SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ अमरकोषः। [प्रथमं काण्डम् noran कारुण्यं करुणा घृणा। साधु ॥ (३)॥ ॥ चित्रयति । 'चित्र चित्रकरणे' (चु० उ० कृपा दयानुकम्पा स्यादनुकोशोऽपि से०) ण्यन्तात् पचाद्यच् (३।१११३४)। ('चित्रं खे तिलके. कारुण्यमिति ॥ करुणः करुणावान् । तस्य भावः । ऽद्भुते। आलेख्ये कर्बुरे) चित्रा त्वाखुपर्णीसुभद्रयोः । गोडब्राह्मणादित्वात् (५।१।१२४) ष्यञ् ॥ (१) ॥ ॥ करणम् । म्बाप्सरसोर्दन्त्यां नक्षत्रोरगभेदयोः।' इति हेमचन्द्रः ॥ (४) 'कृवृदारिभ्य उनन्' (उ० ३१५३)। 'करुणो रसवृक्षयोः। ॥४॥ चत्वारि 'अद्भुतस्य ॥ करुणा तु कृपायां स्यात्' इति हैमः ॥ (२) ॥॥ घ्रिय . अथ भैरवम् ॥ १९॥ न्तेऽनया । 'घृ सेचने' (भ्वा० प० अ०)। बाहुलकान्नक् । दारुणं भीषणं भीष्मं घोरं भीमं भयानकम् । 'पणा तु स्याज्जुगुप्सायां करुणायाम्' इति हैमः ॥ (३) भयंकरं प्रतिभयम् ॥१॥ कपणम् । 'क्रप कृपायाम्' (भ्वा० आ० से.)। 'क्रपेः संप्रसारणं च' (ग. ३।३।१०४) इति भिदादि अथेति ॥ भीरोरिदम् 'तस्येदम्' (४।३।१२०) इत्यण् । पाठाद । 'कृपो द्रोणश्यालके स्याद्रोणपन्यां कृपी स्मृता। 'भैरवः पुंसि शंकरे, भीषणे त्रिषु। (रागभेदे च ) ॥ (१) कृपा दयायाम् ॥ (४)॥*॥ दयते रक्षत्यनया। 'दय दान | ॥*॥ दारयति चित्तम् । 'दृ भये' (भ्वा० प० से.)। गतिहिंसारक्षणेषु' । भिदाद्यङ् ( ३।३।१०४) ॥ (५) ॥ 'कृवृदारिभ्य उनन्' (उ० ३।५३)। 'दारुणो रसभेदे ना त्रिषु अनुकम्पनम् । 'कपि किंचिचलने' (भ्वा० आ० से.)।। तु स्याद्भयावहे' इति विश्व-मेदिन्यौ ॥ (२) ॥*॥ भीषयते। 'गुरोश्च-(३।३।१०३) इत्यः॥ (६)*॥ अनुक्रोशन्त्यनेन । ल्युः ( ३।१।१३४) युच् ( ३।३।१०७) वा। 'भीषणं रसे 'क्रुश आह्वाने रोदने च' (भ्वा० प० अ०) । 'हलश्च' शल्लक्यां, ना गाढे दारुणे निषु' ॥ (३)॥*॥ बिभेत्यस्मात् । (३।३।१२१) इति घञ् ॥ (७) ॥॥ सप्त 'करुण 'भियः पुग्वा' (उ० १११४८) इति मक् घुगागमश्च । रसस्य ॥ .. 'भीष्मो रुद्रे च गाङ्गेये राक्षसे च भयंकरे' 'इति हैमः ॥ अथो हसः॥१८॥ (४) ॥॥ 'भीमादयोऽपादाने (३।४।७४)। मकि षुगहासो हास्यं च भावे । 'भीमो वृकोदरे घोरे शंकरेऽप्यम्लवेतसे' इति हैमः॥ अथविति ॥ हसनम् । 'हसे हसने' (भ्वा०प० से.) (५)॥*॥ घोरयति । 'घुर भीमार्थशब्दयोः' (तु. प० से.)। 'वनहसोर्वा' (३।३।६२) इत्यप् । हसः ॥ (१) ॥*॥ ण्यन्तात् (३।१।२६) अच् (३।१।१३४)। हन्ति वा। घमि (३।३।१८) हासः ॥ (२) ॥*॥ ण्यति (३।१।१२४) हन्तेघुरच (उ० ५।६४) इत्यच्प्रत्ययो घुरादेशश्च । 'घोरो हास्यम् ॥*॥ धात्वर्थनिर्देशे ण्वुलि (वा० ३।३।१०८) हसि हरे दारुणे च' इति हैमः ॥ (६) ॥॥ बिभेत्यस्मात् । काऽपि । 'तत्र हासो हसो हास्यं घर्घरं हासिका स्त्रियाम्' 'जिभी भये (जु० प० अ०)। 'आनकः शीभियः- (उ. इति शब्दार्णवः ॥ (३) ॥*॥ त्रीणि 'हास्यरसस्य' ॥ ३.८२)। 'भयानकः स्मृतो व्याने रसे राही भयंकरे ॥ (७) ॥*॥ भयं करोति । 'मेघर्तिभयेषु कृत्रः' (३।२।४३) .. बीभत्सं विकृतं त्रिविदं द्वयम ।। इति खच् ॥ (८) ॥॥ प्रतिगतं भयेन । प्रादिसमासः बीभत्समिति ॥ बधेर्निन्दायां सन् (३।११६) भावे (वा० २।२।१८)। प्रति गतं भयमस्मिन् । 'प्रादिभ्यो धातुघञ् (३।३।१८) यद्वा,-'अ प्रत्ययात्' (३।३।१०२) । जस्य- (वा० २।२।२४) इति वा । 'प्रतिभयं भये भीष्मे बीभत्साऽस्त्यत्र । अर्शआद्यच् (५।२।१२७)। 'बीभत्सो इति हैमः ॥ (९) ॥॥ नव 'भयानकरसस्य। भेदेन नार्जुने, क्रूरघृणात्मविकृते त्रिषु' ॥ (१) ॥*॥ विकरणम् कीर्तनं त्वेषां धर्ममात्रपरत्वात् । भैरवादयस्तु धर्मे धर्मिणि विकृतम् । जुगुप्साप्रभवत्वात् । 'विष्ठाकामज उद्वेगी क्षोभणो रुधिरादिजः । बीभत्सो द्विविधः' । बीभत्सादिद्वयं तद्वति त्रिलिङ्गम् । प्रज्ञाद्यणि (५।४।३८) वैकृतोऽपि । 'विकृतो रौद्रं तूग्रम् वैकृतोऽथाग्रहायण्यामग्रहायणम्' इति शब्दार्णवात् । 'विकृतं । रौद्र मिति ॥ रुद्रस्येदम् । अण् (४।३।१२० ) यत्तु-रुद्रो त्रिषु बीभत्से रोगितेऽसंस्कृतेऽपि च' इति विश्वः॥ (२) ॥ ॥ देवताऽस्य-इति मुकुटेनोक्तम् । तन्न । मन्त्रहविःस्वामिन्या एव द्वे 'बीभत्सस्य ॥ देवतात्वात् । 'रौद्रो भीष्मे रसे तीने रौद्री गौर्याम्' इति विस्मयोऽद्धतमाश्चर्य चित्रमपि हैमः ॥ (१) ॥* 'उच समवाये' (दि. प० से.)। विस्मय इति ॥ विस्मयनम् । 'स्मिङ् ईषद्धसने' (भ्वा० 'ऋजेन्द्र-' (उ० २।२८) इति रन् । 'उग्रः शूद्रासुते क्षत्राद्रे आ० अ०)। “एरच' (३।३१५६) 'विस्मयोऽद्भुतदर्पयोः' १-इतः पूर्व 'दूर्वायाम्' इति लिखितमासीत् । परंतु तत्र भार्गवीइति हैमः ॥ (१) ॥४॥ अत् आश्चर्यार्थेऽव्ययम् । तस्य भव | शब्दार्थकथनम्-इति न प्रकृतोपयोगि ॥ २-'शृङ्गारो विष्णुदेवः नम् । 'अदिभुवो डुतच्' (उ० ५.१) ॥ (२) ॥*॥ आ स्याद्धास्यः प्रथमदैवतः । करुणो यमदैवस्तु स्याद्रौद्रो रुद्रदैवतः' इति इति चर्यते अभिनीयते। 'आश्चर्यमनिये' (६।१।१४७ ) इति । भरतवाक्यात् ।।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy