SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ नाट्यवर्गः ७ ] ख्याख्यासुधाख्यव्याख्यासमेतः। ७७ तत्र पञ्चमस्य संधेद्वं । प्रस्तुतकथासमापनस्येत्यन्ये । 'निर्वहणं नवमः। वात्सल्यं दशमः। रस्यन्ते। 'रस आस्वादने' चुरातु निष्ठा स्त्री संहारश्च समापने' इति शब्दार्णवः । समे इति । द्यदन्तः । कर्मणि घञ् ( ३।३।१९)। 'रसो गन्धरसे जले। समानार्थे, न तु समानलिङ्गे। शब्दार्णवे लिङ्गभेददर्शनात् । शृङ्गारादौ विषे वीर्ये तिक्तादौ द्रवरागयोः ॥ देहधातुप्रभेदे च निष्ठा निर्वहणे वर्तते, इति योजना ॥ (२)॥४॥ द्वे 'निर्व- पारदखादयोः पुमान् । स्त्रियां तु रसना पाटा शल्लकी कङ्गुहणस्य॥ भूमिषु' इति विश्व-मेदिन्यौ ॥॥ एकैकम् 'शङ्गारादिरसा. हण्डे हों हलाह्यानं नीचां चेटी सखी प्रति ॥१५॥ नाम्॥ हण्ड इति ॥ नीचां प्रत्याहानं हण्टे । चेटी प्रति हले। शृङ्गारः शुचिरुज्वलः ॥ १७॥ सखी प्रति हला। त्रीण्यव्ययानि। हिण्डते। 'हिडि गल्यनादरयोः' (भ्वा० आ० से.)। बाहुलकादेप्रत्ययः, इतोऽका शृङ्गार इति ॥ शृङ्गं प्राधान्यमियति । 'कर्मण्यण' (३।रश्च ॥ (१) ॥ ॥ हले इत्यत्र डस्य जोऽपि ॥ (२) ॥४॥ २।१) 'शृङ्गारो गजमण्डने । सुरते रसभेदे च शृङ्गारं हलति । 'हल विलेखने' (भ्वा०प० से.)। बाहलकादा- नागसंभवे । (चूर्णे लवङ्गपुष्पे च)' इति हैमः ॥ (१)॥४॥ प्रत्ययः ।। (३) ॥ ॥ हलाशब्दष्टावन्तोऽपि सखीपर्यायः। तत्र उत्तमयुवप्रकृतिकत्वेन जुगुप्सारहितत्वाच्छुचिः । शोचन्त्यनेन पचाद्यच (३।१।१३४) । 'बाला वासः सखी हला' इति | वा । 'इगुपधारिकत्' (उ० ४।१२०) इतीन् । 'शुचिः शुद्धे स्त्रीका डे बोपालितात् ॥ 'प्रत्येकमेकैकम् ॥ सितेऽनले । ग्रीष्माषाढानुपहतेषूपधाशुद्धमन्त्रिणि । शृङ्गारे च' अङ्गहारोऽङ्गविक्षेपः इति हेमचन्द्रः ॥ (२) ॥४॥ उच्चैज्वलति प्रकाशते । अच् । अङ्गेति ॥ अङ्गस्य स्थानात् स्थानान्तरे नयनमङ्गहारः । (३।१११३४) । न तु 'ज्वलात- (३।१११४० ) इशत णः । अस्य हरणम् । 'हज हरणे' (भ्वा० उ० अ०)। घञ् (३। तत्र 'अनुपसर्गात्' इत्यनुवृत्तेः । 'उज्वलस्तु विकासिनी । ३३१८) अङ्गुल्यादिविन्यासः ॥ (१)॥*॥ अङ्गानां विक्षेपः । शृङ्गारे विशदे दीप्तेऽपि' इति हैमः ॥ (३) ॥॥ त्रीणि 'क्षिप प्रेरणे (१० उ० अ०)। घञ् (३।३।१८)। 'अङ्गहार 'शृङ्गारस्य ॥ स्वङ्गहारिदित्रादिमाम्बिकाम्बिका' इति शब्दार्णवः ॥ (२) उत्साहवर्धनो वीरः ॥॥ द्वे 'नृत्यविशेषस्य ॥ व्यञ्जकाभिनयौ समौ। उत्साहेति ॥ उत्साहेन वर्धते । 'वृधु वृद्धौ' (भ्वा० व्याकेति ॥ व्यनक्ति । 'अञ व्यक्त्यादी' (रु. प.से.)। आ० से.)। युच् ( ३।२।१४९)। उत्साह वर्धयतीति वा । जुल् ( ३।१।१३३ ) ॥ (१) ॥*॥ अभिनयत्यर्थम् । पचाद्यच् ल्युः (३।१।१३३) ॥ (१) ॥॥ वीरयति । 'शूर वीर ३।१।१३४ ) । वाचिकाशिकाहार्यसात्विकभेदाच्चतुर्विधः।। (२) विक्रान्तौ' चुरादिः । पचाद्यच् (३।१।१३४)। यद्वा,-विशेषेण ॥ द्वे 'मनोगतभावाभिव्यञ्जकस्य' ॥ ईते ईरयति वा । 'ईर गती' (अ० आ० से.) कः ( ३।१।नेवृत्ते त्वङ्गसत्त्वाभ्यां द्वे त्रिवाङ्गिकसात्त्विके ॥१६॥ १३५)। अजति वा रक् ( उ० २।१३)। 'वीरो जिने भटे श्रेष्ठे वीरं शृङ्गयां नतेऽपि च । वीरा गम्भारिकारम्भातामनिवृत्ते इति ॥ अङ्गेन निवृत्तं भ्रूविक्षेपादि । सत्त्वेन मनो लक्येलवालुषु ॥ मदिराक्षीरकाकोलीकाष्टोदुम्बरिकासु च । तृत्त्या निवृत्तं स्तम्भादि । 'निर्वत्तेऽक्षयूतादिभ्यः' (४।४।१९) पतिपुत्रवतीक्षीरविदारीदुग्धिकास्वपि' इति हेमचन्द्रः ॥ (२) इति प्रापवहतीयष्टक् ॥ (१)॥॥ (२)॥४॥ 'स्तम्भः खेदोऽथ साथ ॥॥ द्वे 'वीररसस्य' ॥ रोमाशः स्वरभङ्गोऽथ वेपथुः । वैवर्ण्यमश्रुप्रलय इत्यष्टौ सात्त्विका गुणाः' क्रमेणैकैकम् ॥ सकारवीरकरुणाद्भुतहास्यभयानकाः। प्रतीकारकरणदानाद्यनुभावितो हर्षावेशचिन्तादिसंचारितो वीरः (२), शोकस्थायिभावको मृताद्यालम्बनकस्तद्गुणायुद्दीपितो रोदनाद्यनुभावितो बीमत्सरौद्रौ च रसाः दैन्यादिसंचारितः करुणः (३), विस्मयस्थायिको विस्मयजनककर्मका शनारेति ॥ शृङ्गारादयोऽष्टौ रसाः। शब्दाच्छान्तोऽपि लम्बनको विस्मयकर्माद्यद्दीपितश्चकितताद्यनुभावितो हर्षादिसंचारि तोऽद्भुतः (४), हासस्थायिभावको विकृतकृदालम्बनको वैकृताधुद्दीपितो १-शान्तस्यालौकिकत्वेन, वत्सलस्य पुत्रादिनेहरूपत्वाद्रत्यात्म- गलफुल्लनाद्यनुभावितः श्रमादिसंचारितो हास्यः (५), भयस्थायिभावको कत्वेन, न निर्दिष्टी-इति स्वामि-मुकुटौ । रसा इति । तत्र 'विभावैरनु- विकटाद्यालम्बनकस्तद्विकटकर्माद्युद्दीपितः पलायनाद्यनुभावितो जडता. भावैश्व युक्तो वा व्यभिचारिभिः। आस्वाद्यत्वात्प्रधानत्वात्स्थाय्येव तु दिसंचारितो भयानका (६), जुगुप्सास्थायिभावको विण्मूत्राद्यालम्बरसो भवेत्' इत्युक्तः रत्यादिः स्थायीभाव एव सामाजिकैश्चर्व्यमाणो नको दुर्गन्धाधुद्दीपितो निष्ठीवनाद्यनुभावितो ग्लान्यादिसंचारितो रसपदव्यपदेश्यो भवति । तत्र रतिस्थायिभावकः कान्ताद्यालम्बनकः बीभत्सः (७), क्रोधस्थायिभावको द्विषदालम्बनकस्तदपकाराबुद्दीपितो सश्चन्दनायुद्दीपितः कटाक्षायनुभावितो ब्रीडादिसंचारितः शृङ्गार:(१), | विकत्थनाद्यनुभावितो गर्वादिसंचारितो रौद्रः (८), इति तत्तलक्षणं उसाहस्थायिभावको द्विषविजनादीनालम्भनकोऽपकारगुणादुद्दीपितः | बोध्यम् ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy