SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ नानार्थवर्ग: ३] व्याख्यासुधाख्यव्याख्यासमेतः। ४१७ व्यञ्जनं लाञ्छनश्मश्रुनिष्ठानावयवैष्वपि । पापे विपत्ती निष्फलोद्यमे' इति विश्वः (मेदिनी)। कामजे ___ व्यज्यते, अनेन वा । ल्युट (३।३।११३,११७) । दोषे मृगयाक्षपानादौ । कोपजे-वाक्पारुष्यदण्डपारुष्यार्थ'व्यञ्जनं तेमने चिह्न श्मश्रुण्यवयवेऽपि च' (इति मेदिनी)। दूषणादी ॥ निष्ठानं तेमनम् ॥ पक्ष्माक्षिलोम्नि किंजल्के तन्त्वाचंशेऽप्यणीयसि । स्यात्कौलीनं लोकवादे युद्धे पश्वहिपक्षिणाम्॥११६॥ पक्ष्यते, अनेन वा । 'पक्ष परिग्रहे' (भ्वा०प० से.)। कुलीनस्य कर्म भावो वा । युवाद्यण् (५।१।१३०)। | कर्मकरणादौ मनिन् (उ० ४।१४५)। 'पक्ष्म सूत्रादिसूक्ष्मांशे 'कौलीनं पशुभिर्युद्धे कुलीनत्वापवादयोः' इति धरणिः॥ किंजल्के नेत्रलोमनि' इति विश्वः॥ स्यादुद्यानं निःसरणे वनभेदे प्रयोजने। तिथिभेदे क्षणे पर्व पर्वति, पळते वा । 'पर्व पूरणे' (भ्वा०प० से.) । उद्यात्यनेन, अस्मिन् वा । 'या प्रापणे' (अ०प० | बाहुलकात्कनिन् । 'पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावे विषुवाअ०)। 'करणा-' (३।३।११७) इति ल्युट । 'उद्यानं दिषु । दर्शप्रतिपदोः संधौ स्यात्तिथेः पञ्चकान्तरे' इति वनभेदे स्यानिःसृतौ च प्रयोजने' इति धरणिः ॥ धरणिः ॥ अवकाशे स्थितौ स्थानम् । वम नेत्रच्छदेऽध्वनि ॥१२१ ॥ स्थीयतेऽत्र । अधिकरणे (३।३।११७) भावे ( ३।३।११५) वर्तते, अनेन, अस्मिन् वा । 'वृतु वर्तने' (भ्वा० आ. च ल्युट । 'स्थानं सादृश्येऽवकाशे स्थितौ वृद्धिक्षयेतरे' (इति । से.)। मनिन् (उ० ४।१४५)॥ मेदिनी)॥ | अकार्यगुह्ये कौपीनम् क्रीडादावपि देवनम् ॥ ११७॥ | कूपपतनमर्हति । 'शालीनकौपीने अधृष्टाकार्ययोः' (५।२।दीव्यतेऽनेन । 'दिवु क्रीडादौ' (दि. ५० से.)। भाव- २०) इति साधुः। 'कौपीनं स्यादकार्येऽपि चीरगुह्यप्रदेशयोः' करणादौ ल्युट् । 'देवनं व्यवहारे स्याजिगीषाक्रीडयोरपि । इति विश्वः॥ . अक्षेषु देवनः प्रोक्तः' इति विश्वः ॥ मैथुनं संगतौ रते। उत्थानं पौरुषे तन्ने संनिविष्टोद्गमेऽपि च । मिथुनमेव । प्रज्ञाद्यण् (५।४।३८)। मिथुनस्येदं वा । 'उत्थानमुद्यते तन्त्रे पौरुषे पुस्तके रणे ।' ('प्राङ्गणो- 'संबन्धे सुरते युग्मे राशौ मिथुनमिष्यते' इति व्याडिः ॥ द्रमहर्षेषु मलवेगेऽपि न द्वयोः') (इति मेदिनी) । 'तन्त्रं प्रधानं परमात्मा धीः कुटुम्बकृत्ये स्यात्सिद्धान्ते चौषधोत्तमे। प्रधाने तन्तुवाने(ये)च प्रधत्ते, धीयतेऽनेन । अस्मिन् वा। 'डुधाञ्' कर्तृकरशास्त्रभेदे . परिच्छदे । श्रुतिशाखान्तरे हेतावुभयार्थप्रयोजके' णादौ 'ल्युट' (३॥३।११३,११७) । 'प्रधानं स्यान्महामात्रे (इति मेदिनी)॥ प्रकृतौ परमात्मनि । प्रज्ञायामपि च क्लीबमेकत्वे तूत्तमे सदा' व्युत्थानं प्रतिरोधे च विरोधाचरणेऽपि च ॥११८॥ (इति मेदिनी)॥ विरुद्धमुत्थानम् । 'प्रादयो गता- (वा० २।२।१८) इति प्रज्ञानं बुद्धिचिह्नयोः ॥ १२२ ॥ समासः । 'खतन्त्रता च व्युत्थानम्' इति त्रिकाण्डशेषः ॥ प्रज्ञायते । अनेन वादौ ल्युट (३।३।११३,११५,११७)॥ मारणे सतसंस्कारे गतौ द्रव्योपपादने । प्रसूनं पुष्पफलयोः निर्वर्तनोपकरणानुव्रज्यासु च साधनम् ॥ ११९॥ प्रसूयते । 'पूज् अभिषवे' (स्वा० उ० अ०)। 'सुनो 'षाध संसिद्धौ' (खा०प० से.)। भावकर्मकरणादौ ल्यूट । दीर्घश्च' (उ० ३.१३) इति नः॥ 'सांधनं मृतसंस्कारे सैन्ये सिद्धौषधे गतौ । निर्वर्तनोपायमेढ़ निधनं कुलनाशयोः। दापनेऽनुगमे धने' (इति मेदिनी)। उपकरणं साधनसामग्री॥ निधानम् । निधीयतेऽत्र वा । 'कृपृवृजि-' (उ० २।८१) निर्यातनं वैरशुद्धौ दाने न्यासार्पणेऽपि च । | इति क्युः ॥ 'यत निकारादौ' (चु० उ० से.) खार्थण्यन्तः । भावादौ क्रन्दने रोदनाह्वाने ल्युट् ॥ | 'दि आह्वाने रोदने च' (भ्वा०प० से.)। भावे (३.. व्यसनं विपदि भ्रंशे दोषे कामजकोपजे ॥ १२०॥ | (३।११५) ल्युट् ॥ । व्यस्तिः । 'असु क्षेपणे' (दि० प० से.)। भावादौ ल्युट । वर्म देहप्रमाणयोः॥ १२३ ॥ 'व्यसनं त्वशुभे सको पानस्त्रीमृगयादिषु । दैवानिष्ट फले वर्षति । वृष्यते वा । 'वृषु सेचने' (भ्वा०प० से.)। मनिन् (उ० ४।१४५)। 'वर्म देहप्रमाणातिसुन्दराकृतिषु १-भावविग्रहप्रदर्शनमेतत् ॥ स्मृतम्' (इति मेदिनी)॥ अमर० ५३
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy