SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ ३५० अमरकोषः। [द्वितीयं काण्डम् ॥ (३) ॥*॥ (४)॥॥ (५) ॥॥ सह आधारणेन वर्तते । | ग्लहे । क्रय्यशाकादिके द्यूतव्यवहारे भृतौ धने' (इति मेदिनी)। 'वोपसर्जनस्य' (६।३।८२) इति सभावः। साधायाः संसिद्धे- (११) ॥*॥ एकादश 'वेतनस्य' ॥ रणो वाचक इव ॥ (६) ॥॥ सह मानेन वर्तते । समानं सुरा हलिप्रिया हाला परिसुद्वरुणात्मजा। मानमस्य, इति वा । 'समानस्य च्छन्दसि-' (६।३।८४) इति गन्धोत्तमा प्रसन्नेराकादम्बर्यःपरिस्रुता ॥ ३९ ॥ सः ॥ (७) ॥॥ सप्त वाच्यलिङ्गाः ॥ सप्त 'तुल्यस्य' ॥ मदिरा कश्यमद्येऽपि स्युरुत्तरपदे त्वमी। स्विति ॥ सुत्र राति याम् । 'रा दाने' (अ०प० अ०)। नभसंकाशनीकाशप्रतीकाशोपमादयः॥ ३७॥ सु अतीव रायन्त्यनया वा । 'रै शब्दे' (भ्वा० ५० से.)। स्युरिति ॥ अमी निभादय उत्तरपदस्था एव सदृश 'आतश्चोपसर्गे' (३।३।१०६) इत्यङ् । 'सुरा चषकमद्ययोः'। वचना वाच्यलिङ्गाः स्युः । यथा-'पितृनिभः पुत्रः' 'मातृनिभा पुंलिङ्गस्त्रिदिवेशे स्यात्' (इति मेदिनी)॥ (१)॥ ॥ हलिनो कन्या' 'देवनिभमपत्यम्' इति । नियतं भाति । 'आतश्चोप बलस्य प्रिया ॥ (२) ॥*॥ हलत्यङ्गम् । 'हल विलेखने सर्गे' (३।१।१३६) इति कः। 'निभस्तु कथितो व्याजे (भ्वा०प० से.)। ज्वलादित्वात् (३।१।१४०) णः । पुंलिङ्गः सदृशे त्रिषु' (इति मेदिनी)॥ (१)॥*॥ संकाशते। हल्यतेऽनया वा। 'हलश्च' ( ३।३।१२१) इति घञ्। 'हाला 'का दीप्तौ' (भ्वा० आ० से.)। अच् (३।१११३४)। सातवाहनपार्थिवे। हाला सुरायाम्' इति विश्वः (हैमः)। 'संकाशः सदृशेऽन्तिके' इति हैमः ॥ (२) ॥*॥ नितरां (३)॥*॥ परितः स्रवति । 'सु स्रवणे' (भ्वा०प० से.)। काशते । 'इकः काशे' (६।३।१२३) इति दीर्घः। 'नीकाशो किम् ( शश७६)। तुक् ( ६।१२७१) ॥ (४) ॥*॥ वरुणानिश्चये तुल्ये' इति विश्वः (मेदिनी) ॥ (३) ॥*॥ प्रति लयोऽपि वरुणः, तस्यात्मजा ॥ (५) *॥ गन्धेनोत्तमा, काशते॥ (४)॥*॥ आदिना भूतरूपकल्पादयः। यथा-पितृभूतः, गन्ध उत्तमो यस्या वा। राजदन्तादिः (२।२।३१)॥ (6) पितृरूपः, पितृकल्पः इति ॥ ॥॥ प्रसीदति स्म । 'षद विशरणादों' (भ्वा०प० अ०)। 'गत्यर्था- (३।४।७२) इति क्तः। 'रदाभ्याम्-' (८।२।४२) कर्मण्या तु विधाभृत्याभृतयो भर्म वेतनम् । इति निष्ठानत्वम् । "प्रसन्ना स्त्री सुरायां स्यादच्छसंतुष्टयोभरण्यं भरणं मूल्यं निवेशः पण इत्यपि ॥ ३८ ॥ स्त्रिषु' (इति मेदिनी)॥ (७) ॥ ॥ इं कामं राति। 'रा दाने केति ॥ कर्मणा संपद्यते । 'कर्मवेषाद्यत्' (५।१।१००)। (अ० ५० अ०)। 'आतोऽनुप-' (३।२।३) इति कः ॥ (6) कर्मणि साधुर्वा । 'तत्र साधुः' (४।४।९८) इति यत् ॥ (१) ॥*॥ कुत्सितमम्बरम् । 'कुगति-' (२।२।१८) इति ॥*॥ कर्माणि विधीयन्तेऽनया। 'डुधाज' (जु० उ० अ०)। समासः। 'कोः कत्तत्पुरुषेऽचि' (६।३।१०१)। कदम्बर 'आतश्चोपसर्गे' (३।३।१०६) इत्यङ्॥ (२) ॥*॥ भ्रियन्ते | नीलाम्बरमस्यास्ति । अर्शआद्यच् (५।२।१२७)। तस्येयम् । कर्मकरा अनया । 'भृज भरणे' (भ्वा० उ० अ०)। 'संज्ञायां 'तस्येदम्' (४।३।१२०) इत्यण् । कदम्बे जातो रसः । 'तत्र समज-' (३।३।९९) इति क्यप् ॥ (३) ॥*॥ 'कर्मणि भृतौ' जातः' (४।३।५३) इत्यण् । कादम्बं राति वा । कः (३।२।. (३।२।२२) इति निर्देशात् क्तिन्नपि ॥ (४) ॥*॥ नियते- ३)। गौरादिः (४।१।४१)। 'कादम्बरस्तु दध्यने मद्यऽनेन । 'डुभृन्' (जु० उ० अ०) 'भृञ्' (भ्वा० उ० अ०) वा।। भेदे नपुंसकम् । स्त्री वारुणीपरभृताभारतीसारिकासु च' (इति मनिन् (उ० ४।१४५) ॥ (५) ॥*॥ बीयतेऽनेन। 'वी | मेदिनी)॥(९)॥*॥भागुरिमते-टापि 'परिसृता'। यद्वा.गत्यादौ' (अ० प० अ०)। 'वीपतिभ्यां तनन्' (उ० ३। परितः सूयते स्म लोकैः । 'सृ गतो' (भ्वा०प० अ०)। १५०)॥ (६)॥*॥ भरणे साधु । 'तत्र साधुः' (४।४।९८) तः (३।२।१०२)। 'परिसुता स्त्री वारुण्यां स्यन्ने स्यादभिइति यत् ॥ (७) ॥*॥ भ्रियतेऽनेन । ल्युट (३।३।११७)। धेयवत्' (इति मेदिनी)॥ (१०) ॥*॥ माद्यत्यनया। 'मदी ('भरणी घोषके ऋक्षे) भरणं वेतने भृतौ' इति विश्वः हर्षे' (दि० प० से.) । 'इषिमदिमुदि-' (उ० १५१) (मेदिनी) ॥ (८) ॥॥ मूलेनानाम्यम् । 'नौवयोधर्म इत्यादिना किरच ॥ (११)॥*॥ कश्यते अनेन वा । 'कश (४।४।९१) इति यत् । 'मूल्यं स्याद्वैतने बस्ने' इति विश्वः शब्दे' ( ) बाहुलकाद्यः । 'मद्याश्वमध्ययोः कश्यम' (मेदिनी)॥ (९) ॥॥ निर्विश्यते, अनेन वा । 'विश प्रवे इति रन्तिदेवः । 'कश्यस्त्रिषु कशा] स्यात्क्लीबं मद्याश्वशने' (तु. प० से.)। 'अकर्तरि च-(३।३।१९) इति मद्ययोः' इति विश्वः (मेदिनी)॥ (१२) ॥*॥ माद्यन्त्यनेन। 'हलच' (३।३।१२१) इति वा घञ्। 'निवेशस्तु पुमान्भोगे 'गदमदचर-' (३।१।१००) इति यत् ॥ (१३) ॥॥ त्रयोदश वेतने मूर्छनेऽपि च' (इति मेदिनी)॥ (१०)॥॥ पण्यते। | 'मद्यसामान्यस्य'॥ अवदंशस्तु भक्षणम् । 'नित्यं पणः परिमाणे' ( ३।३।६६) इत्यप् । 'पुंसि-' (३।३। । अवेति ॥ अवदश्यते । 'दंश दशने' (भ्वा० ५० अ०)। ११८) इति घो वा । 'पणो वराटमाने स्यान्मूल्ये कार्षापणे कर्मणि घञ् (३।३।१९)। भावे-(३।३।१८) वा ॥ (१)॥॥ १-भृतिरत्र पोषणमात्रम्-इत्यनेकार्थकैरवाकरकौमुदी । । एकं 'पानचिजनकभक्षणस्य॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy