SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ नानार्थवर्गः ३] व्याख्यासुधाख्यव्याख्यासमेतः । ४२१ धर्माः पुण्ययमन्यायस्वभावाचारसोमपाः । न्मक् । डलयोरेकत्वम् । 'गुल्मः स्तम्बे प्लीह्नि घट्टसैन्ययोः धरति, ध्रियते वा । 'धृञ् धारणे' (भ्वा० उ० अ०) सैन्यरक्षणे' इति विश्वः। रुग्-उदररोगः। स्तम्बः अप्रकाण्डः॥ 'अर्तिस्तुसु-' (उ० १११४०) इति मन् 'धर्मोऽस्त्री पुण्य जामिः स्वसकुलस्त्रियोः। आचारे खभावोपमयोः ऋतौ । अहिंसोपनिषच्याये ना धनु-1 | जायति, जायते वा । 'जै क्षये' (भ्वा०प० अ०)। र्यमसोमपे' (इति मेदिनी)॥ | बाहुलकान्मिः। यद्वा,-'जमु अदने' (भ्वा०प० से.)। बाहुलउपायपूर्व आरम्भ उपधा चाप्युपक्रमः॥१३९॥ कादिण् दीर्घश्च । कर्मणि 'इअजादिभ्यः' (वा० ३।३।१०८) उपधा उत्कोचः। उपक्रमणम् । अनेन वा। पूर्ववत् (३।३।- इतीम् वा-इति स्वामी। 'जिह्मस्तु कुटिले मन्दे जामिः १८,१२१,७३।१३४) "उपक्रमः स्यादुपधाचिकित्सारम्भ- | खसूकुलस्त्रियोः' इति चवर्गादावजयः॥ विक्रम' इति विश्वः॥ ___ मुकुटस्तु-'प्रहरे समये यामो यामिः खस्कुलस्त्रियोः' वणिक्पथः पुरं वेदो निगमाः । इति रभसादन्तस्थादितामाह । 'यामिः कुलस्त्रीखस्रोः स्त्री' निगम्यते, अनेन वा । 'गोचरसंचर- (३।३।११९) (इति मेदिनी)। तत्र 'या प्रापणे' (अ०प०अ०) इति साधुः। 'निगमो वाणिजे पुर्या कटे वेदे वणिक्पथे' धातुर्बोध्यः॥ इति विश्वः॥ क्षितिक्षान्त्योः क्षमा युक्ते क्षमं शक्ते हिते त्रिषु १४२ क्षमणम् । 'क्षमूष सहने' (भ्वा० आ० से.)। षिच्याद् नैगमौ द्वौ (३।३।१०४) अङ् । क्षमते, क्षम्यते वा । पचाद्यच् (३।१।निगमे भवः । 'तत्र भवः' (४१३५३) इत्यण । 'नगमः १३४) । घञ् (३।३।१९) वा। 'नोदात्तोपदेशस्य-' (७३स्यादुपनिषद्वणिजो गरेऽपि च' इति विश्वः॥ | ३४) इति न वृद्धिः। 'क्षमा तितिक्षा पृथ्वी च योग्ये शक्ते ___बले रामो नीलचारुसिते त्रिषु ॥ १४०॥ | हिते क्षमम्' इति धरणिः॥ रमते । अनेन वा । 'रमु क्रीडायाम्' (भ्वा० आ० अ०) " विषु श्यामौ हरिकृष्णौ श्यामा स्याच्छारिवानिशा । 'ज्वलितिकसन्तेभ्यो णः' (३।१।१४०) 'हलश्च' (३।३।१२१) श्यायते । 'श्यैङ् गतौ' (भ्वा० आ० अ०) । 'इषुयुधीन्धि-' इति घन वा । 'रामः पशुविशेषे स्याजामदग्न्ये हलायधे । (उ० १।१४५) इति मक् । 'श्यामो वटे प्रयागस्य वारिदे राघवे च सितश्वेतमनोज्ञेषु च वाच्यवत्' इति विश्वः ॥ वृद्धदारके। पिके च कृष्णहरिते पुंसि स्यात्तद्वति त्रिषु । मरिचे शब्दादिपूर्वो कृन्देऽपि ग्रामः सिन्धुलवणे क्लीबं स्त्री शारिवौषधौ । अप्रसूताङ्गनायां च प्रियङ्गावपि चोच्यते । यमुनायां त्रियामायां कृष्णत्रिवृतिकोअसते, ग्रस्यते वा । 'प्रसु अदने' (भ्वा० आ० से.) षधौ ।' नीलिकायाम-अथ श्रामो मासे मण्डपकालयोः' 'प्रसेरा च' (उ० १।१४३) इति मः। 'ग्रामः खरे संवसथे (इति मेदिनी)॥ वृन्दे शब्दादिपूर्वकः' इति विश्वः ॥ ललामं पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु ॥ १४३ ॥ फ्रान्तौ च विक्रमः। लडनम् । 'लड बाल्ये (विलासे) (भ्वा०प० से०)। विक्रमणम्। अनेन वा। घञ् (३।३।१८,१२१)। 'विक्रमः संपदादिक्विप (वा० ३।३।१०८)। डलयोरेकत्वम् । ललमशक्तिसंपत्तिः क्रान्तिमात्रं च विक्रमः' इति धरणिः ॥ मति । 'अम गत्यादौ' (भ्वा०प० से.)। 'कर्मण्यण' (३।२।स्तोमः स्तोत्रेऽध्वरे वृन्दे १)॥॥ बाहुलकात्कनिनि नान्तोऽपि । 'प्रधानध्वजशृङ्गेषु स्तूयते। अनेन वा। 'ष्टुञ् स्तुतो' (अ० उ० अ०)। पुण्डवालधिलक्ष्मसु । भूषावाजिप्रभावेषु ललाम स्याल्ललाम 'भर्तिस्तुसु-' (उ० १।१४०) इति मन् ॥ च' इति रुद्रः। पुण्ड्रम् अश्वादीनां ललाटचित्रम् । अश्वः वाजी। भूषा सामीप्यादश्वस्यैव ॥ जिह्मस्तु कुटिलेऽलसे ॥१४॥ जहाति। हीयते वा। 'ओहाक त्यागे' (जु० प० अ०)। सूक्ष्ममध्यात्ममपि 'जहातेः सन्वदालोपश्च' (उ० १११४१) इति मन् ॥ सूच्यते । 'सूच पैशुन्ये (चु० उ० से.)। 'सूचेः स्मन् | (उ० ४।१७७) । 'सूक्ष्मं स्यात्कैतवेऽध्यात्मे पुंस्यग्नौ त्रिषु गुल्मा रुस्तम्बसेनाश्च गुज्यते । 'गुड वेष्टने (रक्षणे) (तु०प० से०) बाहुलका- १-युक्ते मान्तमव्ययम् इत्येके शक्तहितयोस्त्रिपु । क्षमः, क्षमा। इति पीयूपव्याख्या ॥ २-इत उत्तरं श्रामशब्दार्थकथनेन प्रकृतानु१-द्वाविति ब्राह्मणस्य नैगमत्वे निषेधः-इति स्वामी ॥-'द्वौ पयुक्तम् ॥ ३-यथा 'कन्याललाम कमनीयमजस्य लिप्सोः' इति इत्युक्तरुपनिषद्राझणयो यम् , इत्येके-इति पीयूषव्याख्या ॥ रघु:-इति स्वामि-मुकुटौ।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy