SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ अमरकोषः। [प्रथमं काण्डम् AAMAMMAnnaamannnnnnnnnnnnAmAAMAAAAAAAAAAAAAMRAPAamana ॥ क्षान्तिस्तितिक्षा पश्चात्तापोऽनुतापश्च विप्रतीसार इत्यपि ॥२५॥ क्षान्तिरिति ॥ क्षमणम् । 'क्षमू सहने' दिवादिः । अस्या पश्चादिति ॥ पश्चात्तपनम् । अनुतपनम् । 'तप संतापे' षित्त्वात्क्तिन् (३३३९४)। 'अनुनासिकस्य क्वि- (६।४।- (भ्वा०प० अ०) घञ् (३।३।१८)॥ (१) ॥*॥ (२) ॥॥ १५) इति दीर्घः ॥॥ भ्वादेस्तु षित्त्वात् अल् (३।३।१०४)। वितिप्रसरणम् । 'स गतौ' (भ्वा०प० अ०) घञ् (३।३।१८)। तदुक्तम् 'अषितः क्षाम्यतेः शान्तिः षितस्तु क्षमतेः क्षमा' | 'उपसर्गस्य घत्रि- (६३।१२२) इति वा दीर्घः । 'विप्रतीइति । ('क्षमः शक्के हिते युक्त क्षमावति । क्षमा क्षान्ती | सार उद्दिष्टः कौकृत्येऽनुशये रुषि इति मेदिनी ॥॥ (पक्षे क्षितौ' इति हैमः)॥ (१)॥*॥ तिजेः (भ्वा० आ० से.) हखतृतीयोऽपि। 'विप्रतिसारस्त्वनुशये रुषि । कोकृत्ये' क्षमायां सन् (३।१।१५) तदन्तादप्रत्यये (३।३।१०२) टाप् | इति हैमः) ॥ (३) ॥*॥ त्रीणि "किंचित्कृत्वा पश्चात्ता(४।१।४)॥ (२) ॥ ॥ द्वे 'क्षमायाः '॥ पस्य॥ अभिध्या तु परस्य विषये स्पृहा । कोपक्रोधामर्षरोषप्रतिघा रुधौ स्त्रियौ । अभिध्येति ॥ अभिध्यानम् । 'ध्यै आध्याने' (भ्वा० ___ कोपेति ॥ 'कुप क्रोधे' (दि. ५० से.)। 'क्रुध कोपे' आ० से.)। 'आतश्च-' (३।३।१०६) इत्यङ्॥ (१) ॥॥ (दि. ५० अ०) घञ् ( ३।३।१८) भावे ॥ (१) ॥ॐ॥ (२) परस्य विषये चौर्यादिना स्पृहा । 'परस्वविषयस्पृहा' इति ॥*॥ 'मृष तितिक्षायाम्' (दि० उ० से.)। घञ् (३।३।१८)। पाठे परखे विषयेण चौर्यादिना लिप्सा-इति मुकुटः । वस्तु नसमासः (२।२।६) ॥ (३) ॥*॥ 'रुष हिंसायाम्' (भ्वा० तस्तु-परखविषयविषयिणीच्छेत्यर्थः ॥ (१) ॥*॥ एकम् प० से.)। घञ् (३।३।१८)॥ (४)॥ॐ॥ (५) प्रतिहननम् । 'परद्रव्येच्छायाः॥ 'अन्यत्रापि-' (वा० ३।२।४८) इति डे न्यक्कादित्वात् (७अक्षान्तिरीका ३।५३) कुत्वम् । 'प्रतिघौ रुदप्रतीघातौ' इति हैमः ॥४॥ अशान्तिरिति॥न क्षमणम्। क्षाम्यतेः क्तिनि नस- रुटकधी संपदादी (वा० ३।३।१०८) टापि (भागुरिमासः ॥ (१) ॥*॥ ईर्ष्याणम् । 'ईर्ण्य ईर्ष्यायाम्' (भ्वा० | मतेन) 'क्रोधो भामः क्रुधा रुषा' इति शब्दार्णवः ॥ (६) १० से.)। 'गुरोश्च-' (३।३।१०३) इत्यः (२) ॥*॥ द्वे ॥॥ (७) ॥॥ ('भामः क्रोधे रवौ दीप्तौ') ॥ सप्त 'परोत्कर्षासहिष्णुत्वस्य॥ 'कोपस्य' ॥ ___असूया तु दोषारोपो गुणेष्वपि ॥२४॥ शुचौ तु चरिते शीलम् असूयेति ॥ असूयनम् । 'असूञ् असूयायाम्। कण्ड्वा । शुचाविति ॥ 'शुचौ' इति भाषितपुंस्कत्वात्पुंवद्भावः दित्वाद्यकि (३।१।२७) 'अ प्रत्ययात्' (३।३।२०२) इत्यः।। (७।१।७४)॥*॥ 'शील समाधाने' (भ्वा०प० से.)। ण्यन्तात् 'असूया त्वभ्यसूया च' इति शब्दार्णवः ॥ (१) ॥॥ (३।१।२६) ॥ घञ् (३।३।१८) । यद्वा,-'शीको धुक्लुक्वल'अर्थदानादिषु गुणेषु दम्भकत्वादिरूपदोषारोप ज्वालनः' (उ० ८।३८) इति लक् । अर्धर्चादिः (२।४।३१)। णस्य' एकम् ॥ 'शीलं खभावे सद्वृत्ते' इति विश्वः । चरित्रमात्रेऽपि शीलम् । वैरं विरोधो विद्वेषः 'निष्ठा च शीलं चारित्रं चरित्रं चरितं तथा' इति रत्नवैरमिति ॥ वीरस्य कर्म । '-वैरमैथुनिकयोः' (४।३।- कोषात् ॥ (१) *॥ एकम् 'सुखभावस्य ॥ १२५) इति निर्देशात् । युवादित्वात् (५।१।१३०) वाण ॥१॥ उन्मादश्चित्तविभ्रमः॥ २६ ॥ (१)॥॥ विरोधनम्। विद्वेषणम् । 'रुधिर आवरणे' (रु० उ० उन्माद इति ॥ उन्मदनम् 'मदी हर्षे' (दि. प० से.)। अ.)। द्विष अप्रीतौ' (अ० उ० से.)। घञ् (३।३।१८)॥ घञ् (३।३।१८)॥ (१)॥*॥ चित्तस्य विभ्रमोऽनवस्थानम् ॥ (२)॥*॥ (३)॥*॥ त्रीणि 'वैरस्य॥ (२)॥॥ द्वे "चित्तविभ्रमस्य ॥ मन्युशोकौ तु शुक् स्त्रियाम् । प्रेमा ना प्रियता हार्द प्रेम स्नेहः मन्विति ॥ 'मन ज्ञाने' (दि. आ० अ०)। 'मनिज- | प्रेमेति ॥ प्रीणाति प्रियः । 'प्रीज् तर्पणे' (ज्या० उ. निदसिभ्यो युः' (उ० ३।२०) 'मन्युदैन्ये ऋतौ कुधि' इति से०) 'इगुपध-' (३।१।१३५) इति कः । तस्य भावः । 'पृ. हैमः॥ (१) ॥॥ 'शुच शोके' (भ्वा०प० से.) । घञ् (३।३।१८)॥ (२)॥*॥ संपदादित्वात् क्विप् (वा० ३।३।। १-'प्रापि चेतसि सविप्रतिसारे' इति माघः ॥ २-अमर्षों १०८)॥ (३)॥*॥ त्रीणि 'शोकस्य ॥ हस्वादिः । 'किमयमर्षोऽनुनये भृशायते' इति भारविः । 'वधूरमर्षात्' इति माधः । 'अन्येषामपि, (६३।१३७) इति दीर्घत्वे 'दीर्घादिरपि'...१-दैन्ये यथा-'तीब्राभिषङ्गप्रभवेण मन्युना' । क्रोधे यथा- इति हट्टचन्द्रः। 'निरुद्योगं निरामर्ष निवार्वमरिनन्दनम्' इति विशाखः मन्युना तेन मन्येऽहं वने वसति केसरी' इत्यनेकार्थकैरवाकरकौमुदी ॥ इति मुकुट-बुधमनोहरे॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy