहाराभिसंपातकलिसंस्फोटसंयुगाः। योः' इति हैमः ॥ (१५)॥*॥ संप्रहरणम् । 'हृञ् हरणे' अभ्यामर्दसमाघातसंग्रामाभ्यागमाहवाः ॥१०५॥ (भ्वा० उ० अ०)। घञ् (३।३।१८)। 'संप्रहारो गतौ रणे' समुदायः स्त्रियः संयत्समित्याजिसमिधुधः। | इति हैमः ॥ (१६) ॥*॥ अभिसंपतनम् । 'पल गतौ' युद्धेति ॥ योधनम् । 'युध संप्रहारे' (दि. आ० अ०)| (भ्वा०प० से.)। घञ् (३।३।१८)॥ (१५)॥*॥ कलमम् । (क्तः ३।३।११४) भावे क्तल्युटौ (३।३।११५)॥ (१) ॥*॥ 'कल शब्दादौ' (भ्वा० आ० से.)। इन् (उ० ४।११८)।(२)॥॥ जननम् । 'जनेर्यक्' (उ० ४।१११)। जायते वा। 'कलेरिः'-इति मुकुटः। तन्न । तादृशसूत्राभावात् । 'कलि'भव्यगेय-' (३।४।६८) इति साधुः । 'जन्यं हट्टे परीवादे विभीतके शूरे विवादेऽन्त्ययुगे युधि' इति हैमः ॥ (१८) संग्रामे च नपुंसकम्। जन्या मातृवयस्यायां जन्यः स्याज |॥*॥ संस्फोटनम् । 'स्फुटिर् विशरणे' (भ्वा०प० से.)। घञ् नके पुमान् । त्रिपुत्पाद्यजनित्रोश्च नवोढाज्ञातिभृत्ययोः। वर (३।३।१८)। "संस्फेटः' इति तु खामी। तत्र 'स्फिट स्निग्धे' इति विश्व-मेदिन्यौ ॥ (३)॥*॥ प्रधानम् । 'डुधाञ्' अनादरे' (चु०प० से.)॥ (१९) ॥॥ संयोजनम् । 'युजिर (जु० उ० अ०)। 'कृपृवृजिमन्दिनिधाञः क्युः' (उ०२।८१)। योगे' (खा० उ० अ०)। घञ् (३।३।१८)।'–रथयुग-(४।'प्रधनं युधि दारणे' इति हैमः ॥ (४)॥*॥ 'दृ विदारणे' | ४७६) इति निर्देशाद्गुणाभावः । प्रतिजनादिषु (४।४।९९ (क्या. प० से.) । ण्यन्ताद्भावे ल्युट । 'प्रविदारणमाख्यातं गणे) 'संयुग'शब्दपाठाद्वा ॥ (२०) ॥*॥ अभ्यामर्दनम् । संपरायेऽवदारणे' (इति मेदिनी) ॥ (५) ॥*॥ मर्धनम् । | 'मृद क्षोदे' (त्र्या०प० से.)। घञ् (३।३।१८)। 'अभि'मृधु हिंसायाम्' (भ्वा० उ० से.)। बाहुलकाद्भावे घअर्थ मर्दस्तु पुंसि स्यादवमर्दे संपराये च' (इति मेदिनी) ॥ (२१) वा कः ॥ (६) ॥॥ 'स्कन्दिर गतिशोषणयोः' (भ्वा०प० ॥*॥ समाहननम् । घञ् (३।३।११८)। 'समाघातो वधे अ.)। भावे ल्युट (३।३।११५)। 'आस्कन्दनं तिरस्कारे युद्धे' (इति मेदिनी) ॥ (२२) ॥*॥ संग्रामणम् । 'संग्राम युद्धे' रणे संशोषणेऽपि च' इति विश्वः ॥ (७) ॥*॥ संख्यानम् । (चु० उ० से.) ण्यन्तः । ‘एरच्' (३।३।५६) । (२३) ॥१॥ चक्षिङः ख्यातेर्वा भावे कः। 'संख्यमाहवे । संख्यैकादौ अभ्यागमनम् । 'ग्रहवृदृ-' (३।३।५८) इत्यप् । 'अभ्यागमः विचारे च' इति हैमः ॥ (6) ॥॥ समनम्। 'षम वैक्लव्ये' समरेऽन्तिके । घाते रोधेऽभ्युपगमे' इति हैमः ॥ (२४) (भ्वा०प० से.) । 'अलीकादयश्च' (उ. ४॥२५) इति ॥*॥ आह्वानम् । 'हेभ् स्पर्धायां शब्दे च' (भ्वा० उ० अ०)। कीकन् । सम्यगयनम् , वा । 'ई गत्यादौ' (अ० प० अ०)। | 'आङि युद्धे' (३।३।७२) इत्यप् संप्रसारणं च । 'आहवः बाहुलकात् कः ॥ (९) ॥॥ संपरायनम् । 'अय गतौ' संगरे यज्ञे' इति हैमः ॥ (२५)॥*॥ समुदयनम् । 'अय गतौ' (भ्वा० आ० से.)। 'इ गतो' (भ्वा०प० अ०) वा। घञ् (भ्वा० आ० से.)। घञ् (३।३।१८)॥ (२६) ॥॥ संय(३।३।१८)। खार्थे कन् (ज्ञापि० ५।४।५) ॥॥ विनया- तनम् । 'यती प्रयत्ने' (भ्वा० आ० से.) संयमनम् । 'यम दित्वात् (५।४।३४) ठकि 'सांपरायिकः' अपि ॥ (१०) उपरमे' (भ्वा०प० अ०) वा । संपदादिः (वा० ३।३।१०८)। 'गमादीनाम्-' (वा० ६।४।४०) इति मलोपः। तुक् (६।१। १-स्वामि-मुकुटाभ्यां तु-प्रदधन्ति, प्रधनम् । धनिर्मारणार्थोऽत्र १-सिद्धान्तकौमुद्यादौ तु 'अनीकादयश्च' इति सूत्र नोपलभ्यते। निधनबत्-त्युक्तम् ॥ | किंतु 'अनिवषिभ्यां फिच्च' (२०४।१७) इति सूत्रमुपलभ्यते ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy