SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ ३३२ अमरकोषः। [द्वितीयं काण्डर (४।४।१०४) इति ढञ् ॥ (३)॥॥ रिच्यते। 'रिचिर् विरे- | सूय-' (३।१।११४) इति साधु ॥ (१) ॥*॥ एकम् (हेम चने' (रु. उ० अ०)। 'पातृतुदिवचिरिचि-' (उ० २१७)। रूप्याभ्यामन्यस्य)'ताम्रादेधातोः॥ . इति थक् । -'वमिकाशि-' इत्यादिना थन्- इति मुकुटस्त्व रूप्यं तद्दयमाहतम् ॥९॥ पाणिनीयः ॥ (४) ॥*॥ ऋच्यते। 'ऋच् शब्दे' (तु०प० से०)। बाहुलकात् क्थन् ॥ (५) ॥*॥ धनति । 'धन रूप्यमिति ॥ 'आहतं तु मृषार्थके। गुणिते ताडि धान्ये (जु०प० से.)। अच् (३।१।१३४) । "धनं तु चापि' इति हैमः । आहतं रूपमस्य । 'रूपादाहतप्रशंस गोधने वित्ते' इति विश्वः (मेदिनी) ॥ (६) ॥*॥ वसति, योर्यप्' (५।२।१२०)॥ (१) ॥*॥ एकम् “आहतरूपस उष्यते, वाऽस्मिन् गुणैः । 'वस निवासे' (भ्वा०प० अ०)। हेमरौप्यादेः॥ 'शृस्वृत्निहि-' (उ० १११०) इत्युः । –'पद्यसिवसि-' इत्या- गारुत्मतं मरकतमश्मगर्भो हरिन्मणिः । दिना उ:-इति मुकुटस्त्वपाणिनीयः। वस्ते, वस्यते वा । 'वस | गेति ॥ गरुत्मतो जातत्वात् 'तस्येदम्' (४।३।१२० आच्छादने' (अ. आ० से.) उः। 'वसुर्मयूखाग्निजनाधि इत्यण् ॥ (१) ॥*॥ मरकं तरन्त्यनेन । 'तृ' (भ्वा० प. पेषु योके सरे स्याद्वसु हाटके च । वृद्ध्यौषधस्थानधनेषु रने से०)। 'अन्येभ्योऽपि-' (वा० ३।२।१०१) इति डः॥ (२ वसु स्मृतं स्यान्मधुरेऽन्यवच्च' इति विश्वप्रकाशः ॥ (७) ॥१॥ ॥॥ अश्मनो गर्भः॥ (३)॥*॥ हरिद्वर्णो मणिः । शाक हर्यति । 'हर्य गतिकान्त्योः ' (भ्वा० प० से.) । 'हर्यतेः | पार्थिवादिः (वा० २।१।७८) ॥ (४)॥॥ चत्वारि 'गार कन्यन् हिर्च' (उ० ५।४४) ।-जिहीते भाग्यवन्तम् । त्मतस्य॥ 'ओहाङ् गतौ' (जु० आ० अ०)। 'हो हिर्च' इत्यन्यप्रत्ययो हिरादेशश्च-इति मुकुटस्त्वपाणिनीयः । “हिरण्यं शोणरत्नं लोहितकः पद्मरागः चे(रे)तसि द्रव्ये शातकुम्भवराटयोः । अक्षये मानभेदे शोणेति ॥ शोणं च तद्नं च ॥ (१) ॥*॥ लोहितमेव च स्यादकुप्ये नपुंसकम् ( इति मेदिनी) ॥ (८) ॥*॥ 'लोहितान्मणौ (५।४।३०) इति कन् ॥ (२) ॥*॥ पद्ममिद द्रवति, द्रूयते वा । 'दु गतौ' (भ्वा०प०अ०)। 'दुदक्षि- रागोऽस्य । 'अनेकमन्य-' (२।२।२४) इति समासः ॥ (३' भ्यामिनन्' (उ० २।५०) 'द्रविणं न द्वयोर्वित्ते काञ्चने च |॥*॥ त्रीणि 'पद्मरागस्य' ॥ पराक्रमे' इति विश्वः (मेदिनी)॥ (९)॥*॥ दिवं मनति । अथ मौक्तिकम् ॥१२॥ 'ना अभ्यासे' (भ्वा०प० अ०)। 'आतोऽनुप-' (३।२।३) मक्ता इति कः । 'द्युम्नं वित्त बलेऽपि च' इति हेमचन्द्रः (मेदिनी)। " अथेति ॥ मुक्तैव । “विनयादिभ्यष्ठक' (५।४।३४)॥ ॥ (१०)॥*॥ अर्थ्यते । 'अर्थ उपयात्रायाम्' (चु० आ० (१) ॥*॥ मुच्यते स्म । 'मुच्ल मोक्षणे' (तु० उ० अ०)। से०)। 'अकर्तरि-' (३।३।१९) इति घञ् । ऋच्छति, अर्यते क्तः (३।२।१०२)। "मुक्ता मौक्तिकपुंश्चल्योः' इति हैमः॥ वा। 'ऋ गतौ' (भ्वा०प० अ.)। 'उषिकुषिगार्तिभ्यस्थन्' (उ० २।४)। "अर्थो विषयार्थनयोर्धनकारणवस्तुषु। अभि | (२) ॥ ॥ द्वे 'मौक्तिकस्य' ॥ धेये च शब्दानां निवृत्ती च प्रयोजने' (इति मेदिनी)॥ अथ विद्रुमः पुंसि प्रबालं पुनपुंसकम् । (११)॥*॥ राति सुखम्, रायते वा। 'रा आदाने' (अ. अथेति ॥ विशिष्टो द्रुमः । यद्वा,-विशिष्टे द्रौ भवः। प. अ.)। 'राते?:' (उ० २।६६)। 'रा द्वयोर्विभवे खर्णे' | 'युद्वभ्यां मः' (५।२।१०८)। ('विद्रुमो रत्नवृक्षेऽपि प्रवालेइति रुद्रः ॥ (१२) ॥*॥ विभवति । अच् (३।१।१३४)। ऽपि पुमानयम्' इति मेदिनी)॥ (१)॥॥ प्रबलति । 'बल 'विभवो धननिर्वृत्योः' इति हैमः ॥ (१३) ॥॥ त्रयोदश | प्राणने' (भ्वा०प० से.)। 'ज्वलिति-' (३।१।१४०) इति 'द्रव्यस्य॥ णः। 'प्रवालोऽस्त्री किसलये वीणादप्डे च विद्रुमे' इति स्यात्कोषश्च हिरण्यं च हेमरूप्ये कृताकृते। विश्वः (मेदिनी)॥ (२) ॥ ॥ द्वे 'प्रवालस्य॥ स्येति ॥ कुष्यते। 'कुष निष्कर्षे' (त्र्या० प० से.)। रत्नं मणिईयोरश्मजातौ मुक्तादिकेऽपि च ॥९३॥ 'अकर्तरि-' (३।३।१९) इति घञ् ॥*॥ कुश्यते। 'कुश रेति ॥ रमन्तेऽस्मिन् । 'रमु क्रीडायाम्' (भ्वा० आ० संश्लेषणे' ( ) 'तालव्या मूर्धन्याश्चैते' इत्यधिकारे 'कोशविशदी च' इति शभदः ॥ (१) ॥*॥ (२) ॥*॥ तिश्रेष्ठे स्यान्मणो' इति हैमः ॥ (१) ॥*॥ मण्यते । 'मण हेम च रूप्यं च। कृतं चाकृतं च । घटिताघटिते ॥*॥ द्वे शब्दे' (भ्वा०प० से.)। इन् (उ० ४।११८)। 'मणिः 'घटिताघटितहेमरूप्ययोः ॥ ताभ्यां यदन्यत्तत्कुप्यम् १-तद्वयं कुप्याकुप्यम्-इति क्षीरस्वामी । तयोहेमरूप्ययोतेति॥ गुप्यते । 'गुपू रक्षणे' (भ्वा०प० से.) 'राज- यम्-इति मुकुटः॥ मेदिनी) , रायते वा। १० अ०)। 'राते हैं
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy