SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ नानार्थवर्गः ३] व्याख्यासुधाख्यव्याख्यासमेतः। ४२५ reदि- (उ० ४।६ ॥ तनाब्दी पयोधरायच (३॥ वदान्यो वल्गुवागपि ॥ १६०॥ मरू धन्वधराधरौ। वदेति । 'वदेरान्यः' (उ० ३।१०४)। 'वदान्यो दातृ नियन्तेऽत्र जन्तवः । 'मृङ् प्राणत्यागे' (तु. आ० अ०)। वाग्मिनोः' इत्यजयः॥ 'भृमृशी-' (उ० १।७) इत्युः । 'मर्ना गिरिधन्वनोः' न्याय्येऽपि मध्यम् (इति मेदिनी)॥ मां ध्यायति । 'ध्यै चिन्तायाम्' (भ्वा० प० से.)। 'आतो- अद्वयो द्रमशैलार्काः ऽनुप-' (३।२।३) इति कः । यद्वा,-मह्यते । 'मह पूजायाम्' । अत्ति, अद्यते वा । 'अद भक्षणे (अ० प० अ०)। (भ्वा०प० से.)। अध्यादिः (उ० ४।११२) । 'न्याय्या-'अदिशदि- (उ० ४।६५) इति क्रिन् ॥ वलमयोर्मध्यमन्तरे चाधमे त्रिषु' इति रभसः॥ सौम्यं तु सुन्दरे सोमदैवते । धरति । 'धृञ् धारणे' (भ्वा० उ० अ०)। पचाद्यच् (३।सोमो देवताऽस्य । 'सोमाद ट्यण्' (४।२।३०)। यद्वा,-सोम १११३४) । पयसो धरः । 'पयोधरः कोषकारे नारिकेले इव सोमः । ततश्चतुर्वर्णादित्वात् (वा० ५।१।१२४) ष्यञ् । स्तनेऽपि च । कशेरुमेघयोः पुंसि' (इति मेदिनी)॥ यत्तु-शाखादित्वात् (५।३।१०३) यः-इति मुकुटः । तन्न । वृद्ध्यप्रसङ्गात् । 'सौम्यो बुधे मनोज्ञे स्यादनुग्रे सोम- | ध्वान्तारिदानवा वृत्राः देवते' (इल्वलासु च सौम्याः स्यु:-)' इति विश्वः ॥ वृणोति । 'वृञ् वरणे' (खा० उ० से०)। बाहुलकात् कः। 'वृत्रो रिपौ घने ध्वान्ते शैलभेदे च दानवे' (इति मेदिनी)॥ इति यान्ताः ॥ निवहावसरौ वारौ . बलिहस्तांशवः कराः । बलि: राजग्राह्यो भागः । अंशुः मयूखः । कीर्यते । 'कृ वारयति, वियते वा । 'वृञ् वरणे' (खा० उ० से.)। विक्षेपे' (तु०प० से.)। 'ऋदोरप्' (३।३।५७) । करोति पचाद्यच् (३।१।१३४)। घञ् (३।३।१८) वा । 'वार: वा । अच् (३।१।१३४)। 'करो वर्षांपले रश्मौ पाणौ प्रत्यायसूर्यादिदिवसे वारोऽवसरवृन्दयोः । कुब्जवृक्षे हरे द्वारे, वारं शुण्डयोः' (इति मेदिनी)॥ मद्यस्य भाजने' इति विश्वः॥ प्रदरा भङ्गनारीरुग्बाणाः संस्तरौ प्रस्तराध्वरौ ॥ १६१ ॥ | प्रदीर्यते । प्रदरणम् । अनेन वा। 'दृ विदारणे' (ऋया० संस्तीर्यते । 'स्तृञ् आच्छादने (श्या० उ० से.)। प० से.)। 'ऋदोरप' (३।३।५७) । 'प्रदरो रोगभेदे 'ऋदोरप्' (३।३।५७) । संस्तर-प्रस्तरावेतो प्रस्तराध्वर स्याद्विकारे शरभङ्गयोः' (इति मेदिनी)॥ योरपि । मणिपाषाणयोश्चापि (यथाक्रममुदीरिती)' इति विश्वः । अस्त्राः कचा अपि ॥ १६४॥ प्रस्तरः शय्या ॥ गुरू गीर्पतिपित्राद्यौ अस्यन्ते । 'असु क्षेपणे' (दि. ५० से.)। बाहुलकात् रः। गृणाति । 'गृ शब्दे' (क्या०प० से.)। 'कृयोरुच्च' (उ० | 'अनः काण कच पुसि क्लाबमथुराण शाणित (शत मादना) । १।२४) इत्युः । 'गुरुस्त्रिलिङ्गयां महति दुर्जरालधुनोरपि । अजातशृङ्गो गौः कालेऽप्यश्मश्रुर्ना च तूवरौ । पमान्निषेकादिकरे पित्रादौ सुरमन्त्रिणि' (इति मेदिनी)॥ काले' इत्युभाभ्यां संबध्यते । तौति । 'तु' सौत्रो गत्यादौ । द्वापरौ युगसंशयो। बाहुलकाद्वरः, दीर्घश्च । यद्वा,-तनोति बाहुलकाहः। तूश्चासौ द्वाभ्यां परः, द्वौ परावत्र वा। पृषोदरादिः (६।३।१०९)॥ वरश्चाच्छादकः । 'तूवरोऽश्मश्रुपुरुषे प्रौढाशृङ्गगवेऽपि च । प्रकारौ भेदसादृश्ये पुरुषे व्यजनत्यक्ते स्यात्कषायरसेऽपि च' (इति मेदिनी)॥ प्रकरणम् । कृत्रो घञ् (३।३।१८) 'प्रकारस्तल्यभेदयोः खणेऽपिरा: (इति मेदिनी) राति सुखम् । रायते वा । 'राते:' (उ० २।६६)। 'राः आकाराविङ्गिताक्रती ॥१६२॥ पुंसि खर्णवित्तयोः' (इति मेदिनी)॥ आकरणम् । घञ् (३।३।१८)। इनितं-चेष्टा । आकृतिः= परिकरः पर्यङ्कपरिवारयोः॥१६५॥ अवयवसंस्थानम् ॥ परिकीर्यते । 'कृ विक्षेपे (तु०प० से.)। 'ऋदोरप' (३।किंशारू धान्यशूकेषू | ३।५५) । यद्वा,-परिकीर्यतेऽनेन । 'पुंसि-' (३।३।११८) इति - किंचित् कुत्सितं वा शृणाति । 'शु हिंसायाम्' (त्र्या० प० | १-तूवरो दन्तोष्ठथमध्यो ग्रन्थकृता पठितः । वस्तुतस्तु पवसे०)। 'किंजरयोः श्रिणः' (उ० ११४) इति जुण् । “किंशारु- धमध्यः । वेदे तथा दर्शनात् 'अश्वस्तूपरो गोमृगः' इति-पीयूषना शस्यशूके विशिखे कङ्कपत्रिणि' (इति मेदिनी)॥ ! व्याख्या। अमर० ५४
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy