SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ नाट्यवर्गः ७] व्याख्यासुधाख्यव्याख्यासमेतः। पुंसि, त्रिघूत्कटे । स्त्री वचाक्षुद्रयोः' ॥ (२) ॥६॥ द्वे 'उग्र- चित्तोत्कर्षप्रत्ययस्य')। गर्वादयः पञ्चापि पर्याया इति रसस्य' । महतः क्रोधस्य इति मुकुटः । तन्न । रसप्रकरणात् । तु युक्तम् ॥ क्रोधस्य वक्ष्यमाणत्वाच॥ अनादरः परिभवः परिभावस्तिरस्क्रिया ॥२२॥ अमी त्रिषु ॥ २०॥ रीढावमाननावशावहेलनमसूक्षणम् । चतुर्दश अनादर इति ॥ न आदरः॥ (१) ॥*॥ 'परौ भुवः-' अमीति ॥ अमी अद्भुताद्याश्चतुर्दश तद्वति त्रिषु। स्त्रियां (३।३।५५) इति घो वैकल्पिकत्वात् 'ऋदोरप्' (३।३।५७) रौद्री भैरवी ॥ |॥*॥ (परापूर्वकादपि भुवोऽपि पराभवः । 'पराभवस्तिरदरत्रासौ भीतिीः साध्वसं भयम् ।। स्कारे नाशे' इति हैमः । 'व्रजन्ति ते मूढधियः पराभवम् दरेति ॥ दीर्यतेऽस्मात् । 'द भये' (भ्वा०प० से.)। इति प्रयोगश्च) ॥ (२) ॥१॥ 'उपसर्गस्य घजि-' (६।३।१२२) अप् (३।३।५७) 'दरः स्याद्भयगर्तयोः । दरी तु कन्दरे' इति दीर्घः ॥ (३) ॥*॥ तिरस्करणम् । 'कृञः श च' (३।इति हैमः ॥ (१) ॥॥ 'त्रसी उद्वेगे' (दि०प० से.)। घम् ३३१००) इति शः । 'तिरसोऽन्यतरस्याम्' (८।३।४२) इति (३।३।१८)। 'त्रासो भये मणेर्दोषे' इति हैमः ॥ (२)॥ सत्त्वम् ॥ (४) ॥*॥ रेहणम् । 'रिह वधे' (तु०प० से.) 'जिभी भये' (जु० प० से.)। क्तिन् (३।३।९४)। 'भीति- | औणादिकः क्तः । स्त्रीत्वं लोकात् ॥ (५) ॥॥ अवमाननम् । भये स्त्रियाम् । भीतं भये भीतियुते त्रिषु' ॥ (३)॥*॥ संप- मनेर्ण्यन्ताद्युच् (३।३।१०७)॥ (६) ॥*॥ अवज्ञानम् 'आतदादित्वात् क्विपि (वा० ३।३।१०८) भीः ॥ (४) ॥॥ श्चोपसर्गे' (३।३।१०६) इत्यङ्॥ (७) ॥*॥ अवहेलनम् । (यत्तु-) साधूनस्यति। अच् (३।१।१३४)-इति मुकुटः । तन्न। 'हेड अनादरे' (भ्वा० आ० से.) । घञ् (३।३।१८)। अणः (३।२।१) प्रसङ्गात् । तस्मात् 'साधूनामसनम् ॥ डलयोरेकत्वम् । 'घजन्ताः पुंसि' इत्यस्य बाधनात् क्लीवत्वम् ॥ (५) ॥ * ॥ 'अज्विधौ भयादीनामुपसंख्यानम्' (वा० (4)॥*॥ 'सूक्ष आदरे' (भ्वा०प० से.) सेरेफः । 'नर्तु ३॥३॥५६) 'भयं भीती भयंकरे । कुब्जकपुष्पे' इति हैमः सूक्षैत्'। 'तत्तन्नसूर्यम्' इति (तैत्तिरीयब्राह्मणे) दर्शनात् । ॥॥ बाहुलकादङि भिया । 'स्यादर्तनमृतीया च गर्दा, तस्माल्युट ( ३।३।११५)। नञ्समासः । 'अत्र मुकुटस्य वृथाचाथ भयं भिया। (वासोत्रासौ दरो भीतमातङ्को भीश्च क्लेश उपेक्षणीयः ॥' (९) ॥॥ नव 'परिभवस्य ॥ साध्वसम् )' इति शब्दार्णवात् । 'आशङ्का साध्वसं दरः। मन्दाक्षं ह्रीस्त्रपा बीडा लज्जा भिया च' इति हैमाच्च ॥ (६) ॥४॥ षट् 'भयस्य॥ मन्दाक्षमिति ॥ मन्दमक्षं वागाद्यत्र ॥ (१) *॥ 'ही विकारो मानसो भावः लज्जायाम्' (जु०प० अ०)। संपदादि क्विप् ॥ (२) ॥४॥ विकार इति ॥ मनोविकारो रत्यादिर्भावः । भावयति | 'त्रपूष् लज्जायाम्' (भ्वा० आ० से.)। पित्त्वात् (३।३।करोति रसान् इति । 'भावोऽभिप्रायवस्तुनोः' इति हैमः॥ १०४) अङ्। 'त्रपा लज्जाकुलटयोः' इति हैमः॥ (३)॥*॥ (6) ॥॥ एकं 'मनोविकारस्य॥ 'ब्रीड लजायाम् (दि. प० से०)। 'गुरोश्च-(३३।१०३) अनुभावो भावबोधकः ॥२१॥ इत्यप्रत्यये व्रीडा ॥*॥ घञि (३।३।१८) 'व्रीडः' अपि । 'गण्डूषगर्जभुजजागरहारकीलज्वालाजटारभसवर्तकगर्धशृङ्गाः । अन्विति ॥ भावस्य सूचको गुणक्रियादिः । 'अनुभाव ब्रीडादयश्च वरटश्च वराटकश्च उत्कण्ठवाणकरकाश्च समामयाश्च' यति' इत्यनुभावः । अनुभावः प्रभावे स्यान्निश्चये भावसू इति स्त्रीपुंलिङ्गकथने रभसः। ('वीडोऽक्कीबे त्रपा लज्जा' इति चने' इति मेदिनी ॥ (१) ॥॥ एकं 'रत्यादिसूचकरोमा च तेनोक्तम् ) ॥ (४)॥*॥ लज्जनम् । 'ओलस्जी वीडने' (तु. वादेः॥ प.से.)। अप्रत्ययः ( ३।३।१०३)। 'झलां जश् झशि' (८1गोऽभिमानोऽहंकारः ४।५३)॥ (५) ॥*॥ पञ्च 'लजायाः ॥ गर्व इति ॥ 'गर्व माने' (चु० आ० से.)। घञ् (३। - सापत्रपान्यतः॥२३॥ ३।१८)॥ (१)॥॥ अभि सर्वतो मानः। 'अभिमानोऽर्था सेति ॥ सा लज्जा अन्यतश्चेत् सापत्रपा अयं हीमात्रेऽपि । दिदपे ज्ञाने प्रणयहिंसयोः ॥ (२)॥४॥ 'अहम्' इति करण- 'हीर्लज्जापत्रपा ब्रीडा' इति रत्नकोषात् ॥ (१) ॥॥ एकम् महंकारः ॥ (३)॥॥ त्रीणि 'अहंकारस्य' ॥ 'पित्रादेः पुरतो जातलजायाः॥ ___ मानश्चित्तसमुन्नतिः॥ १-असूक्षणमिति पाठे असूनामुक्षणं तापो यतः इति बोध्यम् । मान इति ॥ (मत्समो नास्ति, इति) मननम् । 'मनु अ- न विद्यते शोभन: क्षणो यस्मात् 'असुक्षणम्' हवमध्यमपीति वबोधने' (त. आ० से.)। घञ् ( ३।३।१८)। 'मानं प्र-कचित् । 'सूक्ष अनादरे' हस्खोकारकः। तस्मात्संपूर्वायुटि संसूक्षणम् । माणे प्रस्थादो मानश्चित्तोन्नती ग्रहे' इति हैमः ॥ (१)॥॥ 'संसुःणमनादरें' इति कोषान्तरेऽपीति धातुप्रदीपः। एवं चाकाराचित्तस्य समुन्नतिः॥ (२)॥॥ द्वे ('अतियोग्यमपि प्रति- ! दित्वमिह प्रामादिकमित्याहुः इत्यपि मुकुट-बुधमनोहरे ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy