SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ शूद्रवर्गः १० ] ज्याख्यासुधाख्यव्याख्यासमेतः । शुण्डा पानं मदस्थानम् संधानं स्यादभिषवः श्चिति ॥ शुन्यते। 'शुन गतौ' (तु. प० से.)। 'अम- समिति ॥ संधीयते । 'डुधाञ्' (जु० उ० अ०) । न्ताडः' (उ० ११११२)। 'शुण्डा पानगृहे मता । ल्युट (३।३।११३)। भावे (३।३।११५) वा । 'संधानं (अप्यम्बुहस्तिनीवेश्याहस्तिहस्तसुरासु च' इति मेदिनी)। स्यादभिषवे तथा संघटनेऽपि च' इति विश्वः (मेदिनी) ॥ 'शुण्डापि जलहस्तिन्यां मदिराकरिहस्तयोः। नालिन्यां वार-(१)॥*॥ अभिषूयते । 'घुञ् अभिषवे' (खा० उ० अ०)। योषायां शुण्डस्तु मदनिझरे) इति विश्वः ॥ (१) ॥॥ पिब- 'ऋदोरप्' (३।३।५७)। भावे वा । 'भवेदभिषवः स्नाने न्यत्र । 'पा पाने' (भ्वा०प० अ०) । अधिकरणे ल्युट मद्यसंधानयज्ञयोः' इति विश्वः (मेदिनी) ॥ (२) ॥॥ द्वे (३।३।११७)। 'पानं पीतिभाजनरक्षणे' (इति मेदिनी)॥| 'आम्रादिसंधानस्य' ॥ (२) ॥॥ मदस्य स्थानम् ॥ (३)॥॥ त्रीणि 'मद्यगृहस्य'॥ किण्वं पुंसि तु नग्नहूः। मधुवारा मधुक्रमाः॥४०॥ कीति ॥ कणनम् । 'कण शब्दे' (भ्वा०प० से.)। मेति ॥ मधुनो वारः ॥ (१) ॥॥ मधुनः क्रमः॥ (२) 'उल्बादयश्च' (उ० ४।९५) इति साधुः । कर्मणि वा । ॥॥ द्वे 'मधुपानावसरस्य ॥ 'किण्वं पापे सुरावीजे' इति विश्वः ॥ (१)॥॥ ह्वानम् , मध्वासवो माधवको मधु मार्दीकमद्वयोः। हृयते वा । 'हे' (भ्वा० उ० अ०) संपदादिक्विप् (वा० मेति ॥ मधुकपुष्पं मधु, तस्यासवः ॥ (१) ॥१॥ मधुना |. ३।३।१०८)। नग्नस्य हूः ॥ (२)॥*॥ द्वे 'नानाद्रव्यकृतकृतः संधितः । 'कुलालादिभ्यो वुन्' (४।३।११८)॥ सुरावीजस्य ॥-'मत्तनमकृताह्वानस्य'-इत्यन्ये ॥ (२) ॥१॥ मन्यते। 'मन ज्ञाने' (दि. आ० अ०)। 'फलि कारोत्तरः सुरामण्डः पाटि-' (उ० १११८) इति साधु । 'मधु पुष्परसे क्षौद्रे मये केति ॥ कारेण क्रियया उत्तरः ।-कारोत्तमः'-इति ना तु मधुद्रुमे । वसन्तदैत्यभिचैत्रे स्याज्जीवन्त्यां तु योषिति' खामी ॥ (१)॥*॥ सुराया मण्डः ॥ (२) ॥॥ द्वे 'सुराइति विश्व-मेदिन्यौ ॥ (३) ॥*॥ मृद्वीका द्राक्षा, तस्या मण्डस्य॥ . विकारः। तस्य विकारः' (४।३।१३४) इत्यण् । 'अनुदात्तादेः' आपानं पानगोष्ठिका ॥४२॥ (४।३।१४०) इलञ् वा ॥१॥ केचित्तु-'माध्वीकम्' इति |L, आपेति ॥ आ संभूय पिवन्त्यत्र । ल्युट (३।३।११७)॥ पठन्ति । तत्र पृपोदरादित्वम् ॥ (४)॥॥ अद्वयोः क्लीवमि (१)॥४॥ पानस्य गोष्ठी। खार्थे कन् (ज्ञापि० ५।४५)॥ त्यर्थः ॥ॐ॥ चत्वारि 'मधुकपुष्पकृतमद्यस्य ॥ स्वामी (२) ॥*॥ द्वे 'पानार्थायाः सभायाः॥ तु-द्रौ द्वौ पर्यायौ-इत्याह ॥ चषकोऽस्त्री पानपात्रम् मेरेयमासवः शीधुः चेति ॥ चष्यतेऽनेन। 'चष भक्षणे' (भ्वा० उ० से.)। मायिति ॥ मिरायां देशविशेषे ओषधिविशेषे वा भवम् ।। कुन (उ० ॥३' | वन (उ० २१३२) । 'चषकोऽस्त्री सुरापात्रे मद्यमद्यप्रभेदयोः' (इति मेदिनी)॥ (१) ॥ ॥ पानस्य पात्रम् ॥ (२) ॥*॥ द्वे 'नद्यादिभ्यो ढक्' (४।२।९७) ॥ (१) ॥*॥ आसूयते । 'धून अभिषवे' (स्वा० उ० अ०)। 'ऋदोरप्' ( ३।३।५७)॥ 'मद्यपात्रस्य' ॥ (२)॥ ॥ शेरतेऽनेन । 'शीडो धुक्-' (उ० ४।३८) अर्धर्चादिः सरकोऽप्यनुतर्षणम् । (२।४।३१)। 'पुंनपुंसकयो रुजीवातुस्थाणुशीधवः' इति त्रिका सेति ॥ स्रियते। 'सृ गतौ' (भ्वा० प० अ०)। वुन् घडशेषः ॥ (३) ॥ ॥ यद्यपि 'शीधुरिक्षुरसैः पक्वैरपक्वैरासवो कृआदिभ्यः (उ० ५।३५)। सरकः शीधुपानेक्षुशीधुनोभवेत् । मैरेयं धातकीपुष्पगुडधानाम्बुसंहितम्' इति माधवः । मद्यभाजने' इत्यजयः । अपिशब्दात् सरकोऽप्यस्त्री। 'सरकं तथापि भेदमनात्योक्तम् ॥*॥ त्रीणि 'इक्षुशाकादि वा नानुतों ना' इति रत्नकोषः ॥ (१)॥*॥ अनुतर्षणम् । जन्यस्य मद्यस्य॥ अनेन वा। 'जितृषा पिपासायाम्' (दि. ५० से.)। भावे मेदको जगलः समौ ॥४१॥ (३।३।११४) करणे (३।३।११७) वा ल्युट् ॥*॥ घजि (३। ३.१८) 'अनुतर्षः' अपि । 'चषकश्चानुतर्षश्च सरकश्च' इति मेदेति ॥ मेद्यति । 'जिमिदा स्नेहने' (दि. ५० से.)। भागुरिः ॥ (२) ॥॥ द्वे 'मद्यपानस्य'।-चत्वारि 'मद्यबुन् कृलादिभ्यः (उ० ५।३५)॥ (१)॥॥ भृशं गलति, गेल्यते वा । 'गल अदने' (भ्वा०प० से.) यङ्लुगन्तादच् पानपात्रस्य' इति मुकुटः ॥ पर्तोऽक्षदेवी कितवोऽक्षधूर्ती द्यूतकृत्समाः॥४३॥ (३।१।१३४)। संज्ञापूर्वकत्वात् 'दीर्घोऽकितः' (७।४।८३) ध्विति ॥ धूर्वति । 'धुर्वी हिंसायाम्' (भ्वा० प० से.)। इति दी? न । 'जगलो मदनद्रुमे । मेदके पिष्टमये च' (इति 'हसिमृग्रिण-' (उ० ३१८६) इति तन् । 'राल्लोपः' (६।४।मेदिनी) ॥ (२) ॥॥ द्वे 'सुराकल्कस्य'॥ २१)। 'धूतं तु खण्डलवणे धत्तुरे ना विटे त्रिषु' (इति १-कर्मण्यचोऽप्राप्त्या चिन्त्यमिदम् ॥ मेदिनी)। 'धार्तः' इति पाठे-धावनम्। 'धावु गतौ' (भ्वा०
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy