SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ वैश्यवर्ग: ९] व्याख्यासुधाख्यव्याख्यासमेतः । सेवा श्ववृत्तिः (उ० ४.१०६) इतीदः । 'कुसीदं वृद्धिजीवने । वृद्ध्यासयिति ॥ सेवनम् । 'षे सेवने' (भ्वा० आ० से.)। जीवे' इति हैमः ॥ (२) ॥*॥ वृद्ध्याजीविका ॥ (३) ॥॥ 'गुरोश्च हलः' (३।३।१०३) इत्यः ॥ (१)॥*॥ शुनो वृत्ति- त्रीणि 'ऋणसंबन्धिकालान्तरद्रव्येण लोके जीविकारिव, शुन इव वृत्तिर्वा ॥ (२) ॥*॥ द्वे 'परचित्तानुवर्त- याम्॥ नस्य॥ याच्याप्तं याचितकम् अनृतं कृषिः येति ॥ याचितेन याच्या निवृत्तम् । 'अपमित्यअनिति ॥ न ऋतम् । 'शुनो वृत्तिः स्मृता सेवा गर्हितं । याचिताभ्या | याचिताभ्यां ककनौ' (४।४।२१) ॥ (१) ॥*॥ एकम् तद्विजन्मनाम् । हिंसादोषप्रधानत्वादनृतं कृषिरुच्यते' इति ।। याज्ञया प्राप्तस्य' ॥ 'अनृतं कृषावसये च' इति रुद्रः ॥॥'प्रमृतम्' इति निमयादापमित्यकम् ॥४॥ तु सभ्यः पाठः-इति खामी। 'प्रमृतं कर्षणं स्मृतम्' (४५) नीति ॥ अपमानम् । 'मेङ् प्रणिदाने' (भ्वा० आ० इति मनुः ॥ (१)॥॥ (२)॥*॥ द्वे 'कर्षणस्य' ॥ अ०) 'उदीचां माङो व्यतीहारे' (३।४।१९) इति क्त्वा । उञ्छशिलं त्वृतम् ॥२॥ | 'कुगति-' (२।२।१८) इति समासः । 'समासेऽन' (७।११. विति ॥ उञ्छनम् । 'उच्छि उञ्छे' (तु.प.से.)। ३७) इति ल्यबादेशः। 'मयतेरिदन्यतरस्याम्' (६।४।७०) घञ् (३।३।१८)॥ (१) ॥*॥ शिलनम् । 'शिल उञ्छे' | इतीत्वम् । तुक् (६।१।७१) । 'अपमित्य-' आप्तम् । कवा घ जावा 'अपमित्य- (४।४।२१) इति कक् ॥ (१)॥*॥ 'निमयात्' संज्ञापूर्वकत्वान्न गुणः । “उञ्छः कणश आदाने कणिशाद्यर्जनं इति 'विभाषा गुणेऽस्त्रियाम्' (२।३।२५) इति पञ्चमी ॥*॥ शिलम्' इति यादवः ॥ (२)॥*॥ अर्यते, ऋच्छति वा । | एक 'परिवर्तनेनाप्तस्य'॥ 'निष्ठा' ( ३।२।१०२) इति ‘गत्यर्था-' (३।४।७२) इति वा उत्तमणोंधमों द्वौ प्रयोक्तग्राहको क्रमात् । कः । 'ऋतमुञ्छशिलं स्मृतम्' (४५) इति मनुः। 'पुमानुन्छः उत्तेति ॥ उत्तममृणमस्य ॥ (१) ॥*॥ अधममृणमस्य शिलमृतम्' इति बोपालितः ॥ (३)॥*॥ त्रीणि 'खलादि- ॥ (१)॥*॥ 'ऋणव्यवहारे धनस्वामिधनग्राहकयोः' पतितधान्यसंग्रहस्य॥ | क्रमेणकैकम् ॥ द्वे याचितायाचितयोर्यथासंख्यं मृतामृते । कुसी दिको वाधुषिको वृद्ध्याजीवश्च वाधुषिः॥५॥ हे इति ॥ मृतं चामृतं च ॥ (१)॥*॥ प्रार्थनाऽप्रार्थन- विति ॥ कुसीदार्थ प्रयच्छति । 'कुसीददशैक-' (४।४।. क्रिययोस्तत्कर्मणोर्वा । एकैकम् 'याचितायाचितयोः' ॥ ३१) इति टन् ॥ (१) ॥ ॥ वृद्धिं गा प्रयच्छति । 'प्रयसत्यानृतं वणिग्भावः स्यात् च्छति गर्हाम्' (४।४।३०) इति ठक् । 'वृद्धवृधुषिभावःसेना समाहितमान शापावाला . (वा० ४।४।३०)॥ (२) ॥*॥ वृद्धिराजीवो जीविकाऽस्य । ११७८) ॥ (१) ॥॥ वणिजो भावः॥ (२)॥*॥ द्वे 'वाणि- | (३) ॥*॥ पृषोदरादित्वात् (६।३।१०९) कलोपे वाधुषिः ॥ ज्यस्य ॥ (४) ॥*॥ चत्वारि 'ऋणं दत्त्वा तद्वड्या जीविनः' ॥ ऋणं पर्युदञ्चनम् ॥३॥ क्षेत्राजीवः कर्षकश्च कृषकश्च कृषीवलः। उद्धारः क्षेत्रेति ॥ क्षेत्रमाजीवोऽस्य ॥ (१) ॥॥ कर्षति । 'कृष ऋणमिति ॥ अर्यते स्म । 'ऋ गती' (भ्वा०प० विलेखने' (भ्वा० प० अ०)। ण्वुल् (३।१।१३३)॥ (२) अ०)। तः (३।२।१०२)। 'ऋणमाधमये ( ८।२।६०) ॥॥ कर्षति । 'कृषेवृद्धिश्चोदी चाम्' (उ० २०३८) इति कुन् इति नत्वम् । 'ऋणं देये जले दुर्गे' इति हैमः ॥॥॥ वृद्धिपक्षे 'कार्षक:' अपि ॥ (३) ॥*॥ कर्षणम् । (१) ॥*॥ परित उदच्यते । 'अञ्चु गतौ' (भ्वा०प० 'इकृष्यादिभ्यः' (वा० ३।३।१०८)। कृषिरस्यास्ति । 'रजःसे.)। 'कृत्यल्युटः- (३।३।११३) इति कर्मणि ल्युट् ॥ (२) कृषि-' (५।२।११२) इति वलच् । 'वले' (६।३।११८) इति ॥॥ उद्भियते । 'हृञ् हरणे' (भ्वा० उ० अ०)। 'धृञ् दीर्घः ॥ (४)॥*॥ चत्वारि 'कृषीवलस्य॥ धारणे' (भ्वा० उ० अ०) वा । कर्मणि घञ् ( ३।३।१९)। क्षेत्र हेयशालेयं त्रीहिशाल्योद्धयोचितम ॥६॥ 'उद्धारश्चोद्धतावृणे' इति मेदिनी ॥ (३) ॥*॥ त्रीणि क्षयिति ॥ व्रीहीणाम् (१) शालीनाम् (१) च भवनं 'ऋणस्य ॥ क्षेत्रम् । 'व्रीहिशाल्योर्डक्' (५।२।२)॥*॥ 'धान्यसामाअर्थप्रयोगस्तु कुसीदं वृद्धिजीविका । .. अथेति ॥ अर्थस्य प्रयोगः ॥ (१) ॥*॥ कुस्यते । १-लक्ष्यादिनन्तोऽपि । 'श्रोत्रियस्य कदर्यस्य वदान्यस्यापि 'इस संश्लेषणे' (दि. ५० से.)। 'कुसेरुम्भो मेदेताः' बाधुषी'-इति स्वामी ।।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy