SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ ४२२ चाल्पके' (इति मेदिनी )। यत्तु - सुष्ठु उक्ष्यते इति खामी ॥ सुष्ठु उष्मयते इति मुकुटश्च व्याचष्टे । तदुक्तसूत्रादर्शन मूलकम् ॥ अमरकोषः । आदौ प्रधाने प्रथमः प्रथते । ' प्रथ विस्तारे' (भ्वा० आ० से० ) । ' प्रथेरमच्' ( उ० ५/६८ ) । ' प्रथमस्तु भवेदादौ प्रधानेऽपि च वाच्य - वत्' ( इति मेदिबी ) ॥ त्रिषु । आमान्तम् ॥ वाम वल्गुप्रतीप at वमति, वम्यते वा । 'दुवम उद्गिरणे' ( वा० प० से० ) । ‘ज्वलिति–’ (३।१।१४०) इति णः । घञ् ( ३।३।१९ ) वा । 'वामं सव्ये प्रतीपे च द्रविणे चातिसुन्दरे । पयोधरे हरे कामे विद्याद्वामामपि स्त्रियाम् । वामी शृगालीवडवारा सभी - करभीषु च' इति विश्वः ॥ १४४ ॥ 'अवद्या - धम्यते, rant न्यूनकुत्सित ॥ अमति । 'अव रक्षणादौ' (भ्वा० प० से० ) । वमाधमा -' ( उ० ५।५४ ) इति साधुः । यद्वा - न धमति वा । 'धम ध्वाने' सौत्रः । घञ् ( ३।३।१८) पचाद्यच् (३।१।१३४) वा । — अधोभवः । 'अवोधसोः सलोपश्च' ( २) - इति खामी ॥ जीर्ण च परिभुक्तं च यातयाममिदं द्वयम् । यातो गतो याम उपभोगकालो यस्य । ' यातयामोऽन्यवजीर्णे परिभुक्तोज्झितेऽपि च ' ( इति मेदिनी ) ॥ इति मान्ताः ॥ [ तृतीयं काण्डम् | 'पृषु सेचने' ( वा० प० से० ) । 'पर्जन्यः' ( उ० ३।१०३) इति साधुः । 'पर्जन्यो मेघशब्देऽपि ध्वनदम्बुदशकयोः' इति विश्वः ॥ क्षयणम्, क्षीयतेऽत्र वा । 'क्षि क्षये' ( भ्वा० प० अ० ) । 'क्षि निवासगत्योः' (तु० प० अ० ) । 'एरच् ' ( ३।३।५६) । ‘पुंसि—’ ( ३।३।११८ ) इति घो वा । 'क्षयो रोगान्तरे वेश्मकल्पान्तापचयेषु च' (इति मेदिनी ) ॥ श्वशुय देवरश्याला श्वशुरस्यापत्यम् । 'राजश्वशुराद्यत् ' ( ४।१।१३७ ) ॥ भ्रातृव्यौ भ्रातृजद्विषौ । भ्रातुरपत्यम् । 'भ्रातुर्व्यच्च' ( ४।१।१४४ ) । 'व्यन्सपत्ने' (8191984) 11 पर्जन्यौ रसदेद्र स्यादर्यः स्वामिवैश्ययोः ॥ १४६ ॥ अर्यते। ‘ऋ गतौ' (भ्वा० प० से ० ) । 'अर्यः स्वामिवैश्ययोः’ ( ३।१।१०३ ) इति साधुः ॥ तिष्यः पुष्ये कलियुगे त्वेषति । 'त्विष दीप्तौ' ( उ० ४।११२ ) । ' तिष्यः कीर्त्यते' इति धरणिः ॥ पर्यायोऽवसरे क्रमे । पर्ययणम् । 'इण् गतौ' ( अ० प० अ० ) । 'परावनुपा त्यये - ' ( ३।३।३८) इति घञ् । 'पर्यायस्तु प्रकारे स्यान्नि • मणेऽवसरे क्रमे ' इति विश्वः ॥ प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु ॥ १४७ ॥ तुरंगगरुड ताक्ष्य ( तार्क्ष्यस्य कश्यपस्यापत्यम् । ‘ऋष्यन्धक - ' ( ४।१।११४ ) इत्यण् । 'तार्क्ष्योऽश्वसर्पयोः । गरुडाग्रजे सुपर्णे च पुंसि रसाने' ( इति मेदिनी ) ॥ निलयापचय क्षौ ॥ १४५ ॥ (स्वा० उ० अ० ) । अन्यादिः कलियुगे ऋक्षे तिष्या धात्री च शब्दे ( प्रत्ययनम् । प्रतीयतेऽनेन वा । प्रत्येति, इति वा । 'एरच् ' ३।३।५६) । 'पुंसि - ( ३।३।११८ ) इति घो वा । पचायच् ( ३।१।१३४ ) वा । ' प्रत्ययः शपथे रन्ध्रे विश्वासाचारहेतुषु । प्रथितत्वे च सन्नादावधी नज्ञानयोरपि' इति विश्वः ॥ अथानुशयो दीर्घद्वेषानुतापयोः । अनुशयनम् । अनेन वा । 'शीङ् खप्ने' (अ० आ० से० ) । 'एर' ( ३।३।५६) । 'पुंसि' (३।३।११८) इति घो वा । 'भवेदनुशयो द्वेषे पश्चात्तापानुबन्धयोः' इति विश्वः ॥ स्थूलोच्चयस्त्वसाकल्ये गंजानां मध्यमे गते ॥ १४८॥ उच्चयनम् । 'चिञ् चयने' ( वा० उ० अ० ) । 'एरच्' ३।३।५६ ) । स्थूलस्योच्चयः । 'स्थूलोच्चयस्त्वसाकल्ये गण्डोपलकरण्डयोः' इति विश्वः ॥ समयाः शपथाचारकालसिद्धान्त संविदः । समयनम् । समीयतेऽत्र, अनेन वा, समेति वा । 'इण् गतौ' (अ० प० अ० ) । 'इ गतौ ' ( भ्वा० प० से० ) वा । 'एरच् ' ( ३।३।५६) । 'पुंसि - ' ( ३ | ३ | ११८ ) इति घोवा । पचायच् (३।१।१३४ ) वा । 'समयः शपथाचार सिद्धान्तेषु तथा धियि । क्रियाकारे च निर्देशे संकेते कालभाषयोः ' ( इति मेदिनी ) ॥ व्यसनान्यशुभं दैवं विपदित्यनयास्त्रयः ॥ १४९ ॥ व्यसनं स्त्री द्यूतपानादि । अशुभं दैवविशेषणम् । न नयनम् । अनेन वा, अत्र वा । ' णीञ् प्रापणे' ( भ्वा० उ० अ०)। ‘एरच्’ (३।३।५६ ) । विरोधे नञ् । अयाच्छुभावहविधेरन्यः । ‘अनयस्तु विपद्दैवाशुभयोर्व्यसनेषु च' (इवि पिपर्ति । ' पालनपूरणयो:' ( जु० प० से० ) । पर्षति । । मेदिनी ) ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy