SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ क्षत्रियवर्गः ८] व्याख्यासुधाख्यव्याख्यासमेतः । س س م ه م مه به س هه يه به يه مره وره یی ی ی ی ی مهمی به ه به نه وه ب इति वा ॥ (१०) ॥॥ 'ग्रंथि कौटिल्ये' (भ्वा० आ० से.)। ॥॥ 'ल्युट च' (३।३।११५) ॥ (९) ॥*॥ निधानम् । 'निर्गन्धनम्' इत्यन्ये । तत्र 'गन्ध अर्दने' (चु० आ० कपजिमन्दिनिधामः क्युः (उ० २१८१)। 'निधनं स्यात् से.) अयं धातुः ॥ (११) ॥*॥ 'तृह हिंसायाम्' (रु. कुले नाशे' (इति मेदिनी)॥ (१०)॥॥ दश 'मरणस्य॥ प० से.)। निपूर्वः । 'तृन्हू' (तु. प० से.) वा ॥ (१३) परासुप्राप्तपश्चत्वपरेतप्रेतसंस्थिताः। ॥॥ 'हन हिंसायाम्' (अ०प० अ०) ॥ (१४)॥*॥ 'क्षणु मृतप्रमीतौ त्रिप्वेते हिंसायाम्' (त. उ. से०) ॥ (१५)॥*॥ 'वृजी वजने ऐतिपरागता असवोऽस्मात् ॥ (१)॥*॥ प्राप्तं पञ्चत्वं (३०प० से०) ॥ (१६) ॥*॥ 'डुवप् बीजसंताने (भ्वा० येन ॥ (२)॥॥ पर लोकमितः । परा दूरमितो वा। उ० अ०) । खार्थण्यन्तः 'ओवै शोषणे' (भ्वा०प० अ०) 'परेतो वाच्यलिङ्गः स्यान्मृते भतान्तरे पुमान्' इति मेदिनी) या ॥ (१७) ॥*॥ 'शसु हिंसायाम्' (भ्वा०प० से.) ॥॥ (३) ॥*॥ प्रकर्षेण इतः । 'प्रेतो भूतान्तरे पुंसि मृते (१८)॥*॥ 'मृ हिंसायाम्' (क्या० ५० से.) ॥ (१९) ॥॥ स्याद्वाच्यलिङ्गकः' (इति मेदिनी) ॥ (४)*॥ संतिष्ठते स्म । 'हन हिंसायाम्' (अ. प. अ.) ॥ (२०) ॥*॥ याम् (अ० प० अ०) ॥ (२०) ॥*॥ 'गत्यर्था-' (३।४।७२) इति क्तः ॥ (५) ॥॥ म्रियते खार्थण्यन्तौ । 'मथे हिंसायाम्' (भ्वा०प० से.) ॥ (२२) स्म । 'मृ प्राणत्यागे' (तु. आ० अ०)। 'गत्या -' ॥॥ 'कथ हिंसायाम्' (भ्वा०प० से.) ॥ (२३) ॥*॥ (३४७२)। 'मतं मृत्यौ याचिते च' इति हैमः ॥ (६) 'जसु हिंसायाम्' (दि०प० से.) खार्थण्यन्तः ॥ (२४) प्रमीयते स्म । 'मीङ् हिंसायाम्' (ज्या० आ० अ०)। ॥*॥ एभ्यो भावे ल्युट (३।३।११५) ॥*॥ आलम्भनम् । 'गत्यर्था-' (३।४।७२ ) इति क्तः । 'प्रमीतं वाच्यलिङ्गं 'डुलभष् प्राप्तौ' (भ्वा० आ० अ०)। घञ् (३।३।१८) स्यात्प्रोषितेऽपि मृतेऽपि च' इति मेदिनी (७) ॥*॥ त्रिषु 'लभेश्च' (1१।६४) 'उपसर्गात्खल्घजोः' (७।१।६७) इति परास्वादयः॥॥ सप्त 'मृतस्य॥ नुम् ॥ (२५) ॥॥ पिञ्जनम् । "पिजि हिंसायाम्' चुरादिः । चिता चित्या चितिः स्त्रियाम् ॥११७॥ अच् (३।३।५६)॥ (२६)*॥ विशरणम् । 'शू हिंसायाम्' चीति ॥ चीयते स्म । क्तः (३।२।१०२) । 'चितं (श्या० ५० से.)। 'ऋदोरप्' (३।३।५७)॥ (२७) ॥*॥ छन्ने त्रिषु चिता चित्यायां संहती स्त्रियाम्' (इति मेदिनी) हननम् । 'हन हिंसायाम्' (अ. प. अ.)। घञ् (३।३। |॥ (१) ॥*॥ 'चित्याग्निचित्ये च' (३।१।१३२) इति १८)। 'हनस्तोऽचिण्णलोः' (१३।३२) 'हो हन्तेणिमेषु' (७३।५४) ॥ (२८) ॥*॥ उन्मथनम् । 'मथे हिंसा क्यप्। 'चित्यं मृतकचैत्ये स्याच्चित्या मृतचितौ स्त्रियाम्' (इति मेदिनी)॥ (२)॥*॥ क्तिन् (३।३।९४)। 'चितिश्चित्यायाम्' (भ्वा०प० से.)। घञ् (३।३।१८)॥*॥-मन्थते वृन्दयोः स्त्री' (इति मेदिनी)॥ (३) ॥*॥ अधिकरणे वा र्घञ्-इति मुकुटः। तन्मते "उन्मन्थः ' इति पाठः॥ (२९) प्रत्ययः ॥॥ त्रीणि 'चित्याः॥ ॥॥ हननम् । 'हनो वध च' (३।३।७६) इत्यप् ॥ (३०) ॥॥ त्रिंशत् 'मारणस्य' । कबन्धोऽस्त्री क्रियायुक्तमपमूर्धकलेवरम् । स्यात्पञ्चता कालधर्मों दिष्टान्तः प्रलयोऽत्ययः।। केति ॥ कं बध्यते छिद्यतेऽस्मात् । 'बन्ध बन्धने' (क्या०प० अ०)। घञ् (३।३।११९)। केन वायुना बध्यते अन्तो नाशो द्वयोर्मृत्युर्मरणं निधनो स्त्रियाम्॥११६॥ | वा । 'कबन्धमुदके रुण्डे कबन्धो राहुरक्षसोः' इति हैमः स्यादिति ॥ पञ्चानां भावः । तल् (५।१।११९)॥ ॥ (१)॥॥ एकम् 'छिन्नशिरसो देहस्य' ॥ 'पञ्चता पञ्चभावे स्यान्मरणेऽपि च योषिति' (इति मेदिनी)॥ | श्मशानं स्यात्पितृवनम् (१) ॥*॥ कालस्य धर्मः ॥ (२)॥*॥ दिष्टस्य देवस्यान्तः ॥ श्मेति ॥ शवाः शेरतेऽत्र । पृषोदरादिः (६३११०९) (३) प्रलयनम् । 'लीङ् श्लेषणे' (दि. आ० अ०)। 'एरच्' द्वितालव्यम् ॥ (१) ॥॥ पितॄणां वनम् । पितृन् वनति वा। (३।३।५६)॥ (४) ॥*॥ अत्ययनम् । 'इण् गतौ' (अ०प० | 'वन संभक्तौ (भ्वा०प० से.)। पचाद्यच् (३।१।१३४ )। अ.)। 'इ गतौ' (भ्वा०प० अ०)। 'एरच्' (३।३।५६)। 'वनं नपुंसकं नीरे निवासालयकानने' इति मेदिनी ॥ (२) 'अत्ययोऽतिक्रमे दण्डे विनाशे दोषकृच्छ्योः ' इति मेदिनी॥ ॥*॥ द्वे 'प्रेतभूमेः॥ (५) ॥*॥ अन्तनम् । 'अति बन्धने' (भ्वा०प० से.)। घञ् (३।३।१८)। 'अन्तः स्वरूपे निकटे प्रान्ते निश्चयना कुणपः शवमस्त्रियाम् ॥११८॥ शयोः । अवयवेऽपि' इति हैमः॥ (६)॥॥ 'णश अदर्शने विति ॥ क्वणति । 'क्वण शब्दे' (भ्वा०प० से.)। (दि. प० से.)। घञ् (३।३।१८)॥ नाशः पलायने मृत्यौ 'क्वणेः संप्रसारणं च' (उ०३।१४३) इति कपन् । ('कुणपी परिध्वस्तावदर्शने' इति हेमचन्द्रः ॥ (७) ॥*॥ मरणम्। 'मृङ् पुनः। विटसारिकायां) कुणपः पूतिगन्धे शवेऽपि च' इति प्राणत्यागे' (तु. आ० अ०)। 'भुजिमृङ्भ्यां युक्त्युको' (उ० विश्व-मेदिन्यौ ॥ (१) ॥*॥ शवति । 'शव गतौ' (भ्वा० ३१२१) इति त्युक् । 'मृत्युर्ना मरणे यमे' इति मेदिनी ॥ (८) प० से.)। अच् (३।१।१३४)। ('शवः स्यात्कुणपे सादिष्टस्य दैवस्यान्तः ॥ श्मेति ॥ शवाः तणां वनम् । पितॄन
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy