SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ नानार्थवर्गः ३] व्याख्यासुधाख्यव्याख्यासमेतः। ४२३ wwwwww wwwwwwwwwwwwwwwwwwww अत्ययोऽतिक्रमे कृच्छे दोषे दण्डेऽपि सभायां च प्रतिश्रयः। अत्ययनम् । अनेन वा। 'इण् गतो' (अ० प० अ०)। प्रतिश्रयणम । अत्र वा । 'श्रिज' (भ्वा० उ० से.) “एरच्’ ‘एरच्' (३।३।५६)। 'अत्ययोऽतिक्रमे कृच्छ्रेऽत्युत्पाते नाश-(३३१५६) । घः (३।३।११८) वा । 'प्रतिश्रयः सभायां दण्डयोः' इति धरणिः ॥ चाश्रयेऽभ्युपगमेऽपि च' (इति मेदिनी)॥ अथापदि। प्रायो भूस्यन्तगमने युद्धाययोः संपरायः प्रायणम् । 'अय गतौ' (भ्वा० आ० से.)। घञ् (३।संपरायणम् । 'इण् गतौ' (अ० प० अ०)। पूर्ववत् ३।१८)। 'इग् गतौ' (अ० प० से.)। 'एरच्' (३॥३॥५६) (३।३।५६)। 'संपरायः समीके स्यादापदुत्तरकालयोः' (इति वा । 'प्रायश्चानशने मृत्यौ प्रायो बाहुल्यतुल्ययोः' इति मेदिनी)॥ विश्वः॥ पूज्यस्तु श्वशुरेऽपि च ॥१५०॥ मन्युर्दैन्ये ऋतौ कुधि ॥ १५३॥ पूजयितुमर्हः । 'पूज पूजायाम्' (चु०प० से.)। 'अh __ मन्यते । 'मन ज्ञाने' (दि. आ० अ०)। मृगय्वादिः कृत्यतृचश्च' (३।३।१६९) इति यत् । 'पूज्यौ श्वशुरपूजाही' (उ. ११३७)। 'मन्युः पुमान् क्रुधि । दैन्ये शोके च यज्ञे इति धरणिः ॥ च' ( इति मेदिनी)॥ पश्चादवस्थायिबलं समवायश्च संनयो । संनयनम् । संनीयते वा, संनयति वा । 'णीञ् प्रापणे' रहस्योपस्थयोर्गुह्यम् ..गृहनम् । गुह्यते वा । 'गुहू संवरणे' (भ्वा० आ० से.)। (भ्वा० उ० अ०)। 'एरच्' (३।३।५६) पचाद्यच् (३।१।। १३४) वा ॥ . 'शंसिदुहि-' इति क्यप् । 'गुह्यं रहस्युपस्थे च गुह्यः कमठ दम्भयोः' इति विश्वः॥ संघाते संनिवेशे च संस्त्यायः सत्यं शपथतथ्ययोः। संस्त्यानम् । 'ष्टय स्त्यै शब्दसंघातयोः' (भ्वा० प० अ०)। सति साधुः। 'तत्र साधुः' (४४९८) इति यत् । 'सत्यं घञ् (३।३।१८)। 'आतो युक्-' (७३।३३)। 'संस्त्य यः कृते च शपथे तध्ये च त्रिषु तद्वति' (इति मेदिनी)॥ संनिनेशे च संघाते विस्तृतावपि' (इति मेदिनी)॥ प्रणयास्त्वमी ॥१५१॥ वीर्य बले प्रभावे च विश्रम्भयाच्याप्रेमाणः वीर्यतेऽनेन । 'वीर विक्रान्तौ' (चु० उ० से.)। 'अचो | यत्' (३।१।९७) वीरे साधुर्वा । 'तत्र साधुः' (४।४।९८) प्रणयनम् । 'णीज्' (भ्वा० उ० अ०)। 'एरच्' (३।३।। इति यत् । 'वीर्य प्रभावे शुक्रे च तेजःसामर्थ्ययोरपि' (इति ५६)। 'प्रणयः प्रसरे प्रेम्णि (याच्याविश्रम्भयोरपि । निर्वा- | | मेदिनी)॥ णेऽपि)' (इति मेदिनी)। 'विश्रम्भः स्यात्परिचये विश्वास द्रव्यं भव्ये गुणाश्रये ॥१५४॥ विप्रलम्भयोः' इत्यजयः॥ द्रोरिदम् । 'द्रव्यं च भव्ये' (५।३।१०४) इति साधुः । विरोधेऽपि समुच्छ्रयः। 'द्रव्यं स्याविणे भव्ये पृथिव्यादौ च पित्तले । भेषजे च सुष्ठ ऊर्ध्वं श्रयणम् । 'श्रिञ् सेवायाम्' (भ्वा० उ० से.)। विलेपे च जतुद्रुमविशेषयोः' इति विश्वः ॥ 'एरच्' (३।३।५६) । 'वैरोन्नत्योः समुच्छ्रयः' इति रभसः ॥ विषयो यस्य यो ज्ञातस्तत्र शब्दादिकेष्वपि ॥१५२॥ | धिष्ण्यं स्थाने गृहे मेऽग्नौ विसयनम् । अत्र वा, विसिनोति वा । 'षिञ् बन्धने' धिष्यते। 'धिष शब्दे' (जु०प० से.) धूष्णोति वा । (खा० उ० अ०)। 'एर' ( ३।३।५६) 'पुंसि-' (३३. जिभूषा प्रागल्भ्य ' (खा० प० स०)। 'सानसिवणेसि-' ११८) इति घो वा। पचाद्यच् (३।१।१३४) वा । 'परिनि- (उ० ४।१०७) इति साधुः। यत्तु-'संध्यादयश्च' इति यःविभ्यः सेवसितसय-(८३१७०) इति षः। 'विषयो गोचरे इत्युक्तं मुकुटेन । तदेतत्सूत्रास्मरणमूलकम् , निर्मूलं च । देशे तथा जनपदेऽपि च । प्रबन्धाद्यस्य यो ज्ञातस्तन्त्र रूपादिके 'धिष्ण्यं स्थानाग्निसद्मसु । शक्तावृक्षेऽपि' (इति मेदिनी)॥ पुमान्' (इति मेदिनी)॥ भाग्यं कर्म शुभाशुभम् । निर्यासेऽपि कषायोऽस्त्री भज्यतेऽनेन । 'भज सेवायाम्' (भ्वा० उ० अ०)। निर्यास: क्वाथः । कषति कण्ठम् । 'कष हिंसायाम् | १-'शंसिदुहिगुहिभ्यो वा' इति काशिका । तत्र 'प्रशस्यस्य (भ्वा०प० से.)। बाहुलकादयः । 'कषायो रसभेदे स्यादङ्ग पाया समदरसाद श्र(पाश६०) "ईडवन्दवृशंसदुहां ण्यतः' (६।१।२१४) इति रागे विलेपने । निर्यासे च कषायोऽथ सुरभौ लोहितेऽन्य सूत्रद्वयबलाच्छसे सिद्धम् । इतरयोस्तु मूलं मृग्यम्-इति कौमुदी ।। वत्' इति विश्वः ॥ तस्माण्ण्यति संज्ञापूर्वकत्वाद्गुणाभावः।।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy