SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ अमरकोषः। [तृतीयं काण्ड मानान्तात। गृहदेहत्विट्प्रभावा धामानि वाच्यलिङ्गास्तथोत्तरे। दधाति । धीयते वा। 'डुधाञ्' (जु० उ० अ०)। मनिन् | तथा तलिनवत् । उत्तरे आनान्तात् ॥ (उ० ४।१४५)। 'धाम शक्ती प्रभावे च तेजोमन्दिरजन्मसु' समानाः सत्समैके स्यः इति विश्वः॥ समति । 'षम वैक्लव्ये' (भ्वा०प० से.)। 'ताच्छील्यवयो. अथ चतुष्पथे। वचनशक्तिषु चानश्' (३।२।१२९)। 'आगमशासनमनित्यम्' संनिवेशे च संस्थानम् इति मुग् न । सह मानेन वर्तते, इति वा । 'समानं सत्समै. संस्थीयतेऽत्र, अनेन वा । संस्थितिर्वा । भावाधिकरणादौ केषु त्रिषु, ना नाभिमारुते' (इति मेदिनी)॥ ल्युट (३।३।११५,११७)। 'संस्थानमाकृती मृत्यौ संनि पिशुनो खलसूचकौ ॥ १२७ ॥ वेशे चतुष्पथे' (इति मेदिनी)॥ पिंशति । 'पिश अवयवे' (तु०प० से.)। 'क्षुधिपिशिमिलक्ष्म चिह्नप्रधानयोः॥१२४॥ थिभ्यः कित्' (उ०३१५५) इत्युनन् । 'पिशुनं कुङ्कुमेऽपि च । लक्ष्यते, अनेन वा । 'लक्ष दर्शने' (चु० आ० से.)। कपिवक्रे च काके ना सूचकक्रूरयोस्त्रिषु। पृक्कायां पिशुना स्त्री मनिन् ( उ० ४।१४५)॥ स्यात्' (इति मेदिनी)॥ . आच्छादनं संपिधानमपवारणमित्युमे। हीनन्यूनावूनगो आच्छाद्यतेऽनेन । 'छद अपवारणे' चुरादिः । करणे (३- जहानि दीयते सवारोबाया . ७) भावे (३।३।११५) वा ल्युट् । 'आच्छादन सपि- 'आदिकर्मणि क्तः- (३।४।७१)। कर्मणि (३।२।१०२) वा। धाने वस्त्रेऽपवृतिमात्रके' इति धरणिः॥ 'ओदितश्च' (८।२।४५) इति नत्वम् । 'हीनं गोनयोनिषु' आराधनं साधले स्यादवाप्ती तोषणेऽपिच॥१२५॥ (इति मेदिनी)॥ __ आराध्यतेऽनेन । 'राध संसिद्धौ' (खा०प० अ०)। | न्यूनयति । न्यून्यते स्म वा। 'ऊन परिहाणे' (चु० उ० भावादी ल्युट् (३।३।११५,११७) से०)। पचाद्यच् (३।१।१३४)। घञ् (३।३।१९) वा । अधिष्टानं चक्रपुरप्रभावाध्यासनेष्वपि । यत्तु-'इगुपध-' (३।१।१३५) इति कः-इति मुकुटेनोक्तम् । __ अधिष्टीयते, अनेन वा । भावादी ल्युट् (३।३।११५. तन्न। चुरादिण्यन्तत्वेन अदन्तत्वेन चेगुपधत्वाभावात् । 'न्यूनं ११७)। 'अधिष्ठानं रथस्याङ्गे प्रभावेऽध्यासने पुरे' इत्यजयः॥ गोनयोः' (इति मेदिनी)॥ रत्नं स्वजातिश्रेष्ठेऽपि वेगिर्रौ तरखिनौ। रमयति । 'रमु क्रीडायाम्' (भ्वा० आ० अ०) ण्यन्तः। तरो बलं जवो वाऽस्यास्ति । 'अस्माया- (५।२।१२१) अन्तर्भावितण्यर्थो वा, रमन्तेऽस्मिन् वा। 'रमेस्त च' (उ० | इति विनिः॥ 31१४) इति नः । 'नेड् वशि-' (७१२।८) इति नेट् । 'णेर- अभिपन्नोऽपराद्धोऽभिग्रस्तव्यापद्गता अपि ॥१२८॥ निटि' (६।४।५१) । 'रत्नं खजातिश्रेष्ठेऽपि मणावपि नपुंस अभिपद्यते स्म । 'गत्यर्था-' (३।४।७२) इति क्तः। कम्' (इति मेदिनी)॥ कर्मणि (३।२।१०२) वा। 'अभिपन्नोऽपराद्धेऽभिद्रुते प्रस्ते वने सलिलकानने ॥ १२६॥ विपद्गते' इति विश्वः॥ . वन्यते । 'वन संभक्तौ (भ्वा०प० से.)। 'वनु याचने' इति नान्ताः॥ (त० उ० से.) वा । 'हलश्च' (३।३।१२१) इति घञ् । | कलापो भूषणे बर्हे तूणीरे संहतेऽपि च । संज्ञापूर्वकत्वान्न वृद्धिः । कर्तरि पचाद्यच् (३।१।१३४) वा। 'क्लीबं स्यात् कानने नीरे निवासे निलये वनम्' इति | ___ कलामाप्नोति । 'आपू व्याप्तौ' (स्वा०प०अ०) 'कर्मण्यण' (३।२।१) कला आप्यतेऽनेन वा । 'हलश्च' (३।३।१२१) रभसः॥ इति घञ् । 'कलापः संहतौ बर्हे काच्या भूषणतूणयोः' . तलिनं विरले स्तोके इत्यजयः । ('चन्द्रे विदग्धे व्याकरणभेदेऽपि कथ्यते बुधैः' तलति, तल्यते वा । 'तल प्रतिष्ठायाम्' (भ्वा०प० से.)। इति मेदिन्यां विशेषः)॥ 'तैलिपुलिभ्यामिनन्' (उ० २।५३) । 'तलिनं विरले स्तोके | खच्छेऽपि वाच्यलिङ्गकम्' (इति मेदिनी)॥ परिच्छदे परीवापः पर्युप्तौ सलिलस्थितौ ॥ १२९॥ - परिवपनम् । अनेन । अत्र वा। 'डुवप् बीजतन्तुसंताने १-अस्य सूत्रस्य 'करणाधिकरणयोः' इत्यधिकारस्थत्वेनात्रोप- (भ्वा० उ० अ०)। भावे (३॥३॥१८) घञ् । 'हलच' न्यासो निष्फलः कर्मणि विगृहीतत्वात् ॥ तस्मात् 'अकर्तरि-' (३।३।१९) इत्येव न्याय्यम् ॥ २-आधुनिकपुस्तकेषु तु 'तलिपुलिभ्यां च' | १-अत्र 'स' इत्युपन्यासोऽसंगतः । घनो भूताधिकारे विधाइत्येव पाठ उपलभ्यते ॥ नाभावात् ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy