SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ ४२४ अमरकोषः। [तृतीयं काण्डम् mewwwwwwwwwwwwwwwwwwwwwwww-- 'हलोर्ण्यत्' (३।१।१२४)। 'चजोः- (३५३) इति यद्वा,-जायते। जनयति वा। 'ऋहलोर्ण्यत्' (३।१११२४)। कुत्वम् । 'भाग्यं शुभात्मकविधौ स्याच्छुभाशुभकर्मणि' इति 'जनिवध्योश्च' (१३॥३४) इति न वृद्धिः । 'अचो यत्' विश्वः॥ (३।१।९७) वा । जनीं वहति । 'संज्ञायां जन्या' (४।४।८२) कशेरुहेनोर्गाङ्गेयम् इति वा साधुः । 'जन्या मातृवयस्या स्याजन्या जनीवरप्रिया। जननीजनयित्रोच जन्यं निर्वादयुद्धयोः' इति धरणिः ॥ गङ्गाया अपत्यम् । 'शुभ्रादिभ्यश्च' (४।१।१२३) इति ढक् । “गालेयः स्यात्पुमान्भीष्मे क्लीबं स्वर्णकशेरुणोः' (इति जघन्योऽन्तेऽधमेऽपि च । मेदिनी)॥ जघने भवः । 'शरीरावयवात्-' (४।३।५५) इति यत् । विशल्या दन्तिकापि च ॥ १५५॥ यद्वा.-कुटिलं हन्यते। हन्तेर्यबन्तात् 'अचो यत्' (३१विगता शल्यात् । विगतं शल्यं यस्या वा। 'विशल्या- ९७)। 'अनित्यमागमशासनम्' इति 'नुगतः-' (७/४८५) ऽग्निशिखादन्तीगुडूचीत्रिपुटासु च' (इति मेदिनी)॥ इति न नुक् । 'जघन्यं चरमे शिश्ने जघन्यं गर्हितेऽन्यवत्' वृषाकपायी श्रीगौर्योः इति विश्वः॥ वृषाकपेः स्त्री। 'वृषाकप्यग्नि-' (४।१।३७) इति ङीष्, गांधीनौ च वक्तव्यौ ऐ च। 'वषाकपायी श्रीगौरीवरीजीवन्तिकासु च' (इति वचनाहः। 'वच परिभाषणे' (अ०प० अ०)। ब्रू मेदिनी)। आदेशो वा। तव्यः (३।११।९६)। 'वक्तव्यं कुत्सिते हीने अभिख्या नामशोभयोः। वचनाहे च वाच्यवत्' (इति मेदिनी)॥ अभिख्यानम् । 'ख्या प्रकथने' (अ० प० अ०)। चक्षिका कल्यौ सजनिरामयौ ॥१५९॥ देशो वा । 'आतश्चोपसर्गे' (३३।१०६) इत्यङ् । 'अभिख्या त्वभिधाने स्याच्छोभायां च यशस्यपि' ( इति मेदिनी)॥ __ कलासु साधुः । 'तत्र साधुः' (४।४।९८) इति यत् । यद्वा, कल्यते । 'कल गतौ संख्याने च'.चुरादिरदन्तः । 'अचो यत्' आरम्भो निष्कृतिः शिक्षा पूजनं संप्रधारणम् १५६ (३।१।९७)। 'कल्यं प्रभाते क्लीबं स्यात् कल्यो वाक्श्रुतिउपायः कर्मचेष्टा च चिकित्सा च नव क्रियाः। वर्जिते । सज्जनीरोगदक्षेषु कल्याणवचनेऽपि च । उपायवचनेनिष्कृतिः प्रायश्चित्तम् । संप्रधारण विचारः । उपायः= |ऽपि स्यात् (त्रिषु, मद्ये तु योषिति) (इति मेदिनी)॥ सजःसामादिः। चेष्टा परिस्पन्दः करणम् । भावादी 'कृषः शच' बद्धसंनाहादिः॥ (३।३।१००)। 'क्रिया कर्मणि चेष्टायां करणे संप्रधारणे। आत्मवाननपेतोऽर्थादथ्यौँ (आरम्भोपायशिक्षार्थचिकित्सानिष्कृतिष्वपि)' इति विश्वः॥ __ आत्मवाञ् ज्ञानी। अर्थे साधुः 'तत्र साधुः' । (१४. छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः ॥१५७॥ ९८) इति यत् । अर्थादनपेतः । 'धर्मपथ्य-' (४४९२)। । छ्यति । 'छो छेदने' (दि० प० अ०)। 'श्याव्यधा- इति यत्। 'अयॊ विज्ञार्थशालिनोः' इत्यजयः। 'अर्य (३।१।१४१) इति णः । 'आतो युक्-' (७।३।३३)। यद्वा,- शिलाजतुन्यो बुधे न्याय्ये च वाच्यवत्' (इति मेदिनी)। 'माछाशसिम्यो यः' (उ० ४।१०९)। 'छाया स्यादातपा पुण्यं तु चार्वपि। भावे प्रतिबिम्बार्कयोषितोः' (इति मेदिनी)॥ कक्ष्या प्रकोष्ठे हादेः काभ्यां मध्येभवन्धने। पुनाति । 'पूज् पवने' (त्र्या० उ० से.)। 'पूजो यष्णुग् हखश्च' (उ० ५।१५)। यद्वा,-पुणति । 'पुण कर्मणि शुभे कक्षे भवा । 'शरीरावयवात्-' (४।३।५५) इति यत् ।। (तु०प० से.)। 'इगुपध-' (३।२।१३५) इति कः । पुणे 'कक्ष्या बृहतिकायां स्यात् (काछयां मध्येभबन्धने । हा साधुः। 'तत्र साधुः' (४।४।९८) इति यत् । 'पुण्यस्त्रिषु दीनां प्रकोष्ठे च)' (इति यान्तेषु मेदिनी)॥ मनोज्ञे स्यात्क्लीबं सुकृतधर्मयोः' इति विश्वः ॥ कृत्या क्रियादेवतयोस्त्रिषु भेद्ये धनादिभिः ॥१५८॥ रूप्यं प्रशस्ते रूपेऽपि करणम् । 'कृञः शच' (३।३।११०) इति चात् क्यम् । आहतं प्रशस्तं वा रूपमस्यास्ति । 'रूपादाहतप्रशंसयो:कृत्यते । 'कृती छेदने (रु०प० से.)। 'ऋदुपधात्-' (५।२।१२०) इति यप् । 'रूप्यः स्यात्सुन्दरे त्रिषु । आयत(३।१।११०) इति क्यप् । 'कृत्यो विद्विषि कार्ये च कृत्या क्रियादिवौकसोः' इति रभसः ॥ वर्णरजते रजते च नपुंसकम्' (इति मेदिनी)॥ जन्यः स्याजनवादेऽपि १-कर्तरि ण्यदादयस्तु 'कृत्यल्युटो बहुलम्' (२३२११३) जनानां वादः। मतजनहलात-' (४।४।९७) इति यत् । इत्युक्तेरुन्नेयाः॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy