SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ क्षत्रियवर्गः ८] व्याख्यासुधाख्यव्याख्यासमेतः । २९९ ७१) ॥ (२७) ॥॥ समयनम् । 'इगतो' (भ्वा०प० (३।३।११५)। 'क्रन्दनं रोदनेऽपि स्यादाह्वानेऽपि' इति से०)। क्तिच् (३।३।१७४)। 'समितियुधि संगमे। साम्ये | मेदिनी ॥ (१) ॥*॥ योधानां संवरणम् । 'रु शब्दे' (अ० ५० सभायाम्' इति हेमचन्द्रः ॥ (२८) ॥*॥ अजनम् । 'अज | अ०)। 'उपसर्ग रुवः' (३।३।२२) इति घञ् ॥ (२)॥*॥ द्वे 'गतौ' (भ्वा० प० से.)। 'इणजादिभ्यः' (वा. ३।३।- 'अन्योन्यस्पर्धया योधानामाह्वानस्य॥ १०८) । इञ्(ण)विधानसामर्थ्यादजेर्न वी । अन्यथा वृहितं करिगर्जितम् ॥१०७॥ 'व्यादिभ्यः' इत्येवावक्ष्यत्। 'बहुलं तणि' (वा० २।४।५४) इति विति ॥ वृंहणम् । 'वृहि वृद्धौ' (भ्वा० प० से.) 'नपुंवा। 'आजिः स्त्री समभूमी संग्रामें इति मेदिनी ॥ (२९) सके' (३।३।११४) इति क्तः ॥ (१)॥*॥ करिणां गजनम् । ॥ समयनम् । 'इ गती' (भ्वा० प० अ०)। संपदादिः | 'गर्ज शब्दे' (भ्वा०प० से.)। पूर्ववत् क्तः (३।३।११४)॥ (वा० ३।३।१०८)। तुक् (६।१।७१) ॥ (३०)॥*॥ योध- (२) ॥॥ द्वे 'हस्तिगर्जनस्य' ॥ नम्। 'युध संप्रहारे' (दि. आ० अ०)। संपदादिः (वा० | विस्फारो धनषः स्वानः ३।३।१०८) ॥ (३१) ॥*॥-एषु अनेकार्थत्वात् सर्वे वीति ॥ विस्फरणम् । 'स्फर स्फुरणे' (तु. प. से०)। धातवो युद्धार्थाः । सर्वत्राधिकरणे प्रत्ययः-इति मुकुटः ॥ॐ॥ करण प्रत्ययः-इति मुकुटः ॥*॥ | घञ् ( ३।३।१८)। विस्फुरणम् । 'स्फुर स्फुरणे' (तु. प. एकत्रिंशत् 'प्रहरणक्रियायाः ॥ से०) वा । 'स्फुरतिस्फुलत्योघमि' (६।१।४७) इत्यात्वम् ॥ नियुद्धं वाहुयुद्धे स्यात् (१) ॥॥ एकम् 'धनुषः शब्दस्य ॥ नीति ॥ निगृह्य नितरां वा युद्धम् ॥ (१) *॥ बाहु पटहाडम्वरी समौ । युद्धम् ॥ (२) ॥ ॥ द्वे 'बाहुयुद्धस्य ॥ पेति ॥ पटं हन्ति । 'अन्येभ्योऽपि-' (वा० ३।२।१०१) तुमुलं रणसंकुले ॥१०६॥ इति डः। 'पटहो ना समारम्भे आनके पुनपुंसकम्' (इति त्विति ॥ तवनम् । तौति वा । 'तु'(धातुः) सौत्रः। बाहु मेदिनी)॥ (१)॥*॥ आडम्बयति । 'उबि क्षेपे' ( ) लकान्मुलक । ('तुमुलं रणसंकुले । तुमुलो विभीतकदी' इति बाहुलकादरच् । यद्वा,-उम्बनम् । भावे घञ् (३।३।१८)। हैमः)। 'तुमुलं व्याकुले रणे' इति त्रिकाण्डशेषः ॥ (१) डम्बं राति, रायति वा । 'आतोऽनुप-' (३।२।३) इति ॥॥ रणस्य 'संकुलम् ॥ (२) ॥॥ द्वे 'रण कः । 'आडम्बरः समारम्भे गजगर्जिततूर्ययोः' इति विश्वः ॥ व्याकुलतायाः॥ (२) ॥॥ द्वे 'युद्धपटहस्य' 'दमदमा' इति ख्यातस्य ॥ क्ष्वेडा तु सिंहनादः स्यात् प्रसभं तु बलात्कारो हठः श्वेडेति ॥ श्वेदनम् । 'मिक्ष्विदा स्नेहनभोचनयोः' (भ्वा० | प्रेति ॥ प्रगता सभा विचारोऽस्मात् । सभायाः प्रगतो आ० से.) अव्यक्ते शब्दे वा । घञ् (३।३।१८)। पृषोदरादिः वा। 'क्लीबे तु प्रसभं हठः' इति बोपालितः ॥ (१) ॥*॥ (६।३।१०९)। रूपभेदात्स्त्रीत्वम् । 'विशेषैर्यद्यबाधितः' इति -'बलात्' इति निपातो 'हठार्थः' इति खामी । बलापरिभाषणान्न पुंस्त्वम् । 'क्ष्वेडो ध्वनौ कणामये विषे । श्वेडा | त्करणम् । भावे घञ् (३।३।१८)॥ (२) ॥॥ हठनम् । वंशशलाकायां सिंहनादे च योषिति । लोहितार्कपर्णफले घोष 'हठ पुतिशठत्वयोः' (भ्वा० प० से.)। 'पुंसि-' (३।३।पुष्पे नपुंसकम् । दुरासदे च कुटिले वाच्यलिङ्गः प्रकीर्तितः' ११८) इति 'खनो घ च' (३।३।२५) इति वा घः॥ 'हठः ॥ (१) ॥॥ सिंहवन्नदनम् । 'णद अव्यक्ते शब्दे' (भ्वा० स्यात्प्रसमे पृच्याम्' 'हेठो बाधाविहेठयोः' इति मेदिनी ॥ प० से.) । घञ् ( ३।३।१८) ॥ (२) ॥*॥ द्वे 'योधानां (३) ॥*॥ त्रीणि 'बलात्कारस्य ॥ सिंहनादस्य॥ अथ स्खलितं छलम् ॥१०८॥ करिणां घटना घटा। अथेति ॥ स्खलम् । 'स्खल संचलने' (भ्वा० प० से.)। केति ॥ घटनम् । 'घट संघाते' चुरादिः । 'ण्यासश्रन्थः यासश्रन्थः- तः (३।३।११४)। 'स्खलितं छलिते श्रेषे' (इति हैमः)॥ (३।३।१०७) इति युच् ॥ (१)॥*॥ 'घटादयः षितः' (भ्वा० (१)॥॥ छालम् । 'छो छेदने' (दि. प० अ०)। वृषादिग. सू०) इति षित्त्वात् (३।३।१०३) अङ् । 'घटः समाधि- | त्वात् (उ० १।१०५) कलच् । 'आतो लोप-' (६।४।६४) मेदेभशिरःकूटकुटेषु च । घटा घटनगोष्ठीभघटनासु च इत्याकारलोपः । ('छलं छद्मस्खलितयोः' इति हैमः) ॥ (२) योषिति' ( इति मेदिनी)॥ (२)॥॥ द्वे 'हस्तिसंघस्य' ॥॥॥ द्वे 'यद्धमर्यादायाश्चलनस्य' ॥ क्रन्दनं योधसंरावः अजन्यं क्लीव उत्पात उपसर्गः समं त्रयम् । केति ॥ 'ऋदि आह्वाने' (भ्वा० ५० से.)। भावे ल्युट अजेति ॥ न जने साधुः। 'तत्र साधुः' (४।४।९८) - इति यत् । न जन्यते वा । 'जनेर्यक्' (उ० ४।११)। १-'संयत्' पुंस्यपि । 'रवेजि संयत्यतुलास्रगौरवे' इति दण्डीइति मुकुटः ॥ J १-हेठशब्दार्थबोधकस्यापि प्रसङ्गादुक्तिः॥ .
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy