SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ ४२६ अमरकोषः। [तृतीयं काण्ड onawaranawRAAAAAAAAAAAAAAAAAAAmirmannnnnnn घः । 'भवेत्परिकरो वाते पर्यङ्कपरिवारयोः । प्रगाढगात्रिका- | भावे (३३३।१८) वा। आडम्बं राति । 'आतोऽनुप-' (३।२।३) बन्धे विवेकारम्भयोरपि' इति विश्वः । 'यत्नारम्भौ परिकरौं' इति कः । आडम्बयति वा । बाहुलकादरन् । 'आडम्बर इति त्रिकाण्डशेषः॥ समारम्भे गजगर्जिततूर्ययोः' इति विश्वः ॥ मुक्ताशुद्धौ च तारः स्यात् अभिहारोऽभियोगे च चौर्ये संनहनेऽपि च ॥१६८॥ तास्यति । अच् । यद्वा,-तार्यते। अनेन वा । घञ् (३।- अभिहरणम् । घन (३।३।१८) । अभिगम्याक्रमणम्३।१९) । घः (३।३।११८) वा । 'तारो मुक्तादिसंशुद्धों अभियोगः। संनहनं कवचादिधारणम ॥ तरणे शुद्धमौक्तिके । तारं च रजतेऽत्युच्चखरेऽप्यन्यवदीरि-- र: स्याजंगमे परीवारः खङ्गकोशे परिच्छदे।। तम् । ऋक्षाक्षिमध्ययोस्तारा सुग्रीवगुरुयोषितोः । बुद्धदेव्यां | जंगमे परिजने । परिवार्यतेऽनेन । परिवारणं वा । घञ् मता तारा' इति विश्वः॥ | (३।३।१८,१९) । 'उपसर्गस्य-' (६।३।१२३) इति दीर्घः। शारी वाया स तु त्रिषु । 'परीवारः परिजने खड्गकोशे परिच्छदे' (इति मेदिनी)। कर्बुरे परिच्छदः उपकरणम् ॥ शृणाति । 'शु हिंसायाम्' (ज्या० प० से.)। शृणातेवायु- विष्टरो विटपी दर्भमुष्टिः पीठाद्यमासनम् ॥१६९ । वर्णनिवृत्तेषु' (वा० ३।३।२१) इति घञ् । 'शारः स्याच्छ विस्तीर्यते । 'स्तृञ् आच्छादने' (क्या० उ० से.)। 'वृक्षाबले वाच्यलिङ्गः पुंसि समीरणे' (इति तालव्यादौ मेदिनी)॥ ना) " सनयोर्विष्टरः' इति साधुः ॥ अथ प्रतिज्ञाजिसंविदापत्सु संगरः ॥१६६॥ द्वारि द्वाःस्थे प्रतीहारः प्रतीहार्यप्यनन्तरे । संगरणम् । संगीर्यते वा । अनेन वा । 'गृ शब्दे' (ऋया. प्रतिहियतेऽनेन, अत्र वा । 'हृज्' (भ्वा० उ० अ०) प० से.)। 'ऋदोरप्' (३।३।५७) । 'पुंसि-' (३।३।११८) घञ् (३।३।१९) 'उपसर्गस्य-' (६।३।१२२) इति दीर्घः इति घो वा । 'संगरो युधि चापदि । क्रियाकारे विषे गौरादिङीष् (४।१।४१)। 'प्रतीहारो द्वारि द्वाःस्थे द्वाःस्थि चाङ्गीकारे क्लीबं शमीफले' ( इति मेदिनी)॥ तायां तु योषिति' (इति मेदिनी)। अनन्तरे द्वाःस्थे ॥ बेदभेदे गुह्यवादे मन्त्रः विपुले नकुले विष्णौ बभ्रुः स्यात्पिङ्गले त्रिषु ॥१७०/ मन्छयते । मन्त्रणं वा । 'मत्रि गुप्तभाषणे' (चु० प० से०)। बिभर्ति. भरति वा । 'भृन' (जु० उ० अ०)। 'भृञ् घञ् (३।३।१९,१८)। 'मन्त्रो वेदविशेषे स्याद्देवादीनां च | च(भ्वा० उ० अ०) वा । 'कुर्धश्च' (उ० १।२२) इति कुद्वित्र साधने । गुह्यवादेऽपि च पुमान्' (इति मेदिनी)॥ च । यत्तु-भृञः शक्कादित्वात् कुर्विचनं च-इ मित्रो रवावपि । मुकुटः । तदुक्तसूत्रादर्शनमूलकम् , निर्मूलं च । बभ्रा नकुर मेद्यति । 'जिमिदा स्नेहने' (दि० प० से.)। 'अमिचि-विष्णौ विपुले पिङ्गले त्रिषु' इति बलशर्मा । 'बभ्रुर्विशाले नकुले मिदिशसिभ्यः कः' (उ०४।१६४)। "मित्रं सुहृदि न द्वयोः। कृशानावजे मुनौ शुलिनि पिङ्गले च' इति विश्वः ॥ (सूर्ये पुंसि) (इति मेदिनी)॥ सारो बले स्थिरांशे च न्याय्ये क्लीवं वरे त्रिषु । मखेषुयूपखण्डेऽपि स्वरुः __सरति । 'सृ स्थिरे' (३।३।१७) इति घञ्। 'सारो बले इषुः बाणः । खरति । खर्यते वा । 'स्व शब्दोपतापयोः' स्थिरांशे च मज्ज्ञि पुंसि जले धने । न्याय्ये क्लीबं त्रिषु वरे (भ्वा०प० अ०)। 'शस्वृत्निहि-' (उ० १११०) इत्युः । ( इति मेदिनी)॥ 'स्वरुः पुमान् यूपखण्डे भिदुरेऽप्यध्वरे शरे' (इति मेदिनी)। दुरोदरो द्यूतकारे पणे, द्यूते दुरोदरम् ॥ १७१ ॥ यूपखण्डे यूपे तक्ष्यमाणे प्रथमपतिते शकले ॥ दुष्टमासमन्तादुदरमस्य । 'दुरोदरो द्यूतकारे द्यूताक्षपणगुह्येऽप्यवस्करः॥१६७॥ योः पुमान्' । पणःग्लहः ॥ अबोधः कीर्यते । 'क विक्षेपे' (तु.प.से.) 'ऋदोरपुर र्गपणे कान्ता: सका । (३।३।५७)। कस्कादिः (८।३।४८) । 'वर्चस्केऽवस्करः' | कान्ता अरा अस्य । यद्वा,-कान्तं मनोज्ञमृच्छति, इयति (६।१।४८) इति वा साधुः । 'अवस्कारोऽपि वर्चस्के गुह्ये वा। 'कर्मण्यण' (३।२।१)। 'कान्तारोऽस्त्री महारण्ये विले (इति मेदिनी)। गुह्ये उपस्थे ॥ दुर्गमवम॑नि । पुंसि स्यादिक्षुभेदे' (इति मेदिनी)॥ आडम्बरस्तूर्यरवे गजेन्द्राणां च गर्जिते । आडम्ब्यते। 'डबि क्षेपे' चुरादिः । घञ् (३।३।१९)। १-'आश्रित्य दुर्ग गिरिकंदरोदरं क्रीडन्त्यमुष्मिन् सततं दरो. | दरम्' इति यमकान्निरुकारोऽपि, इति गोवर्धनः-इति मुकुट-पीयूपी । १-भाष्ये तु 'श' इत्यविभक्तिक एव निर्देशः, सिद्धान्तकौमुद्यामपि | २-आधुनिकमेदिनीपुस्तके तु 'दुरोदरं गतभेदे यतकृत्पणयोः पुमा. तथैव व्याख्यातम् । न्' इति पाठो लभ्यते ।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy