SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ नाट्यवर्गः ७ ] व्याख्यासुधास्यव्याख्यासमेतः । काल किया आवापलिष्कमादिक्रया मानं परिच्छेदनम् अकुंश्च भ्रकुंसश्च भ्रकुंश्चेति नर्तकः । ॥*॥ एकम् 'तालस्य' ॥ स्त्रीवेषधारी पुरुषा लयः साम्यम् लय इति ॥ गीतवाद्यपादादिन्यासानां कियाकालयोः साम्यं लयः । लयनम् । 'लीट लेषणे' ( दि० आ० अ० )। 'ए' (२३४५६) 'यती' 'ए' इति मुकुटेनोक्तम् । नन्न । लयधातोरिकारान्तत्वाभावात् । 'लयस्तूर्यत्रयीसाम्ये संश्लेषणविलासयो:' इति हैमः ॥ (१) ॥ ॥ एम'मानतन्त्रीयस्य ॥ अथास्त्रियाम् ॥ ९ ॥ ताण्डवं नटनं नाट्यं लास्यं नृत्यं च नर्तने । अथेति ॥ अस्त्रियां ताण्डवम् इत्यन्वयः । तण्डुना प्रोक्तं राष्टकम् 'तेन प्रम्' (४३३०१ ) इण् । 'ताण्डवं पदयोः इति हैम-मेदिन्यी ॥ (१) ॥०॥ 'गड अवस्कन्दने' ( वा० प० से० ) । ल्युद ( ३।३।११५ ) ॥ ( २ ) ॥*॥ नटस्य कर्म । यञ् ( ५।१।१२४ ) । नटेर्ण्यत् (३/वा तौर्यत्रिके ११२४) । 'यंत्र' ॥ (३) ॥ ॥ श्रेणी: (भ्वा० प० से० ) यत् (३1१1१२४ ) । ' लास्यं तौर्यत्रिके मतम् । नृत्ये च' इति विश्वः ॥ (४) ॥* ॥ नृती ( दि० प० से० ) । 'ऋदुपधाच्च - ' ( ३।११११० ) इति क्यप् ॥ ( ५ ) ॥ भावे के ( ३।३।११४) 'नृत्तम्' अपि ॥ ४ ॥ स्युटि ( ३।३।११५ ) नर्तनम् ॥ ( ६ ) ३॥ स्यात्सतेऽपि न' | 'शाश्वते त्रिषु' पद 'नृत्यस्य ॥ * 'नृत्यं । । थापा कार्यकर बाकरकौमुदी । अत्र तु 'विनाशयोः' इति पाठ उपलभ्यते । २ - मेदि - तु नैवोपलभ्यते तदव वासंभवादिदं प्रकृतोपयोगि न इति ॥ ३–इदं च मुकुटानुरोधेन । दिवादिगणस्थदीर्योपधाङ्गीकारे तु नागतिकगतिकल्पना ॥ भ्रकुंस इति ॥ यः पुरुषः स्त्रीवेषधारी नृत्यति तस्मिन् भ्रकुंसादित्रयम् । 'पटपुट' इति दण्डकोक्त 'कुसि' धातोक्षुरादिष्यन्तात् 'एर' (२।३।५६) योर्भुवा वा कुंसो भाषणमस्य । ध्रुवा कुंसयति वा । अच् ( ३।१।१३४ ) 'इसे हवोऽची गाय' (६०३०६१) इति इसुभाविनां न' (वा० ) इति निषेधोत्तरं पठितस्य 'अनुकुंसादीनाम्' इति वार्तिकस्य ह्रस्वनिषेधपर्युदासपरतया, अकारादेशपरतया च व्याख्यानद्वयाद्रूपत्रयम् । पृषोदरादित्वात् ( ६।३।१०९ ) ऋवर्णवानपि । 'अकुंसश्च भ्रुकुंसश्च भ्रूकुंसश्च भृकुंसवत्' इति शब्दार्णवः ॥ (३) ॥ ॥ त्रीणि 'स्त्रीवेषधारिणो नृत्यस्य' ॥ ७५ नाटयोक्ती नाट्यकाविति ॥ 'नाव्योक्तौ' इत्यधिकारः प्रागजहा रात् ॥ गणिकाका ॥ १२॥ गणिति ॥ गणिका अज्जुका ज्ञेया । 'गणिका यूथि॥ ॥ वैश्येभीतरी ना तु देव' || 'अर्ज अर्जने' (वा० प० से० ) | 'समि कसे ( स ) - ( ३० २१८७ ) इति बाहुलावुन, रस्य जः ॥ (१) ॥ एकम् 'अज्जुकायाः ॥ भगिनीपतिरायुक्तः । भगिनीति | आपनमाप् संपदादिकिए (दा० ३।३।१०८) आपमुत्तनोति । 'अन्येभ्योऽपि - ( वा० ३।२।१०१ ) । इति डः आत्तः ॥ (१) ॥०॥ भगिन्याः पतिः । एकम् 'भगिनीपतेः ॥ । तौर्यत्रिकं नृत्यगीतवाद्यं नाट्यमिदं त्रयम् ॥ १० ॥ सीति ॥ यगीतवासीत्रिकम् 'तुरि खरायाम्' । (३० प० से०) 'ऋतू (३।१।१२४) गुणं या धित्वा बाहुलकात 'हलि च' ( ८ २७७ ) इति दीर्घः । तूर्यं मुरजादिः । तत्र भवं तौर्थं शब्दः । त्रयोंऽशा यस्य त्रिकम् । अतिदन्तायाः कन्' (५०११११) 'संख्यायाः संज्ञासङ्घ -' ( ५।१।५८ ) इति वा । ' तौर्योपलक्षितं त्रिकम्' अथेति ॥ अवति । 'अव रक्षणे' इति विग्रहः ॥ । (१) ॥०॥ इदमेव खादित्र्यं नाज्यमपि याहुलकादुकण्वस्यादुपधावृद्धिः दम् 'छन्दोगीस्थिक' (४०३।१२९) इति यः ॥ (१) ॥*॥ द्वे 'नाट्यस्य' ॥ भावो विद्वान् । भाव इति ॥ भाववति परिभावयति । पचाय ॥ (३११।१३४) 'भावः सत्तास्वभावाभिप्रायात्मजन्मसु । पदार्थेषु पुचजन्तुविभूतिषु रत्यादी च ॥ (१) ॥*॥ एकम् 'विदुषः' ॥ अथावुकः । (भ्या० प० से० ) । ११६ ॥ (१) ) । ॥ ॥ ' जनकः पितृभूपयोः' । एकम् 'जनकस्य' ॥ युवराजस्तु कुमारो भर्तृदारकः ॥ १२ ॥ युवराज इति ॥ युवा चासी राजा च 'राजा' (५)४९१ ) इति टच् ॥४॥ कुमारयति 'कुमार क्रीडायाम्' (चु० उ० से० ) अच् ( ३।१।१३४ ) । 'कुमारोऽधानुचारके। युवराजे शिशौ स्कन्दे शुके वरुणपादपे ॥ कुमारं जात्यकनके कुमारी त्वपराजिता । नदीभिद्रामतरुणी कन्यका जनकः
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy