SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ नानार्थवर्गः ३] व्याख्यासुधाख्यव्याख्यासमेतः। ४२९ (३।३।११८) इति घः । यत्तु-गह्वरवदुपह्वरम्-इति मुकुटे- परिच्छदे । श्रुतिशाखान्तरे हेतावुभयार्थप्रयोजके । इतिकर्तनाभाणि । तन्न । छित्वरादावस्य पाठाभावात् । 'उपह्वरं व्यतायां च (तन्त्री वीणागुणे मता । अमृतादेहशिरयोः) समीपे स्यादेकान्ते च नपुंसकम्' (इति मेदिनी)॥ (इति मेदिनी)॥ पुरोऽधिकमुपर्यग्राणि औशीरं चामरे दण्डेऽप्यौशीरं शयनासने ॥१८५॥ अग्यते, अगति वा। 'अग कुटिलायां गती' (भ्वा०प० उश्यते 'वश कान्ती' (अ.प.से.) । 'नशेः कित्' से.)। 'ऋजेन्द्राग्र- (उ० २।२९) इति साधुः । 'अगं पुर-(उ० ४३१) इतीरन् । प्रज्ञाद्यण् (५।४।३८)। यद्वा,-उशीरस्तादुपरि परिमाणे पलस्य च। आलम्बने समूहे च प्रान्ते च स्येदम् । 'तस्येदम् (४।३।१२०) इत्यण् । 'औशीरं चामरे स्यान्नपुंसकम् । अधिके च प्रधाने च प्रथमे चाभिधेयवत्' | दण्डे औशीरं खापपीठयोः' इत्यजयः॥ (इति मेदिनी)॥ पुष्करं करिहस्ताने वाद्यभाण्डमुखे जले। अगारे नगरे पुरम् ॥१८३॥ व्योम्नि खगफले पझे तीर्थोषधिविशेषयोः॥ १८६॥ मन्दिरं च ___पुष्णाति, पुष्यते, अनेन वा । 'पुष पुष्टौ' (त्र्या०प० पिपर्ति । 'प पालनपूरणयोः' (जु०प० से.)। मूल- से.)। 'पुषः कित्' (उ० ४।४) इति करन् । 'पुष्कर विभुजादित्वात् (वा० ३।२।५) कः । यद्वा,-पुरति । 'पुर अग्र-पङ्कजे व्योम्नि पयःकरिकराग्रयोः । औषधिद्वीपविहगतीर्थरागमने' (तु०प० से.)। 'इगुपध-' (३।१।१३५) इति कः। गोरगान्तरे । पुष्करं तूर्यवके च काण्डे खङ्गफलेऽपि च' 'परं शरीरमित्याहुहोपरिगृहे पुरम् । पुरो गुग्गुलराख्यातो (इति विश्वः)॥ नगरेऽपि पुरं पुरी' इति धरणिः ॥ अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये । मन्दतेऽत्र । 'मदि स्तुत्यादी' (भ्वा० आ० से.)। 'इषि- छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि च९८७ मदिमुदि-' (उ० ११५१) इति किरच् । 'मन्दिरं नगरेऽगारे | अन्तं राति । 'रा दाने (अ०प० अ०)। 'आतोऽनुप-' क्लीबं ना मकरालये' (इति मेदिनी)॥ | (३।२।३) इति कः ॥ ___अथ राष्ट्रोऽस्त्री विषये स्यादुपद्रवे। | मुस्तेऽपि पिठरम् राजति । 'राजृ दीप्ती' (भ्वा० उ० से.) । ट्रन् (उ० पेठति. पिठ्यते वा । 'पीठ हिंसासंक्लेशनयोः' (भ्वा० प० ४११५९)। 'राष्ट्र स्यादुपवर्तने । उपद्रवे क्लीबपुंसोः' (इति | से.) बाहलकादरो गुणाभावश्च । 'पिठरः स्थाल्यां ना क्लीब मेदिनी)॥ मुस्तामन्थानदण्डयोः' (इति मेदिनी)॥ दरोऽस्त्रियां भये श्वभ्रे राजकशेरुण्यपि नागरम् । दरणम् । दीर्यते वा । 'दृ भये' (भ्वा०प० से.) 'दृ | ___ नगरे भवम् । 'तत्र भवः' (४।३।५३) इत्यण् । यद्बा,-न विदारणे' (त्र्या०प० से०) वा। 'ऋदोरप्' (३।३।५७) अगं राति । नकारेण 'सुप्सुपा' इति समासः । 'नागरं 'दरोऽस्त्री साध्वसे गर्ते कन्दरे तु दरी स्मृता। दराऽव्ययं मुस्तके शुण्ठयां विदग्धे नगरोद्भवे' (इति मेदिनी)। राजमनागर्थे' (इति मेदिनी)॥ कशेरुः कन्दविशेषः ॥ वज्रोऽस्त्री हीरके पवौ ॥ १८४ ॥ शार्वरं त्वन्धतमसे घातुके भेद्यलिङ्गकम् ॥१८८॥ वजति । 'वज गतौ' (भ्वा०प० से.)। 'ऋनेन्द्र-' __ शर्वर्या भवम् । 'तत्र भवः' (४॥३॥५३) इत्यण् । खामी (उ० २।२९) इति साधुः। 'वज्रं स्याद्वाधके धात्र्यां क्लीवं तु 'घातुकेभे नृलिङ्गकम्' इति पठित्वा 'घातुकश्चासाविभश्च । योगान्तरे पुमान् । वज्रा मुह्यां गुडूच्यां च वजी स्नुह्यन्तरे | नृलिङ्गं पुंलिङ्गम्' इति व्याख्यत् ॥ स्मृता । दम्भोलौ हीरकेऽप्यस्त्री वज्रं त्रपुवरत्रयोः' (इति दन्तोष्ठ्यादौ मेदिनी)॥ गौरोऽरुणे सिते पीते तन्त्रं प्रधाने सिद्धान्ते सूत्रवाये परिच्छदे। ___ गोरति । 'गुरी उद्यमने' (तु० आ० से.)। गवते वा मनोऽत्र । 'गुङ् गतौ' (भ्वा० आ० अ०) वा । 'ऋजेन्द्र__ तननम् , तन्यते, अनेन वा । 'तनु विस्तारे' (त. उ० (उ० २।२९) इति साधुः । यद्वा,-गुर्यतेऽनेन । 'गुरी' (तु. से०) । ष्ट्रन (उ० ४।१५९)। यद्वा,-तन्त्रणम् । तच्यते वा। 'तत्रि धारणे' (चु०प० से.)। घञ् (३।३।१८)। यत्तु आ० से.)। 'हलच' (३।३।१२१) इति घञ्। गोर एव । 'स्फायितचि-' (उ० २।१३) इति रक्-इति मुकुट आह । । १-शयनासनयोः समुदितयोः संज्ञेयम्-इति स्वामी ॥–शयनं तन्न । उक्तधातोस्तत्र पाठाभावात् । तनोते रकि नलोपप्रस- चासनं च शयनासनम् । तत्र युगपद्वर्तते । तत्र यथा-'राजाभिधानाजात् । तन्त्रयतेर्घयाचा वा सिद्धत्वाच्च । 'तन्त्रं कुटुम्बकृत्ये क्षरमुद्रितं तदौशीरमालोक्य न कस्य भीति'-इत्यनेकार्थकैरवाकरस्यात्सिद्धान्ते चौषधोत्तमे । प्रधाने तन्तुवाये च शास्त्रभेदे । कौमुदी।-सुभूतिस्तु पृथगेवाह-इति मुकुटः॥ भवम् । अत्यन्तरे/तु या
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy