SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ अमरकोषः। [ तृतीयं काण्डम् " प्रज्ञाद्यण (५।४।३८)। 'गौरः पीतेऽरुणे श्वेते विशुद्ध चाभि क्रूरौ कठिननिर्दयौ ॥ १९१॥ धेयवत् । ना श्वेतसर्षपे चन्द्रे न द्वयोः पद्मकेसरे । (गौरी कृन्तति । 'कृती छेदने' (तु. प० से.)। 'कृतेश्छः क्रू त्वसंजातरजःकन्याशंकरभार्ययोः । रोचनीरजनीपिङ्गाप्रियङ्गु- च' (उ० २।२१) इति रक् । 'क्रूरस्तु कठिने घोरे नुशंसेऽ. वसुधासु च । आपगाया विशेषे च यादसांपतियोषिति) | प्यभिधेयवत्' इति विश्वः॥ (इति मेदिनी)॥ उदारो दातृमहतोः व्रणकार्यप्यरुष्करः। | उच्चैरासमन्तादृच्छति । पचाद्यच् (३।१।१३४)। 'उदारो अरुः करोति । 'दिवाविभा-' (३।२।२१) इति टः । 'अरु- दातृमहतोदक्षिणे चाभिधेयवत्' (इति मेदिनी)॥ एकरो व्रणकृति त्रिषु भालातके पुमान्' (इति मेदिनी)॥ इतरस्त्वन्यनीचयो। जठरः कठिनेऽपि स्यात् इना कामेन तरति । 'तृ' (भ्वा०प० से.) पचायच् जायते, अस्मिन् वा । 'जनी' (दि० आ० से.)। 'जने- (३।१।१३४)॥ ररष्ठ च' (उ० ५।३८) इत्यरः । 'जठरो न स्त्रियां कुक्षी | मन्दस्वच्छन्दयोः स्वैरः । बद्धकक्खटयोस्त्रिषु' (इति मेदिनी)॥ | खेन स्यातव्येण ई. ईरति वा । ईर गतौ कम्पने च' अधस्तादपि चाधरः॥ १८९॥ (अ० आ० से.) । 'ईर प्रेरणे' (चु० उ० से.) वा । न धरति । 'धृञ् धारणे' (भ्वा० उ० अ०)। पचाद्यच् पचाद्यच् (३।१११३४)। 'खादीरेरिणीः' (वा० ६।१।९९) (३।१।१३४)। यद्वा,-धरादुच्चात्कठिनाद्वाऽन्यः । “अधरस्तु इति वृद्धिः । यत्तु मुकुट:-खेन स्वयमेव न तत्संगत्यान्य पुमानोष्ठे हीनेऽनूर्वेऽपि वाच्यवत्' (इति मेदिनी)॥ इयर्ति । अच् (३।१।१३४)-इति व्याख्यत् । तन्न । अचि अनाकुलेऽपि चैकाग्रः गुणे च 'स्वारः' इति प्रसङ्गात् ॥ . .. एकमेकत्र वाऽग्रमस्य । 'एकाग्रमन्यलिङ्गं स्यादेकतानेऽप्य शुभ्रमुद्दीप्तशुक्लयोः॥ १९२॥ नाकुले' (इति मेदिनी)॥ शोभते । 'शुभ दीप्तौ' (भ्वा० आ० से.) 'स्फायितव्यग्रो व्यासक्त आकुले। चि-(उ०२।१३) इति रक् । 'शुभ्रं स्यादभ्रके क्लीबमुद्दीप्तविविधं विविधे वाऽग्रमस्य । विरुद्धमगति वा । 'अग कुटि-शकयोस्त्रिषु' (इति मेदिनी)॥ लायां गतौ' (भ्वा०प० से.)। 'ऋजेन्द्र-' (उ० २।२९) __ इति रान्ताः ॥ इति साधुः ॥ चूडा किरीटं केशाश्च संयता मौलयस्त्रयः। उपर्युदीच्यश्रेष्ठेष्वप्युत्तरः स्यात् __ मूलस्यादूरे भवः । सुतंगमादित्वात् (४।२।८०) इञ् । उत्तरति । 'तृ प्लवनतरणयोः' (भ्वा० प० से.)। पचा- | | यद्वा,-मूलस्यापत्यम् । 'अप्त इञ्' (४।१।९५) । “किरीटे द्यच् (३।१।१३४) । यद्वा,-अतिशयेनोद्गतः। तरप् (५।३। मौलिरक्लीबे चूडासंयतकेशयोः' इति रभसः । 'मौलि: ५७)। द्रव्यप्रकर्षत्वान्नामु (५।४।११)। 'उत्तरं प्रतिवाक्ये किरीटे धम्मिल्ले चूडायामनपुंसकम् । अशोकपादपे पुंसि' (इति स्यादूोंदीच्योत्तमेऽन्यवत् । उत्तरस्तु विराटस्य तनये दिशि मेदिनी)॥ चोत्तरा' इति विश्वः॥ अनुत्तरः ॥१९॥ दुमप्रभेदमातङ्गकाण्डपुष्पाणि पीलवः॥ १९३॥ एषां विपर्यये श्रेष्ठे मातङ्गः हस्ती । काण्डः बाणः । पीलति । 'पील प्रति ष्टम्भे' (भ्वा०प० से.)। मृगय्वादित्वात् (उ० ११३७) उः। उत्तरस्याभावः। उत्तरस्य विरुद्धो वा। श्रेष्ठे न उत्तरो 'पीलः पुमान् प्रसूने स्यात्परमाणौ मतगजे । अस्थिखण्डे यस्मात् ॥ च तालस्य काण्डपादपभेदयोः' (इति मेदिनी)॥ __ दूरानात्मोत्तमाः पराः। पिपति, पूर्यते, अनेन वा। पचाद्यच् (३।१।१३४)।। कृतान्तानेहसोः कालः 'ऋदोरप' (३।३।५७) । 'पुंसि-' (३।३।११८) इति घो वा। कृतान्तः यमः । कालयति । 'कल शब्दसंख्यानयोः' 'परः श्रेष्ठारिदूरान्योत्तरे क्लीबं तु केवले (इति मेदिनी)॥ | (भ्वा०प० से.)। 'कल प्रेरणे' (चु०प० से.) वा । ण्यन्तः । पचाद्यच् (३।१।१३४)। यद्वा,-कल्यते संख्यायते । स्वादुप्रियौ च मधुरौ कर्मणि पञ् (३।३।१९) । यत्तु-कलयति भूतान्यायुर्वामधु माधुर्य राति । अस्त्यत्र वा। 'आतोऽनुप-' (३।२। इति खामी व्याख्यत् । तन्न । अदन्तत्वेन वृद्ध्यप्रसङ्गात् । यद्वा,३) इति कः । 'ऊषसुषि-' (५।२।१०७) इति रो वा ।। "मधुरौ खादुशोभनौ' इति व्याडिः । 'मधुरस्तु रसे विषे। १-आधुनिकमेदिनीपुस्तके तु 'नाऽशोकद्री स्त्रियां भूमौ' इति मधुरं रसवत्वादुप्रियेषु मधुरोऽन्यवत्' इति विश्वः ॥ पाठ उपलभ्यते ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy