SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ७६ अमरकोषः। [प्रथमं काण्डम् नवमाल्युमा । जम्बूद्वीपविभागश्च' इति हैमः ॥ (१) ॥*॥ आ० से.) 'गुरोश्च हलः' (३।३।१०३ ) इत्यः ॥ (१) ॥॥ द्रियते । 'दृङ् आदरे' तुदादिः । ण्वुल् (३।१।१३३)। भर्तृ 'नाट्योतो' इत्यधिकारस्य प्रायिकत्वादम्बादीनां केषांचिराज्ञो दारकः ॥ (२)॥*॥ द्वे 'युवराजस्य ॥ दन्यत्रापि प्रयोगः ॥ एकम् 'मातुः॥ राजा भट्टारको देवः अथ बाला स्याद्वासूः राजेति ॥ भटति । 'भट परिभाषणे' (भ्वा०प० से.)। । अथेति ॥ बाला कुमारी वासूः वास्यते स्वगृहे । वसेः क्विप ( ३।२।१७८) भट् चासौ तारकश्च । पृषोदरादित्वात् | | (भ्वा० प० अ०) ण्यन्ताद्बाहुलकादूः ॥ (१) ॥१॥ एकम् (६।३।१०९) ष्टुत्वनिषेधो न । यद्वा,-टलति । 'टल विप्लवे' (भ्वा०प० से.)। प्वुल् (३।११३३)। रलयोरेकत्वस्मर 'कुमार्याः॥ णम् । भट् चासी टारकश्च । भट्ट खामित्वमृच्छति वा । 'ऋ ___ आर्यस्तु मारिषः ॥१४॥ गतौ' (भ्वा०प० से.)। 'कर्मण्यण' ( ३।२।१) ततः खार्थे आर्य इति॥ अर्तुं योग्यः। 'ऋ गतौ' (भ्वा० ५० अ०)। कन् (५।३।७७)। 'भट्टारको नृपे नाट्यवाचा, देवे तपो 'ऋहलोर्ण्यत्' (३।१।१२४)। 'कर्तव्यमाचरन्काममकर्तव्यमधने' इति मेदिनी ॥ (१) ॥*॥ दीव्यति । अच् (३।३। नाचरन् । तिष्ठति प्रकृताचारे स तु आर्य इति स्मृतः' १३४)। 'देवं हृषीके देवस्तु नृपतौ तोयदे सुरे' इति हैमः॥ इति वसिष्ठः। ('आर्यों सैजनसौविदौ') ॥*॥ मर्षणात्सह(२) ॥॥ द्वे 'राज्ञः॥ नात् मारिषः । पृषोदरादिः (६।३।१०९)। हिंसानिवारकतत्सुता भर्तृदारिका। त्वाद्वा । 'रिष हिंसायाम्' (भ्वा०प० से.)। 'इगुपध-' तत्सुतेति ॥ भर्तृ राज्ञो दारिका ॥ (१) ॥*॥ एकम् | | (३।१।१३५) इति कः । प्रतिषेधार्थकमाशब्देन समासः । 'राज्ञः सुतायाः॥ 'मारिषः शाकभिद्यार्ये नाट्योक्तौ पुंसि भाषितः' इति मूर्धदेवी कृताभिषेकायाम् न्यान्ते रभसः । मार्षश्च । 'आर्ये मारिषमार्षको' इति देवीति ॥ अच् (३।१।१३४) टित्त्वात् डीप (४।१।१५)। शब्दार्णवात् । 'मारिषः शाकभिद्यार्ये नाट्योक्त्या पुंसि, 'देवी कृताभिषेकायां तेजनीस्पृक्कयोरपि' इति हेमचन्द्रः ॥ योषिति । दक्षाम्बायाम् ॥ (१) ॥*॥ एक 'मान्यस्य' ॥ (१)॥*॥ 'बद्धपट्टाया राश्याः ' एकम् ॥ __ इतरासु तु भट्टिनी ॥ १३॥ अत्तिका भगिनी ज्येष्ठा इतराखिति ॥ भटेः (भ्वा० प० से.) तनि (बाहुल- अत्तिकेति ॥ अत्ता माता । सैव । 'संज्ञायां कन्' (५/कात् ) भट्टः । सोऽस्त्यस्याः पतित्वेन । भट्टिनी । इनिः (५।२।- ३९७)। 'अत्तिका चान्तिका तथा' इति द्विरूपकोशाद११५)। 'भट्रिनी द्विजभार्यायां, नाट्योक्त्या राजयोषिति' ॥ न्तिकापि। 'अन्तिकं निकटे वाच्यलिङ्गं स्त्री सातलौषधौ । (१) ॥*॥ एकम् 'इतरराश्याः ' । अत्र विशेषः शब्दा- चुल्ल्यां ज्येष्ठभगिन्यां च नाट्योक्त्यां कीर्त्यतेऽन्तिका' ॥ (१) र्णवे-'गणिकानुचरैरजुकेति नाना नृपेण सा । युवराजस्तु ॥॥ एकम् 'ज्येष्ठभगिन्याः ॥ सर्वेण कुमारो भर्तृदारकः ॥ भट्टारको वा देवो वा वाच्यो भृत्य निष्ठा निर्वहणे समे। जनेन सः। ब्राह्मणेन तु नाम्नैव राजन्नित्यषिभिः स च ॥ वयस्य राजनिति वा विदूषक इमं वदेत् । अभिषिक्ता तु निष्ठेति ॥ नियतं स्थानम् । निष्ठा । 'आतश्चोपसर्गे राज्ञासौ देवीत्यन्या तु भोगिनी ॥ भट्टिनीत्यपरैरन्या नीचैर्गों- (३।३।१०६) इत्यङ् । 'उपसर्गात्सुनोति-' (८३६५) इति खामिनीति सा' इति ॥ | षः। 'निष्ठोत्कर्षव्यवस्थयोः । क्लेशे निष्पत्ती नाशेऽन्ते निअब्रह्मण्यमवध्योक्तौ हे याचने व्रते' ॥ (१) ॥*॥ निर्वाहो निर्वहणम् । मुखअब्रह्मण्यमिति ॥ वधं नार्हति, इत्युक्तौ । ब्रह्मणि प्रतिमुख-गर्व-विमर्श-निर्वहणाख्याः पञ्च नाटके संधयः । साधु । 'तत्र साधुः' (४।४।९८) इति यत् । 'ब्रह्मण्यं स्याब्रह्मसाधुब्रह्मदारुशनैश्चरे'। ततो नसमासः (२१२१६)॥ (१) १-'तातेनाम्ब! विहीनोऽस्मि', 'बालभावेऽहमम्बया' इत्यादावना॥॥ 'अवध याच्लायाम्' इत्येके । एकम् 'वध्यस्य ट्योक्तावप्यम्बाशब्दप्रयोगः । तत्र मातः! किमसदृशं करणं वचस्ते' ब्राह्मणादेर्दोषोक्तेः॥ इति वेणीसंहारादौ नाट्योक्तावपि मात्रादीनां प्रयोगः । तस्मादम्बादीनां ___ राजश्यालस्तु राष्ट्रियः। नाट्ये प्रायशः प्रयोगाद्विधिरयम् । अज्जुकादीनां त्वन्यत्राप्रयोगान्निराजेति ॥ राष्ट्रेऽधिकृतः। 'राष्ट्रावारपाराद्धखौ' (४।२। यमः। एतदेवाह शब्दार्णवकारः-'अथैषां रूपकाराणामुक्तीर्वक्ष्याम्य शेषतः । कासुचिन्नियमस्तत्र विधिरेव च कासुचित्' इति-इति मुकुटः॥ ९३) इति घः ॥ (१) ॥॥ एकम् 'राज्ञः श्यालस्य ॥२-सौविदे यथा 'अन्तःपुरं समर्यादमार्यैरेव हि कार्यते' इत्यनेकार्थअम्बा माता कैरवाकरकौमुदी ॥ ३–'दक्षस्य मुनेरैम्बा जननी' इत्यनेकार्थकैरवाअम्बेति ॥ अम्ब्यते शब्द्यते । 'अबि शब्दे' (भ्वा० । करकौमुदी ॥ ४-शोभनौषधेः' इति पाठः॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy