SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ ४२० अमरकोषः। [तृतीयं काण्डम् पूर्वोऽन्यलिङ्गः प्रागाह पुंबहुत्वेऽपि पूर्वजान्। स्यान्महारजने क्लीबं कुसुम्भं करके पुमान् ॥१३६॥ पूर्वयति । 'पूर्व निकेतने' (चु०प० से.)। पचाद्यच् । कुषुम्भ्यति, अनेन वा । 'कुसुम्भ क्षेपे' (कण्ड्वादिः)। (३।१११३४)। 'पूर्वे तु पूर्वजेषु स्युः पूर्वप्रागाद्ययोस्त्रिषु' पचाद्यच् (३।३।१३४)। 'हलच' (३।३।१२१) इति घञ् वा। (इति मेदिनी)। 'प्राक् पूर्वमग्रतः' इति धरणिः॥ पृषोदरादिः (६।३।१०९)। 'कुसुम्भं हेमनि महारजने ना इति बान्ताः ॥ कमण्डलो' (इति मेदिनी)॥ कुम्भौ घटेभमूर्धाशो क्षत्रियेऽपि च नाभिर्ना ___ कुं भूमि कुत्सितं वा उम्भति । 'उम्भ पूरणे' (तु. ५० नभ्यते। ‘णभ हिंसायाम्' (भ्वा० आ० से.)। 'इससे.)। 'कर्मण्यण' (३।२।१)। पचाद्यच् (३।१।१३४) वा। जादिभ्यः' (वा० ३।३।१०८)। यद्वा,-नाभयति । खार्थण्यशकन्ध्वादिः (वा० ६।१।९४)। 'कुम्भः स्यात्कुम्भकर्णस्य न्तात् 'अच इ.' (उ० ४।१३९)। 'नाभिर्मुख्यनृपे चक्रसुते वेश्यापतौ घटे। राशिभेदे द्विपाङ्गे च कुम्भं त्रिवृति मध्यक्षत्रिययोः पुमान् । द्वयोः प्राणिप्रतीके स्यास्त्रियां कस्तूरिगुग्गुले' इति विश्वः ॥ कामदे' (इति मेदिनी)॥ _ डिम्भौ तु शिशुवालिशौ ॥१३॥ सुरभिर्गवि च स्त्रियाम् । डिम्भयति । 'डिभि संघाते' चुरादिः । पचाद्यच् ( ३।११. ___ सुष्टु रभते, रभ्यते वा। 'रभ राभस्ये' (भ्वा० आ० अ०)। 'सर्वधातुभ्य इन्' (उ० ४।११८) । 'सुरभिः शल्लकीमातृभि१३४)॥ त्सुरगोषु योषिति। चम्पके च वसन्ते च तथा जातीफले स्तम्भौ स्थूणाजडीभावौ पुमान् । स्वर्णे गन्धोत्पले क्लीबं सुगन्धिकान्तयोस्त्रिषु। (विख्याते स्तन्नाति । 'स्तम्भु रोधने' (सौत्रः) पचाद्यच् (३।१।१३४)। सचिवे धीरे चैत्रेऽपि च पुमानयम् ) (इति मेदिनी)॥ भावे घञ् (३।३।१८) वा ॥ सभा संसदि सभ्ये च । शंभू ब्रह्मत्रिलोचनौ।। सह भान्ति ये, यस्यां वा। 'भा दीप्तौ' (अ० प० अ०)। शं भवति । 'भू सत्तायाम्' (भ्वा०प० से.) 'प्राप्तौ' | 'सुपि-' (३।२।४) इति कः । 'अन्येभ्योऽपि-' (वा० ३१२॥ (चु० आ० से.) वा । अन्तर्भावितण्यर्थः । मितद्वादित्वात् १०२) इति डो या । 'स्त्रियां सामाजिके गोष्ठयां द्यूतमन्दिरयोः (वा० ३।२।१७८)।डः। 'शंभः पुंसि महादेवे परमेष्ठिनि सभा' इति रभसः ॥ चाहति' (इति मेदिनी) विष्णौ च ॥ त्रिवध्यक्षेऽपि वल्लभः॥१३७ ॥ कुक्षिVणार्भका गर्भाः | वल्लते, वल्यते वा । 'वल्ल संवरणे संचरणे च' (भ्वा० गिरति । 'गृ निगरणे' (तु० प० से.)। गृणाति, गीर्यते | आ० से.)। 'रासिवल्लिभ्यां च' (उ० ३।१२५) इत्यभच् । वा। 'गृ शब्दे (त्र्या० प० से.)। 'अतिगृभ्यां भन्' (उ. 'वल्लभो दयितेऽध्यक्षे सल्लक्षणतुरंगमे' (इति मेदिनी)॥ ३।१५२)। 'गों भ्रणेऽर्भके कुक्षौ संधौ पनसकण्टके' (इति इति भान्ताः ॥ मिदिनी)॥ किरणप्रग्रहौ रश्मी विस्रम्भः प्रणयेऽपिच॥१३५॥ १२५ ॥ अश्नुते, अनेन वा । 'अशू व्याप्ती' (खा. आ० से.)। विसम्भणम । विस्रभ्यतेऽनेन वा । 'सम्भु विश्वासे' | 'अश्नोते रश् च' (उ० ४।४।६) इति भिः। 'रश्मिः पुमान् (भ्वा० आ० से.)। घञ् (३।३।१८) "विरम्भः केलि-दीधितो स्यात्पक्ष्मप्रग्रहयोरपि' (इति मेदिनी)॥ कलहे विश्वासे प्रणये वधे' इति विश्वः। 'परिचयप्रार्थनयोः । कपिभेको प्लवंगमौ । प्रणयः परिकीर्तितः' इत्यमरमाला ॥ प्लवेन प्लुत्या गच्छति । 'गमश्च' (३।२।४७) इति खच् ॥ स्याङ्ग्रेयाँ दुन्दुभिः पुंसि स्यादक्षे दुन्दुभिः स्त्रियाम् । इच्छामनोभवौ कामौ । 'दुन्द' इति शब्देन उभति । 'उभ पूरणे' (तु०प० से.)। कमनम् । कम्यते वा । 'कमु कान्ती' (भ्वा० आ० से.)। 'इगुपधात् कित्' (उ० ४।१२०) इतीन् । शकन्ध्वादिः (वा. घञ् (३३।१८,१९) 'कामः स्मरेच्छयोः पुमान् । रेतस्यपि ६।१।९४)।यद्वा,-'दुन्दु' इति हलन्तस्यैवानुकरणम्। 'दुन्दुभिः निकामे च काम्येऽपि स्यानपुंसकम्' (इति मेदिनी)॥ पुमान् । वरुणे दैलमेर्योश्च सयक्षे बिन्दुत्रिकद्वये' (इति मेदिनी)॥ शौर्योद्योगौ पराक्रमौ ॥१३८॥ पराक्रमणम् । अनेन वा । 'क्रमु पादविक्षेपे' (भ्वा०प० १-पूर्वगन्धर्वशब्दौ विश्व-मेदिन्योरपि स्पर्शान्तेष्वेवोपलभ्येते ।।: | से०)। घञ् (३।३।१८,१२१)। नोदात्तोपदेशस्य- (७३।हैमे तु दन्तोष्ठवान्तेष्वेव ॥ २-अक्षे बिन्दुत्रिकद्रये यथा-'दंदुभ्या |' किल तत्कृतं पतितया यह्रौपदी हारिता' इति स्वामिमुकुटानेकार्थ- ३४) इति न वृद्धिः। 'पराक्रमः स्यात्सामर्थ्य विक्रमोद्यमयोकैरवाकरकौमुद्यः॥ । रपि' (इति मेदिनी)।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy