SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ अमरकोषः। [द्वितीयं काण्ड - - 'तकिशसि-' (वा० ३।१।९७) इति ॥ यद्वा,- (१) ॥ 'उदि श्रयति- (३।३।४९) इत्यादिना घञ् ॥ (२) ॥५॥ उत्पतनम् । 'पत गतौ' (भ्वा० प० से.) । घञ् (३।३।१८)। संद्रवणम् । संदवनम् । 'दु दु गती' (भ्वा० प० अ०)i उत्पतति । ज्वलादिः (३।१।१४०) वा ॥ (२) ॥*॥ उप- 'समि युट्ठदुवः' (३।३।२३) इति घञ् ॥ (३) ॥ (1) सर्जनम् । उपसृज्यते वा। घञ् (३।३।१८-१९)।'उपसर्गः ॥*॥ विद्रवणम् । 'ऋदोरप्' (३।३।५७) ॥ (५) ॥श्री पुमान् रोगभेदोपप्लवयोरपि' इति मेदिनी ॥ (३) ॥॥ त्रीणि 'द्रवः प्रद्रावनर्मणोः । विद्रवे रसगत्योश्च' (इति हैमः)। 'शुभाशुभसूचकमहाभूतविकारस्य' ॥ (६) ॥*॥ अपक्रमणम् । घञ् (३।३।१८)॥ (५) ॥१॥ मूर्छा तु कश्मलं मोहोऽपि यातेल्युट (३।३।११५)॥ (८)॥॥ अष्टौ 'पलायनस्य' । म्विति ॥ मूर्छनम् । 'मूर्छा मोहादौ' (भ्वा०प० से.)। रणे भङ्गः पराजयः॥११॥ 'गुरोश्च हलः' (३।३।१०२) इत्यः । 'उपधायां च ( ८।२।- रेति ॥ भजनम् । 'भो आमर्दने' (रु. ५० से.)। घञ् ७८) इति दीर्घः ॥ (१) ॥॥ कशनम् । 'कश गतौ' (अ० (३।३।१८)। 'भङ्गो जयविपर्यये। भेदरोगतरङ्गेषु भङ्गा आ० से.)। 'कुटिकशिकौतिभ्यः प्रत्ययस्य मुट' (उ. १- सस्यान्तरे स्त्रियाम्' (इति मेदिनी)॥ (१) ॥॥ पराजयम् । १०९) इति कलः । बाहुलकात्-इति मुकुटस्तूपेक्ष्यः ॥ (२) 'जि अभिभवे' (भ्वा० प० अ०)। 'एरच' (३॥३५६)। ॥*॥ मोहनम् । 'मुह वैचित्त्ये' (दि० प० से.)। घज (३।३।- (२) ॥॥द्वे 'पराजयस्य ॥ १८)। 'अथ मोहो नृलिङ्गः स्यादविद्यायां च मूर्छने' (इति पराजितपराभूती मेदिनी)॥ (३)॥4॥ त्रीणि 'मूछाया' ॥ पेति ॥ पराजीयते स्म । परैराजीयते सा वा। 'जि अवमर्दस्तु पीडनम् ॥१०९॥ अभिभवे' (भ्वा०प० अ०)। क्तः (३।२।१०२)॥ (6) ॥ॐ॥ पराभूयते स्म । क्तः (३।२।१०२)॥ (२) ॥४॥ द्वे अवेति ॥ अवमर्दनम् । 'मृद क्षोदे' (त्र्या० ५० से.) 'प्राप्ताभिभवस्य ॥ घञ् ( ३।३।१८)॥ (१) ॥*॥ 'पीड अवगाहने' (चु. ५० त्रिषु नष्टतिरोहितौ । से०) ल्युट (३।३।११५)॥ (२)॥॥ द्वे 'देशादेरुपद्रवदानस्य ॥ त्रीति ॥ 'त्रिषु' इति पूर्वाभ्यामपि संबध्यते। नश्यति स्म । 'णश अदर्शने' (दि. ५० से.)। 'गत्यर्था-' (३।४. अभ्यवस्कन्दनं त्वभ्यासादनम् ७२) इति कर्तरि क्तः ॥ (१) ॥॥ तिरो धीयते स्म । अभ्येति ॥ 'स्कन्दिर' (भ्वा० प० अ०)। ल्युट (३॥३॥ १०) । ल्युट (३।३। 'डधाञ्'। हिनोति स्म वा । 'हि गतौ वा । 'गत्यर्था-' (३४. ११५)। (१) ॥*॥ 'षद विशरणादो' चुरादिः । ल्युट् ७२) इति कर्तरि क्तः। धास्तु कर्मणि क्तः (३।२।१०२)॥ ( ३।३।११५)॥ (२) ॥॥ द्वे 'प्रहारादिना निःशक्ती-(२)॥॥ भावक्तान्तेभ्योऽर्शआद्यच् (५।२।१२७) वा ॥१॥ करणस्य॥ द्वे 'निलीनस्य॥ विजयो जयः। प्रमापणं निवर्हणं निकारणं विशारणम् ॥ ११२॥ वीति ॥ विजयनम् । 'जि जये' (भ्वा०प० अ०)। 'एरच' (३।३५६)। 'विजयः स्याजये पार्थे स्त्रियां तिथ्य प्रवासनं परासनं निषूदनं निहिंसनम् । न्तरे स्मृता। उमासख्याम्' (इति मेदिनी) ॥ (१) ॥॥ निर्वासनं संज्ञपनं निर्ग्रन्थनमपासनम् ॥ ११३ ॥ "जया जयन्तीतिथिभित्पथ्योमातत्सखीषु च । अग्निमन्थे निस्तहणं निहननं क्षणनं परिवर्जनम् । ना जयन्ते विजये च युधिष्ठिरे' (इति मेदिनी)॥ (२)॥॥ निर्वापणं विशसनं मारणं प्रतिघातनम् ॥ ११४ ॥ द्वे 'लब्धस्योत्कर्षस्य ॥ उद्वासनप्रमथनक्रथनोज्जासनानि च। वैरशुद्धिः प्रतीकारो वैरनिर्यातनं च सा ॥ ११०॥ आलम्भपिञ्जविशरघातोन्माथवधा अपि ॥ १५॥ वायिति ॥ वैरस्य शुद्धिः ॥ (१) ॥*॥ प्रतिकरणम् । प्रेति ॥ 'मीञ् हिंसायाम्' (क्या० प० अ०) खार्थण्यन्तः ॥ घञ् (३।३।१८)। 'उपसर्गस्य-' (६।२।१२२ ) इति दीर्घः (१)॥*॥ 'वह हिंसायाम्' (चु०प० से.)॥ (२) ॥॥'कन (२) ॥ ॥ वैरस्य निर्यातनम् । 'यत निराकारादौ' चुरादिः। हिंसायाम्' (त्र्या० उ० से.)॥ (३) ॥*॥ 'शृ हिंसायाम्' ल्युट ( ३।३।११५) ॥ (३) ॥*॥ त्रीणि 'वैरशोधनस्य (क्या० प० से.) ॥ (४)॥ ॥ खार्थण्यन्तौ । 'वस छेदे (चुरादिः)। प्र-(५)॥*॥ निर्-(९)॥*॥ उत्-(२१)॥॥ पूर्वः। प्रद्रावोद्रावसंद्रावसंदावा विद्रवो द्रवः। 'अगु क्षेपणे' (दि. प० से.)॥ (६) ॥ ॥ (१२) ॥६॥ अपक्रमोऽपयानं च | 'घूद क्षरणे' (भ्वा० आ० से.)॥ (७)॥*॥ 'हिसि हिंसाप्रेति ॥ प्रद्रवणम् । 'द्रु गतौ' (भ्वा०प० अ०)।'प्रे याम्' (रु. प० से.) ॥ (८).॥*॥ 'मारणतोषणनिशादुस्तुनुवः' (३।३।२७) इति घञ् ॥ (१)॥॥ उगवणम् । मनेषु ज्ञा' (भ्वा०प० अ०)। 'ज्ञप मिच' (चु०प० से.)
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy