SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ वैश्यवर्गः ९] व्याख्यासुधाख्यव्याख्यासमेतः । आचितो दश भाराः स्युः ॥॥ निकुञ्चति । 'कुञ्च कौटिल्ये' (भ्वा० प० से.)। अच आचीति ॥ आचीयते स्म । 'चिम् चयने (खा० उ० (३।१११३४)। खार्थे कन् (ज्ञापि० ५।४।५)॥ (१) ॥॥ अ.)। कः (३।२।१०२) । 'भारैर्दशभिराचितिः ' इति कुण्ड्यते, कुण्डते, वा। 'कुडि दाहे' (भ्वा० आ० से.)। रत्नकोषः । 'आचितः शकटोन्मेये पलानामयुतद्वये' इति बाहुलकात् कवच्प्रत्ययः । अनित्यत्वान्न नुम् ॥॥ 'कुटपः' विश्वः (मेदिनी) ॥ (१)॥॥ एकम् 'आचितस्य'। इत्यपि पाठः-इति मुकुटः। तत्र 'कुट कौटिल्ये' (तु०प० शाकटो भार आचितः॥ ८७॥ से०)। कुटेः कपन (उ० ३।१४२)॥ (१) ॥*॥ प्रस्थीयते ऽनेन । 'घअर्थे कः' (वा० ३।३।५८)। 'प्रस्थोऽस्त्रियां मानशेति ॥ शकटेन उह्यते । 'शेषे' (४।२।९२) इत्यण् ॥ भेदे सानावत्युच्चवस्तुनि' (इति मेदिनी)॥ (१) ॥*॥ आद्य(१) ॥१॥ एकम् 'आचितभारस्य॥ र्थेन मानीभविकाप्रवर्तिका दिग्रहः । “वाहो विंशतिखारीभिकार्षापणः कार्षिकः स्यात् भविका स्यादनेन तु । प्रवर्तः पञ्चखारीभिः सस्यमाने केति ॥ कर्षस्यायम् । 'तस्येदम्' (४।३।१२०) इत्यण् । प्रकीर्तितः' । 'पलं प्रकुञ्चकं मुष्टिः कुडवस्तच्चतुष्टयम् । चत्वारः आपणनम् । 'पण व्यवहारादौ' (भ्वा० आ० से.) । 'नित्यं कुडवाः प्रस्थश्चतुःप्रस्थमथाढकम् । अष्टाढको भवेद्रोणो पणः- (३३६६) इत्यप् 'खनो घ च' (३।३।१२५) इति द्विद्रोणः सूर्प उच्यते । सार्धसूर्पो भवेत्वारी द्विद्रोणा गोण्युदाघो वा । कार्षस्य कार्षण वा आपणः । 'कार्षापणोऽस्त्री हृता । तामेव भारं जानीयाद्वाहो भार बतुष्टयम्' ॥१॥ कार्षिके पणषोडशकेऽपि च' (इति मेदिनी)॥ (१) ॥* 'परिमाणानाम्' पृथगेकैकम् ॥ कर्षस्यायम् । अध्यात्मादित्वात् (वा० ४।३।६०) ठञ् ॥ (२) पादस्तुरीयो भागः स्यात् ॥॥ द्वे 'रजतरूप्यस्य॥ पेति ॥ पद्यते। ‘पद गतो' (दि. आ० अ०)। 'पदकार्षिके ताम्रिके पणः। | रुज- (३।३।१६) इति घञ् । (पदं शब्दे च वाक्ये च केति ॥ ताम्रस्यायम् । अध्यात्मादित्वात् (वा० ४।३। व्यवसायप्रदेशयोः) । पादतच्चियोः स्थानत्राणयोरङ्कवस्तुनोः । ६०) ठञ् ॥१॥ पण्यतेऽनेन । 'पण व्यवहारादी' (भ्वा० लोकपादेऽपि च क्लीबं पुंलिङ्गः किरणे पुनः। पादो बुध्ने आ० से.)। 'नित्यं पण:-' (३।३।६६) इत्यप् । 'पुंसि तुरीयांशे शैलप्रत्यन्तपर्वते। चरणे च मयूखे च' (इति मेदिनी)॥ (१) ॥*॥ एक 'चतुर्थभागस्य॥ (३।३।११८) इति घो वा । 'हलश्च' (३।३।१२१) घञ् वा। संज्ञापूर्वकत्वादृयभावः । 'पणो वराटमाने स्यान्मूल्ये कार्षा अंशभागौ तु वण्टके ॥८९॥ पणे ग्रहे। क्रय्यशाकादिके द्यूते व्यवहारे भृतौ धने' (इति | अंशेति ॥ अंश्यते । 'अंश विभाजने' ( ) अदन्तः । विश्व-मेदिन्यौ) ॥ (१) ॥*॥ एकं 'ताम्रकृतकार्षापणस्य कर्मणि घञ् (३।३।१९)।-'अमेः शन्' इति त्वपाणिनीयः। तुलामानमुक्तम् ॥ 'अंशो विभाजने प्रोक्त एकदेशेऽपि वस्तुनः' इति हेमचन्द्रः ॥अङ्गुलिमानं च हस्तादि नृवर्गे उक्तम् ॥ | ॥ (१)॥१॥ भज्यते । 'भज सेवायाम्' (भ्वा० उ० अ०)। प्रस्थमानं त्वाह कर्मणि घञ् (३।३।१९)। 'भागो रूपार्धके भाग्यैकदेशयोः' इति हैमः ॥ (२) ॥*॥ वण्ठ्यते। 'वटि विभाजने' (चु. अस्त्रियामाढकद्रोणी खारी वाहो निकुञ्चकः॥८८॥ प.से.)। कर्मणि घत्र (३।३।१९)। खार्थे कन् (ज्ञापि० कुडवः प्रस्थ इत्याद्याः परिमाणार्थकाः पृथक्। ५४५)॥ (३) ॥॥ त्रीणि 'विभागस्य' ॥ असीति आढौकते । 'ढीकृ गतौ' (भ्वा० आ० से०)। दव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु। अच (३१।१३४)। पृषोदरादिः (६।३।१०९)। 'आढकी हिरण्यं द्रविणं द्युम्नमर्थरैविभवा अपि ॥९०॥ च तुवर्या स्त्री परिमाणान्तरे त्रिषु' (इति मेदिनी) ॥ (१) द्रेति ॥ दुरिव । 'द्रव्यं च भव्ये' (५।३।१०४) इति ॥॥ एक (सर्वतो दशाङ्गुलिमानस्य)। द्रवति । 'द्रु गतौ' | साधुः । 'द्रव्यं भव्ये धने क्ष्मादौ जतुद्वमविकारयोः। विनये (भ्वा०प० से.) । 'कृवृजसिद्रुपन्यनिखपिभ्यो नित्' (उ. भेषजे रीत्याम्' इति हैमः ॥ (१) ॥*॥ विद्यते स्म । 'विद्र ३।१०) इति नः। 'द्रोणोऽस्त्रियामाढके स्यादाढकादिचतुष्टये । लाभे' (तु० उ० अ०)। 'वित्तो भोगप्रत्यययोः' (२०५८) पुमान् कृपीपती कृष्णकाकेऽस्त्री नीवृदन्तरे। स्त्रियां काष्ठाम्बु इति साधुः । 'वित्तं क्लीबं धने वाच्यलिङ्ग ख्याते विचारिते' वाहिन्यां गवादिन्यामपीध्यते' इति विश्वः (मेदिनी)॥ (१) (इति मेदिनी) ॥ (२) ॥*॥ खपतौ साधु। 'पथ्यतिथि-' ॥*॥ खमाराति । मूलविभुजादिः (वा. ३१२१५)। गौरादिः । (४।१।४१) ॥ (१) ॥॥ उह्यतेऽनेन । 'वह प्रापणे' (भ्वा० | १-पुनरित्यन्तस्यात्र लेखोऽनुचितः । पदशब्दार्थबोधकस्य उ. अ.) 'हलश्च' (३।३।१२१) इति घञ् । 'वाहोऽश्वमा- पदशब्दव्याख्यायां स्वयं लिखितस्यात्र पादशब्दव्याख्यायामनयोः। वृषे, वाहा तु वाहौ स्यात्' इति हेमचन्द्रः ॥ (१) प्रकृतत्वात् ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy