SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ नानार्थवर्गः ३] व्याख्यासुधाख्यव्याख्यासमेतः । ४१९ (३।३।१२१) इति वा । 'उपसर्गस्य-' (६।३।१२२) इति | 'अस्त्रियाम्' इति कशिपुतल्पाभ्यामपि संबध्यते । अट्टः= दीर्घः । परिच्छदः परिवारः॥ अट्टालिका ॥ गोधुर गोष्ठपतिगोपौ स्तम्बेऽपि विटपोऽस्त्रियाम् । गां पाति । 'पा रक्षणे (अ०प०अ०)। 'आतोऽनुप- वेटति, विद्यते वा । 'विट आक्रोशे शब्दे' (भ्वा० प० (३२॥३) इति कः । 'गोपो ग्रामौघगोष्ठाधिकृतयोर्बल्लवे से.)। 'विटपपिष्टपविशिपोलपाः' (उ० ३।१४५)। 'विटपः इति विश्वः ॥ पल्लवे पिङ्गे विस्तारे स्तम्बशाखयोः' इति विश्वः॥ हरो विष्णुर्वृषाकपिः। प्राप्तरूपस्वरूपाभिरूपा बुधमनोज्ञयोः ॥ १३१ ॥ वृषं धर्म न कम्पयति । 'कपि किंचिच्चलने' (भ्वा० आ० भेद्यलिङ्गा अमी से०)। अंहिकम्प्योनलोपश्च' (उ० ४।१४४) इतीः । वृषा- प्राप्तो रूपम् । 'प्राप्तापन्ने च-' (२।२।४) इति समासः । धर्मादाकम्पयति दुष्टान् इति वा । यद्वा,-वर्षति कामान् । 'वृषु प्राप्तं रूपं येन । 'प्राप्तरूपो ज्ञरम्ययोः' (इति मेदिनी)॥ सेचने' (भ्वा०प० से.)। 'इगुपध-' (३।१११३५) इति खमेव रूपं यस्य ॥ कः । आकम्पयति पापानि । पूर्ववदिः (उ० ४.१४४)। वृष अभिलक्ष्यं रूपमस्य । 'अभिरूपो बुधे रम्ये' (इति श्वासावाकपिश्च । यद्वा,-वृषा इन्द्रोऽनेन । कम्पते आकम्पते मेदिनी)॥ वा अस्मात् । यद्वा,-वृषो धर्मो वृषा इन्द्रो वा कपिरिव वशे कूर्मी वीणाभेदश्च कच्छपी। यस्य । यद्वा,-वृषरक्षकः कपिर्वराहः । शाकपार्थिवादिः (वा० कच्छे कच्छं वा पिबति । कच्छेन पाति वा। 'सुपि-' २।१।७८)। 'अन्येषामपि-' (६।३।१३९) इति दीर्घः। यद्वा,- (३।२।४) इति कः । 'गापोष्टक' (३।२।८)तु न । 'पिबतेः वृष्ण इन्द्रस्याकं वृषाकं पियति । 'पि गतौ' (तु०प० अ०)। सुरासीध्वोः' इति (वार्तिक) वचनात् । 'गतिकारकोपपदा-' अन्तर्भावितण्यर्थो वा । इन्द्रदुःखं प्राप्नोति प्रापयति वा दैत्यान् । इति सुखुत्पत्तेः प्राक् समासः। 'जातेः- (४।११६३) इति रक्षकत्वात् । विचि (३।२१७५) संज्ञापूर्वकत्वान्न गुणः । विपि | ङीष् । 'कच्छपी वल्लकीभेदे डुलौ क्षुद्गदान्तरे' इति विश्वः॥ (३।२।७६) तु आगमशास्त्रस्यानित्यत्वान्न तुक् । परशब्दस्येष्ट- | इति पान्ताः॥ वाचित्वादियडं बाधित्वा पूर्वसवर्णदीर्घः (६।१।१०२) पूर्वरूपे | रवणे पुंसि रेफः स्यात्कुत्सिते वाच्यलिङ्गकः ॥१३२॥ (६।१।१०७) स्तः । "वृषाकपिः पुमान्कृष्णे शंकरे जातवेदसि' (इति मेदिनी)॥ __'रादिफः' (वा० ३।३।१०८)। रिफ्यते, रिफति वा । 'रिफ हिंसायाम्' (तु०प० से.) । घञ् (३।३।१९)। पचाबोष्पमूष्माश्रु द्यच् (३।१।१३४) वा ॥ वायति । 'ओवै शोषणे' (भ्वा०प० से.)। वाति । 'वा इति फान्ताः॥ गत्यादौ' (अ० प० अ०)। 'खष्पशिल्पशष्प-' (उ० ३।२८) इति साधुः ॥ | अन्तराभवसत्त्वेऽश्वे गन्धर्वो दिव्यगायने । __ अन्तरा मरणजन्मनोर्मध्ये भवं सत्त्वं यातनाशरीरम् । कशिपु त्वन्नमाच्छादनं वयम् ॥ १३०॥ | यदाहुः-'अन्तराभवदेहो हि नेष्यते विन्ध्यवासिना' । कशति दुःखम् । कश्यते वा । 'कश गतिशासनयोः' | तन्न । लक्ष्यविरोधात् । तस्मादन्तरिक्षवासिनो गन्धर्वाख्या (अ. आ. अ.)। मृगय्वादित्वात् (उ० ११३७) साधुः ।। भूताः। यद्यासः 'अस्माभिर्यदनुष्ठेयं गन्धर्वैस्तदनुष्ठितम्''एकोक्त्या कशिपुर्भक्ताच्छादने च द्वयोः पृथक्' इति विश्वः ॥ इति खामी। तच्चिन्त्यम् । 'गन्धर्वः पशुभेदे स्यात्पुंस्कोकिलतल्पं शय्याट्टदारेषु तुरंगयोः । अन्तराभवसत्त्वे च गायने खेचरेऽपि च' (मेदिनी) तल्यतेऽस्मिन् । 'तल प्रतिष्ठायाम्' (भ्वा०प० से.)। इत्यादौ द्वयोः पृथक् पाठात् । दृष्टान्तोऽपि विषमः। दिव्य'खष्पशिल्प-' (उ० ३।२८) इति साधुः । वक्ष्यमाणम् , गायनानां विश्वावखादीनामेव तत्र ग्रहणात् । गन्धमर्वति । 'अर्ब गतौ' (भ्वा०प० से.)। 'कर्मण्यण' (३।२।१) शक१-आधुनिकपुस्तकेषु तु 'कुण्ठिकम्प्योः ' इति पाठ उप- | न्ध्वादिः (वा० ६।११९४)॥ लभ्यते ॥ २-बाष्पं मेदिन्यामन्तस्थादौ पठ्यते । अत एव गोवर्धना- कम्बुर्ना वलये शङ्ख । चारपि 'बाष्पाकुलम्' (५२८) इत्यार्याऽन्तस्थादिव्रज्यायां ___ कम्बति । 'कम्ब गतौ ( ) मृगव्वादिः (उ० ११३७) लिखिता । हैमे तु स्पर्शादि पठ्यते ॥ ३-इदं त्वसंगतम्ले वियां मि शम्बके वलये गजे (दति मेदिनी)॥ 'कशिपुभक्ताच्छादनयोरेकोक्त्या पृथक्तयोः पुंसि' इति मेदिनीतः द्विजितौ सर्पसूचकौ ॥१३३॥ कशिपोः पुंस्त्वस्य, 'तल्पमट्टे कलत्रे च शयनीये च न द्वयोः' इति मेदिनीतस्तल्पस्य क्लीवतायाः प्रतीतेः ।। द्वे जिहे यस्य ।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy