SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ ३०२ अमरकोषः। [ द्वितीयं काण्डम् पुमान् । नपुंसकं तु पानीये' इति ( मेदिनी) ॥ (२) ॥*॥ द्वे | जीविते जीवनौषधे' (इति मेदिनी) ॥ (१) ॥*॥ जीवनस्यौ'मृतशरीरस्य' ॥ षधम् ॥ (२) ॥ ॥ द्वे 'मृतसंजीवनौषधस्य' ॥ प्रग्रहोपग्रही वन्द्यां इति क्षत्रियवर्गविवरणम् ॥ प्रेति ॥ गृह्यते । 'ग्रह उपादाने' (ज्या० उ० से.)। । ऊरव्या ऊरुजा अर्या वैश्या भूमिस्पृशो विशः। 'ग्रहवृदृ-' (३१३१५८) इत्यप् । 'प्रग्रहस्तु तुलासूने वन्द्यां नियमने भुजे । हयादिरश्मौ रश्मौ च सुवर्णहरिपाद । | विति ॥ ब्रह्मण ऊर्भिवाः । 'शरीरावयवात्- (४।३।(इति मेदिनी) ॥ (१) ॥॥ 'उपग्रहः पुमान् वन्द्यामप- ५५) इति यत् ॥ (१) ॥॥ ऊरोर्जाताः। 'जनी प्रादुर्भावे' योगेऽनुकूलने' (इति मेदिनी)॥ (२) ॥॥ वन्द्यते, वन्दते | (दि० आ० स०) । पञ्चम्यामजाता | (दि. आ० से.)। 'पञ्चम्यामजातो' (३।२।९८) इति डः॥ वा । 'वदि अभिवादनस्तुत्योः ' (भ्वा० आ० से.)। इन् | (२)॥*॥ अर्यते । 'ऋ गती' (भ्वा०प० से.) । 'अर्यः (उ० ४।११८) डी (ग० ४।१।४५)॥ (३) ॥*॥ त्रीणि खामिवैश्ययोः' (३।१।१०३) ॥ (३) ॥*॥ विशन्ति । 'विश 'बन्दिशालायाः॥ प्रवेशने (तु. प० अ०)। विप् (३।२।१७८) ॥ (६) ॥५॥ खार्थे ध्यञ् (वा० ५।१।१२४)॥ (४) ॥*॥ भूमिं स्पृशन्ति । कारा स्याद्वन्धनालये। 'स्पृश स्पर्शने' (तु. ५० अ०)। 'स्पृशोऽनुदके क्विन्' (३।केति ॥ कीर्यतेऽत्र । 'कृ विक्षेपे' (तु. ५० से.)। १५८)। 'भमिस्तक पुंसि मानववैश्ययोः' (इति मेदिनी) भिदादिपाठात् (३।३।१०४) अड्दीघों । 'कारो वधे ॥ (५) ॥॥ षट 'वैश्यस्य॥ निश्चये च वलौ यत्ने यतावपि । कारस्तुषारशैले च कारा दूत्यां प्रसेवके । बन्धने बन्धनागारे हेमकारिकयोरपि' ( इति आजीवो जीविका वार्ता वृत्तिर्वर्तनजीवने ॥१॥ विश्वः)॥(१) ॥॥ बन्धनस्यालयः॥ (२)*॥ द्वे 'वन्धन- । आजाति ।। आजाद आजीति ॥ आजीव्यतेऽनेन । 'हलश्च' (३।३।१२१) गृहस्य' ॥ इति घञ् ॥ (१) ॥॥ जीव्यतेऽनया। 'गुरोश्च हलः' (३३. १०३) इत्यः । 'संज्ञायां कन्' (५।३।७५) । कुन् (उ० २।पुंसि भून्यसवः प्राणाश्चैवम् ३२) वा। 'जीवकः प्राणके पीतसारकृपणयोरपि । कूर्चपुमिति ॥ अस्यन्ते, अस्यन्ति, वा । 'असु क्षेपणे' | शीर्षे च पुंसि स्यादाजीवे जीविका मता। त्रिषु सेविनि (दि०प० से.)। अस्यत एभिः, इति वा । 'अस दीप्तौ' वृद्ध्याशी विनोराहितुण्डिके' (इति मेदिनी) ॥ (२) ॥॥ (भ्वा० उ० से.)। 'शस्वस्नि हि-' (उ० १।१०) इत्युः । वृत्तिरस्त्यस्याम् । 'वृत्तेश्च' (वा० ५।२।१०१) इति णः । -बाहुलकात्-इति मुकुटस्तूपेक्ष्यः ॥ (१) ॥*॥ प्राण- 'वार्ता तु वर्तने वातिङ्गणे कृष्याद्युदन्तयोः । निःसारारोग्ययोः त्येभिः । 'अन प्राणने' (अ०प० से.)। 'हलश्च' (३।३।- क्लीबे (वृत्तिमन्नीरजोस्त्रिषु)' इति मेदिनी ॥ (३)॥॥ वर्तते१२१) इति घञ् । 'प्राणो हृन्मारुते बोले काव्यजीवेऽनिले ऽनया। किन् (३।३।९४)। ('वृत्तिर्विवरणाजीवकैशिक्यादिबले। पुंलिङ्गः पूरिते वाच्यलिङ्गः पुंभूम्नि चासुषु' (इति मेदि- प्रवर्तने' इति मेदिनी) ॥ (४) ॥ ॥ वर्तन्ते जीवन्त्यनेन । नी)। एवं पुंसि भूम्नि च ॥ (२) ॥॥द्वे 'पञ्चवायूनाम्॥ ल्युट (३।३।११७)। 'वर्तनो वामने क्लीबं वृत्तौ स्त्री पेषणा जीवोऽसुधारणम ॥११९॥ ध्वनोः। न पुंसि तूलनालायां तकुपिण्डे च जीवने । वर्तिष्णो जीति ॥ जीवनम् । 'जीव प्राणधारणे' (भ्वा०प० से.)। त्रिषु' (इति मेदिनी) ॥ (५) ॥*॥ जीवन्त्यनेन । ल्युट् (३॥ घञ् (३।३।१८)। 'जीवः प्राणिनि वृत्तौ च वृक्षभेदे बृह ३।११७)॥ (६) ॥*॥ षट् 'जीवनोपायस्य॥ स्पती । जीवा जीवन्तिकामौर्वीवचाशिजितभूमिषु । न स्त्री स्त्रियां कृषिः पाशुपाल्यं वाणिज्यं चेति वृत्तयः। तु जीविते' (इति मेदिनी) ॥ (१) ॥॥ असूनां धारणम् ॥ स्त्रीति ॥ कर्षणम् । 'कृष विलेखने' (भ्वा०प० अ०) (२) ॥॥ द्वे 'जीवनस्य' ॥ 'इकृष्यादिभ्यः' (वा० ३।३।१०८) ॥ (१) ॥*॥ पशून आयुर्जीवितकालः पालयति । 'पाल रक्षणे' (चु०प० से०)। 'कर्मण्यण' (३॥ २।१)। तस्य कर्म भावो वा । ध्यञ् (५।१।१२४)॥ (१)॥॥ आयुरिति ॥ एति । 'इण् गतौ' (अ०प०अ०)। | वणिजां कर्म भावो वा । ष्यञ् (५।१।१२४) ॥*॥ 'दूतवषि'एतेर्णिच' (उ० २।११८) इत्युसिः ॥ (१) ॥॥ जीवितस्य 'रस्यां च' इति यप्रत्यये 'वणिज्या' च। ('सत्यानृतं तु कालः ॥ (२) ॥॥ द्वे 'जीवावच्छिन्नकालस्य' ॥ वाणिज्यं वणिज्या') इति हैमनाममाला ॥ (१)॥॥ प्रत्येक ना जीवातुर्जीवनौषधम् । 'जीवनोपायस्यैकैकम् ॥ ' नेति॥ जीवत्यनेन । 'जीव प्राणधारणे' (भ्वा०प०१-'जीवातवे विसृज शूद्रमुनौ कृपाणम्' इत्युत्तररामचरिते । से०)। 'जीवेरातुः' (उ० १।७८)। 'जीवातुरस्त्रियां भक्के | २-भाध्ये तु 'दूतवणिग्भ्यां च' इति नास्त्येव इति सिद्धान्तकौमुदी। च वृक्षभेदे बृह- ३।११७)। विन्तिकामौर्वीवचा
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy