SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ७४ अमरकोषः। [प्रथमं काण्डम् विभुजादित्वात् ( ३।२।५) कः । पृषोदरादित्वात्सलोपः ( ६।३।- 'शिल्पिनि वुन्' (३।१।१४५)। पित्त्वात् (४।१।४१) छीष् । १०९)। यद्वा,-कश्च कुश्च ककू। ते भाति । 'भा दीप्तौ' (अ० | 'नर्तकः केवले पोटगलचारणयोर्नटे। नर्तकी लासिकायां प० अ०) अन्तर्भावितण्यर्थः । 'आतोऽनुप-' (३२३) इति च करेग्वामपि योषिति' ॥ (१) ॥*॥ लसति । 'लस श्लेषणकः। 'ककुभो रागमेदेऽपि वीणाङ्केऽर्जुनपादपे' ॥ (१)॥*॥ | क्रीडनयोः' (भ्वा० प० से.) ण्वुल (३।१।१३३) अनयोः प्रसेव्यते । 'षे सेवने' (भ्वा० आ० से.)। कुन् (उ० २।- क्रियोपाधिकतया वाच्यलिङ्गत्वात्पुंस्त्वनिर्देशस्यौत्सर्गिकत्वात् 'न३२)। अचि (३।१।१३४) प्रसेवः अपि । 'प्रसेवस्तु तको लासकः समौ' इति वक्तव्ये स्त्रीनिर्देशो ढीष्टापोर्विवीणाङ्गस्यूतयोइतौ' । (२) ॥*॥ द्वे 'वीणादण्डाधःस्थित- वेकार्थः। 'लासको केकिनर्तकौ' इति हैमः ॥ (२) ॥*॥ द्वे शब्दगाम्भीर्यार्थचर्मावनद्धदारुमयभाण्डस्य' । वीणा- 'नर्तक्या'॥ प्रान्तस्थवककाष्ठविशेषस्येत्यन्ये ॥ विलम्बितं द्रुतं मध्यं तत्त्वमोघो घनं क्रमात् । कोलम्बकस्तु कायोऽस्याः कोलम्बक इति ॥ अस्या वीणायाः कायः अलाबुदण्ड- विलम्बितमिति ॥ विलम्बन्ते करचरणादयोऽत्र । ककुभसमुदायस्तन्त्रीरहितः । 'कुल संस्त्याने' (भ्वा० प० 'लबि अवलंसने' (भ्वा० आ० से.) ॥ (१) ॥॥ से०)। बाहुलकादम्बच् । ततः कन् (५।३।९७)। यद्वा,-कुले- द्रवन्ति शीघ्रं गच्छन्त्यत्र। 'द्रु गतौ' (भ्वा०प० अ०)। विच् (३।२।७५)। अम्बते। अम्ब्यते वा । 'अबि शब्दे उभयत्रापि 'कोऽधिकरणे च' (३।४।१७६) इति कः। (भ्वा० आ० से.) । ण्वुल् (३।२।१३३)। कुन् (उ० ३- यत्तु-'-भावे कः' (३।३।११४)-इति मुकुटः । तन्न । ३२) वा कोल् चासावम्बकश्च ॥ (१) ॥॥ एकम् 'तन्त्री- अन्यपदार्थस्य नृत्यस्यालाभप्रसङ्गात् । 'द्रुतं त्रिषु । शीघ्र हीनवीणायाः॥ विलीने विद्राणे' ॥ (२) ॥*॥ तयोर्मध्ये भवत्वान्मध्यम् । उपनाहो निबन्धनम् ॥७॥ 'अ सांप्रतिके' (४।३।९) इत्यः । 'मध्यं चैलग्ने न स्त्री स्याच्याउपनाह इति ॥ उपनह्यतेऽनेनास्मिन् वा । 'णह य्येऽन्तरेऽधमे त्रिषु' ॥ (३) ॥॥ एषु यथाक्रमं तत्त्वादिबन्धने' (दि. उ० अ०) 'हलश्च' (३।३।१२१) इति घञ्।। त्रयम् । तननम् । तत् । संपदादित्वात् (वा० ३।३।१०८) 'उपनाहो व्रणालेपपिण्डे वीणानिबन्धने' ॥ (१) ॥॥ क्विप। तदस्यास्ति । 'वप्रकरणेऽन्यत्रापि' (वा० ५।२।१०९) निबध्यतेऽनेनास्मिन्वा । 'बन्ध बन्धने' (त्र्या० प० अ०)। इति वः । 'तसौ मत्वर्थे' (१।४।१९) इति भत्वान्न जश्त्वम् । 'करणाधिकरणयोश्च' (३१३१११७) इति ल्युट ॥ (२)॥॥| 'तत्त्वं परात्मनि । वाद्यभेदे खरूपे च' इति हैमः ॥ (१) द्वे 'यत्र तम्यो निबध्यन्ते तस्योर्वभागस्य' ॥ ॥*॥ ओचनम् । 'उच समवाये' (दि. ५० से.)। घञ् (३।३।१८)। पृषोदरादित्वात् (६।३।१०९) घः । 'ओघो वाद्यप्रभेदा डमरुमड्डडिण्डिमझर्झराः। वेगे जलस्य च । वृन्दे परम्परायां च द्वतनृत्योपदेशयोः'। मर्दलः पणवोऽन्ये च (२) ॥*॥ हननम् । 'हन हिंसागत्योः ' (अ० प० अ०)। वाद्येति ॥ 'डम्' इति शब्दमियति। मृगय्वादित्वात् 'मूर्ती घनः' (३३३।७७) इत्यप् घनादेशश्च । 'संघे मुस्ते (उ० ११३७) अर्तेः कुः । गणपाठादेव गुणः ॥ (१) ॥*॥ घनं मध्यनृत्तवाद्यप्रभेदयोः' इति हैमः ॥ (३) ॥*॥ "विल. स एव महान् मङ्कः। 'टुमस्जो शुद्धौ' (तु० प० अ०)। १०) म्बितद्रुतमध्यानां नृत्यगीतवाद्यानां' तत्त्वादिक्रमेणे'भृमृशी-' (उ० १७) इत्यादिना उः । पृषोदरादित्वात् | कैकम् ॥ (६।३।१०९) जस्य डः ॥ (१) ॥॥ 'डिण्डि' इति शब्द मिनोति प्रकाशयति । डः (वा० ३।२।१०१)॥ (१) ॥१॥ तालः कालक्रियामानम् झझशब्दं राति । 'आतः- (३।२।३) इति कः । यद्वा,-'झर्स · ताल इति ॥ तलनम् । 'तल प्रतिष्ठाकरणयोः' (चु. शब्दे' (भ्वा०, तु०प० से.)। अरन् (*)। 'झर्झरः स्यात्क प० से.)। घञ् (३।३।१८) 'तालः करतलेऽङ्गुष्ठमध्यलियुगे वाद्यभाण्डे नदान्तरे। झल्लरी झर्झरी च द्वे केश | माभ्यां च संमिते । गीताकालक्रियामाने करास्फाले द्रुमाचक्रे तु वाद्यके' ॥ (१) ॥॥ मर्दमुपमर्द लाति । 'आतः' न्तरे ॥ वाद्यभाण्डे च कांस्यस्य त्सरौ ताली जटौषधौ। (३।२।३) इति कः ॥ (१)॥॥ पणं व्यवहारं वाति गच्छति। क्लीबं तु हरिताले स्यात्' इति विश्व-मेदिन्यौ ॥ (१) ॥१॥ कः (३।२॥३) ॥ (१) ॥॥ अन्ये गोमुखहुडुकादयः । ('गोमुखं कुटिलागारे वाद्यभाण्डे च लेपने'। 'हुडुकं मद १-हैमे तु 'केलके' इत्युक्तम् । 'क्रीडके' इति व्याख्यातमनेकार्थ मत्त स्याहात्यूहे वाद्यभिद्यपि')। 'वाद्यविशेषाणां पृथक करवाकरमधाम ॥ कैरवाकरकौमुथाम् ॥ २-वलझे कायमध्यभागे यथा 'ननाम पृथक' एकैकम् ॥ मध्योऽतिगुरुत्वभाजा नितान्तमाक्रान्त इवाङ्गनानाम्' इत्यनेकार्थकैरवानर्तकीलासिके समे॥८॥ करकौमुदी । अत्र तु 'विलम्बे' इति लिखितमासीत् ॥ ३-भाध्ये नर्तकीति ॥ नृत्यति । 'नृती गात्रविक्षेपे' (दि. प० से.) तु 'अन्येभ्योऽपि-' इति दृश्यते ॥ नर्तकीलासिके सम्मे॥ ६."
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy