SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ नानार्थवर्ग: ३] मत्सरोऽन्यशुभद्वेषे तद्वत्कृपणयोस्त्रिषु ॥ १७२ ॥ माद्यति परकृच्छ्रे । 'मदी हर्षे' ( दि० प० से० ) । ' कृधूमदिभ्यः कित्' (उ० ३।७३) इति सरः । 'मत्सरा मक्षिकायां स्यान्मात्सर्यक्रोधयोः पुमान् । असह्यपर संपत्तौ कृपणे चाभिधेयवत्' ( इति मेदिनी ) । तद्वान् = अम्यशुभद्वेषवान् ॥ देवादृते वरः श्रेष्ठे त्रिषु क्लीवं मनाप्रिये । त्रियते । वरणं वा । 'वृज् वरणे' ( स्वा० उ० से० ) । 'ग्रहवृह - ' ( ३।३।५८ ) इत्यप् । यद्वा - वृणोति, वरति वा । पचाद्यच् ( ३।१।१३४ ) । ' वरो जामातरि वृतौ देवतादेरभी प्सिते । षिङ्गे पुंसि त्रिषु श्रेष्ठे कुङ्कुमे तु नपुंसकम् । वरी प्रोक्ता शतावर्यं वरा च स्यात्फलत्रिके । मनागिष्टे वरं क्लीबं केचिदाहुस्तदव्ययम्' ( इति मेदिनी ) ॥ व्याख्यासुधाख्यव्याख्यासमेतः । ) किरति, वंशाङ्कुरे करीरोऽस्त्री तरुभेदे घटे च ना ॥ कृणाति । ‘कॄ हिंसायाम्’ ( क्या० प० से० कीर्यते वां । ‘कॄ विक्षेपे’ (तु० प० से० ) वा । 'कृशृपृकटि - ' ( उ० ४।३० ) इतीरन् । करिणमीरयति । 'ईर गतौ' ( आ० से० ) । ‘कर्मण्यण्’ ( ३।२।१ ) । ' वंशाङ्कुरे करीरोऽस्त्री वृक्षभिद्धटयोः पुमान् । करीरा चीरिकायां च दन्तमूले च दन्तिनाम्' (इति मेदिनी ) ॥ ' (अ० ना चमूजघने हस्तसूत्रे प्रतिसरोऽस्त्रियाम् । प्रतिसरति । पचाद्यच् ( ३।१।१३४ ) । प्रतिखियते । अनेन वा । ‘पुंसि-' ( ३।३।११८ ) इति घः । ' भवेत्प्रतिसरो मन्त्रभेदे माल्ये च कङ्कणे । व्रणशुद्धौ चमूपृष्ठे पुंसि न स्त्री तु मण्डले । आरक्षे करसूत्रे च नियोज्ये त्वन्यलिङ्गकः' ( इति मेदिनी ॥ १७३ ॥ हरति । ‘हृञ्’ (भ्वा० उ० अ० ) । 'अच इः' (उ० ४|१३९) । 'हरिर्वातार्कचन्द्रेन्द्रयमोपेन्द्रमरीचिषु । सिंहाश्वकपिभेकाहि शुकलोकान्तरेषु च । हरिर्वाच्यवदाख्यातो हरि कपिलवर्णयोः' इति विश्वः ॥ ४२७ शर्करा कर्परांशेऽपि शृणाति, शीर्यते वा। ‘शू हिंसायाम् ' ( क्या० प० से० ) । ‘श्रः करन्' ( उ० ४।३ ) । 'शर्करा खण्डविकृतावुपलाकर्परांशयोः । शर्करान्वितदेशेऽपि भेदे शकलेऽपि च ' ( इति मेदिनी ) ॥ इरा भूवाक्सुराप्सु स्यात् एति, ईयते वा । 'इण् गतौ' (अ० प० अ० ) । 'ऋन्द्राग्र-' ( उ० २।२९ ) इति साधुः ॥ तन्द्रा निद्राप्रमीलयोः । तत् राति । 'आतोऽनुप - ' ( ३।२।३ ) इति कः । स्त्रियां टाप् (४।१।४)। केचिद् गौरादित्वात् ( ४।१।४१ ) ङीषमाहुः तद् द्राति वा । 'द्रा कुत्सायां गतौ' (अ० प० अ० ) । 'निद्रातन्द्रा - ' ( ३।२।१५८ ) इति तदो नान्तत्वं निपात्यते । प्रमीला = अत्यन्तश्रमादिना मोहप्राया ॥ धात्री स्यादुपमातापि क्षितिरप्यामलक्यपि ॥ १७६ ॥ धीयते । 'धे पाने' ( भ्वा० प० अ० ) । 'धः कर्मणि ष्ट्रन्' ( ३।२।१८१ ) । षित्त्वात् ( ४।१।४१ ) ङीष् । 'धात्री जनन्यामलकीवसुमत्युपमातृषु' ( इति मेदिनी ) ॥ क्षुद्रा व्यङ्गा नटी वेश्या सरघा कण्टकारिका । त्रिषु क्रूरेऽधनेऽल्पेऽपि क्षुद्रः क्षुणत्ति, क्षुद्यते वा । 'क्षुदिर संचूर्णने' (रु० उ० अ० ) । 'स्फायितश्चि' (उ० २।१३ ) इति रक्। 'क्षुद्रः स्यादधमक्रूरकृपणाल्पेषु वाच्यवत् । क्षुद्रा व्यङ्गानटी कण्टकारिका सरघासु च । चाङ्गेरीवेश्ययोर्हिखामक्षिकामात्रयोरपि' इति विश्वः ॥ व्यङ्गा = अङ्गहीना । सरघा = मधुमक्षिका ॥ मीयते, अनया चा । माति, मिमीते वा । 'मा माने' ( अ० प० अ० ) । 'माङ् माने' ( जु० आ० अ० ) वा । 'हुयामा - ' ( उ० ४।१६८ ) इति त्रन् । 'मात्रा कर्णविभूषायां वित्ते माने यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु ॥ १७४ ॥ परिच्छदे | अक्षरावयवे स्वल्पे क्लीबं कार्येऽवधारणे' (इति शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु । मेदिनी ) ॥ |आलेख्याश्चर्ययोश्चित्रम् मात्रा परिच्छदे ॥ १७७ ॥ अल्पे च परिमाणे स्यान्मात्रं कार्येऽवधारणे । चिनोति, चीयते वा । 'अमिचि ' ( उ० ४।१६४ ) इति क्रः । 'चित्राखुपणगोडुम्बासुभद्रादन्तिकासु च । मायायां सर्पनक्षत्र नदीभेदेषु च स्त्रियाम् । तिलकालेख्ययोः क्लीबं कर्बुराद्भुतयोरपि । तद्युक्तयोर्वाच्यलिङ्गं चित्री झिल्यां नपुंसकम् । गोस्तने वस्त्रभेदे च रेखालिखनभेदयोः' ( इति मेदिनी ) ॥ कलत्रं श्रोणिभार्ययोः ॥ १७८ ॥ गडति, गड्यते वा । 'गड सेचने' ( भ्वा० प० से० ) । 'गडेरादेश्च कः' ( उ० ३।१०६ ) इत्यनन् । डलयोरेकत्वम् । यात्रा स्याद्यापने गतौ ॥ १७५ ॥ कलं त्रायते वा । 'त्रैड् पालने' ( भ्वा० आ० अ० ) । कः यानम् । अनेन वा । ' या प्रापणे' ( अ० प० अ० ) | ( ३1२1१ ) | कडति, कड्यते वा । 'कड शासने ( मदे )' 'हुयामा - ' ( उ० ४।१६८) इति त्रन् । 'यात्रा तु यापनोपाये | ( भ्वा० प० से ० ) । बाहुलकादत्रन् । 'दुर्गस्थाने नृपादीनां गतौ देवार्चनोत्सवे' इति विश्वः ॥ | कलत्रं श्रोणिभार्ययोः' इति रभसः ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy