SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ ४२८ अमरकोषः। [ तृतीयं काण्डम् १७९॥ लाब बजे सै तायाम्' ( १२।१८२) छुरिका योग्यभाजनयोः पात्रम् अजिरं विषये कायेऽपि पाति, पायते वा । पीयतेऽनेन वा। 'पा रक्षणे' (अ० प० अजन्त्यत्र, अनेन वा । 'अज गतौ' (भ्वा० प० से.) अ.)। 'पा पाने' (भ्वा०प० अ०) वा। ष्ट्रन् (उ० ४।१५९)। 'अजिरशिशिर-' (उ० ११५३) इति साधुः । 'अजिरं प्रायो 'पात्रं तु भाजने योग्ये पात्रं तीरद्वयान्तरे। पात्रं घुवादौ वाते विषये दुर्दुरे तनौ । (स्त्री चण्ड्याम् )' ( इति मेदिनी)। पणे च राजमन्त्रिणि चेष्यते' इति विश्वः॥ अम्बरं व्योनि वाससि ॥ १८१॥ पत्रं वाहनपक्षयोः। | अम्बते, अम्ब्यते वा । 'अबि शब्दे' (भ्वा० आ० से.)। पतन्त्यनेन । 'दाम्नी-(३।२।१८२) इति टन् । 'पत्रबाहुलकादरः। 'अम्बरं वाससि व्योन्नि कार्पासे च सुगन्धके' तु वाहने पणे पक्षे च शरपक्षिणोः' इति विश्वः ॥ इति विश्वः ॥ निदेशग्रन्थयोः शास्त्रम् चक्रं राष्ट्रऽपि निदेशः आज्ञा। शासनम् । निष्यते अनेन, इति वा ।। ___ क्रीयतेऽनेन । घअर्थे कः (वा० ३।३।५८)'-कृजादीनां के' (वा० ६।१।१२) इति द्वित्वम् । 'चक्र: कोके पुमान् 'सर्वधातुभ्यः ष्ट्रन्' (उ० ४।१५९)॥ | क्लीबं व्रजे सैन्यरथाङ्गयोः । राष्ट्रे दम्भान्तरे कुम्भकारोपकरणाशस्त्रमायुधलोहयोः॥१७९॥ | स्त्रयोः । जलावर्तेऽपि ( इति मेदिनी) ॥ शस्यतेऽनेन । 'शसु हिंसायाम्' (भ्वा०प० से.) । अक्षरं तु मोक्षेऽपि 'दाम्नी-' (३।२।१८२) इति ष्ट्रन् । 'शस्त्रं लोहास्त्रयोः क्लीवं न क्षरति । 'क्षर संचलने' (भ्वा० प० से.)। 'पचाद्यच्' छुरिकायां तु योषिति' (इति मेदिनी)॥ (३।१११३४)। यद्वा,-अश्नुते । 'अशू व्याप्तौ' (खा. आ. स्याजटांशुकयोर्नेत्रम् से.)। 'अशेः सरः' (उ० ३।७०)। 'मोक्षेऽपवर्ग ओंब्रह्मण्य. नयति, नीयते, अनेन वा। 'णीञ् प्रापणे' (भ्वा० उ० च्युतेऽक्षरम्' इत्यनेकार्थकोषः ॥ अ०)। 'दानी- (३।२।१८२) इति ष्ट्रन् । 'नेत्रं (मथिगुणे क्षीरमप्सु च। वस्त्रे तरुमूले विलोचने । नेत्रं रथे च नाड्यां च नेत्रो) नेतरि | | घस्यते । 'घस्ल अदने' (भ्वा०प० अ०)। 'घसेः किच्च' भेद्यवत्' इति विश्वः। 'नेत्रं मथिगुणे वस्त्रभेदे मूले द्रुमस्य च।। चा (उ० ४।३४) इतीरन् । 'गमहन-(६।४।९८) इत्यल्लोपः। रथे चक्षषि नद्यां च नेत्री नाड्यां च योषिति' (इति मेदिना)॥('शासिवसि-') (1३१६०) इति (षत्वम्)। 'क्षीरं दुग्धे जले' क्षेत्रं पत्नीशरीरयोः। (इति मेदिनी)॥ क्षयति, क्षीयते, अनेन वा। 'क्षि क्षये' (भ्वा०प० | स्वर्णेऽपि भूरिचन्द्रौ द्वौ अ०)। 'क्षि निवासगत्योः ' (तु०प० अ०) वा । ष्ट्र (उ० भवति, भूयते वा । 'भू सत्तायाम्' (भ्वा० प० से.)। ४।१५९)। 'क्षेत्रं शरीरे केदारे सिद्धस्थानकलत्रयोः' (इति 'भू प्राप्तौ' (चु० आ० से.)। 'अदिशदि-' (उ० ४।६५) मेदिनी)॥ इति फ्रिन् । 'भूरिर्ना वासुदेवे च हरे च परमेष्ठिनि । नपुंसकं मुखाने क्रोडहलयोः पोत्रम् सुवर्णे च प्राज्ये स्याद्वाच्यलिङ्गकः' (इति मेदिनी)॥ पूयतेऽनेन । 'पूञ् पवने' (त्र्या० उ० से.)। 'हलसूक __चन्दति । 'चदि आह्लादने' (भ्वा०प० से.)। 'स्फायिरयोः पुवः' ( ३।२।१८३ ) इति ष्टन् । 'पौत्रं वस्त्रे मुखाग्रे च | तश्चि-' (उ० २।१३) इति रक् । 'चन्द्रः कर्पूरकाम्पिल्लसूकरस्य हलस्य च' इति विश्वः॥ सुधांशुवर्णचारुषु' (इति मेदिनी)॥ गोत्रं तु नानि च ॥ १८०॥ ___द्वारमात्रे तु गोपुरम् ॥ १८२ ॥ गूयतेऽनेन । 'गुङ् शब्दे' (भ्वा० आ० अ०)। टन् पुरति । 'पुर अग्रगमने' (तु. प० से.)। 'इगुपध(उ० ४.१५९)। गां त्रायते वा । 'त्रै' (भ्वा० आ० अ०)। (३।१।१३५) इति कः। गवां पुरम् । 'गोपुरं द्वारि पूरि 'आतोऽनुप- (३॥२॥३) इति कः । 'गोत्रा भूगव्ययोर्गोत्रः कैवर्तीमुस्तकेऽपि च' (इति मेदिनी)॥ शैले गोत्रं कुलाख्ययोः। संभावनीयबोधे च काननक्षेत्रवर्त्मसु' गुहादम्भौ गहरे द्वे (इति मेदिनी)॥ गाह्यते । 'गाहू विलोडने' (भ्वा० आ० से.)। 'छित्वरसत्रमाच्छादने यज्ञ सदादाने वनेऽपि च । | छत्वर-' ( उ० ३।१) इति साधुः। 'गह्वरस्तु गुहादम्भ सीदन्त्यत्र, अनेन वा। 'षद विशरणादौ' (भ्वा०प० । निकुजगहनेष्वपि' इति विश्वः॥ अ०)।ष्ट्रन् ( उ० ४।१५९)। 'सत्रं यज्ञे सदादानच्छादना ___ रहोऽन्तिकमुपहरे। रण्यकैतवे' (इति मेदिनी)॥ उपहरन्त्यत्र । 'दृ कौटिल्ये' (भ्वा० प० अ०) । 'पुंसि-'
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy