SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ ४१६ अमरकोषः। [ तृतीयं काण्ड ( उ० २।४७) इतीनन् । 'वृजिनं कल्मषे क्लीवं केशे ना | हादिन्यौ वज्रतडितो कुटिले त्रिषु' इति रभसः॥ हादतेऽवश्यम् । 'हाद अव्यक्ते शब्दे' (भ्वा० आ० से.) विश्वकर्मार्कसुरशिल्पिनोः। 'आवश्यका-'(३।३।१७०) इति णिनिः॥ विश्वं कर्मास्मात् , अस्य, वा । 'विश्वकर्मा सहस्रांशी वन्दायामपि कामिनी ॥११॥ मुनिभिद्देवशिल्पिनोः' (इति मेदिनी)॥ ___ अवश्यं काम्यते । 'कमु कान्तौ' (भ्वा० आ० से.)। आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्म च १०९ पूर्ववत् ( ३।३।१७० ) णिनिः । 'कामिनी भीरुवन्दयोः। ___ अतति । 'अत सातत्यगमने' (भ्वा०प० से.) 'सातिभ्यां | कामी तु कामुके चक्रवाके पारावतेऽपि च' (इति मेदिनी)। मनिन्मनिणी' (उ० ४१५३) । "आत्मा कलेवरे यत्ने खभावे वन्दा-वृक्षे विजातीयप्ररोहः ॥ परमात्मनि । चित्ते धृतौ च बुद्धौ च परव्यावर्तनेऽपि च त्वग्देहयोरपि तनुः इति धरणिः ॥ तनोति, तन्यते वा । 'तनु विस्तारे' (त. उ० से.)। शक्रो घातुकमत्तेभो वर्षुकाब्दो घनाघनः। | 'भृमृशी-' (उ० ११७) इत्युः । 'तनुः काये त्वचि स्त्री हन्ति । 'हन हिंसागत्योः' (अ. प. अ.) 'हन्तेर्घश्च | स्यात्रिष्वल्पे विरले कृशे' (इति मेदिनी)॥ (वा०६।१।१२) इति पचाद्यचि द्वित्वम् , आक् चाभ्यासस्य ।। सूनाधोजिद्विकापि च। 'अन्योन्यघट्टने वैव घातुके च घनाघनः' इति धरणिः ॥ | सवनम् । सूयते वा । 'पुट प्राणिगर्भविमोचने' (अ० अभिमानोऽर्थादिदऽज्ञाने प्रणयहिंसयोः ॥११०॥ आ० से.)। (३।३।११४) कर्मणि (वा० ३।३।१०२) अभिमननम् । 'मन शाने (दि. आ० अ०)। घज (३१- क्तः । 'खादय ओदितः' (दि. ग.) इति (ओदित्त्वात ३।१८)। 'मीञ् हिंसायाम्' (ऋया० उ० अ०)। भावे ल्युट | 'ओदितश्च' (८।२।४५) इति निष्टानत्वम् )। 'सूनाख्या पुष्पिते (३।३।११५)। 'मीनाति-(६।१।५०) इत्यात्वम् । आदिना पुष्पे जिह्वातले वधालये' इत्यजयः। (सूनं प्रसवपुष्पयोः)। कुलपशुगुणादिग्रहः॥ सूना पुत्र्यां वधस्थानगलशुण्डिकयोरपि' (इति विश्वः)॥ घनो मेधे मूर्तिगुणे त्रिषु मूर्ते निरन्तरे। | ऋतुविस्तारयोरस्त्री वितानं त्रिषु तुच्छके ॥ ११३॥ हननम् । हन्यते वा । 'मूर्ती घनः' (३।३।७७) इत्यप। | मन्दे 'घनं सान्दं घनं वाद्यं घनो मुस्तो घनोऽम्बुदः । धन: वितननम् । वितन्यते वा । घञ् (३।३।१८,१९)। काठिन्यसंघातो विस्तारो लोहमुद्गरौ' इति धरणिः। मूर्तिगुणे = 'वितानो यज्ञविस्तारोल्लोचेषु क्रतुकर्मणि । वृत्तभेदावसरयोर्वितानं काठिन्ये॥ तुच्छमन्दयोः' इति विश्वः। 'वितानो यज्ञ उल्लोचे विस्तारे इनः सूर्ये प्रभौ पुनपुंसकम् । क्लीबं वृत्तविशेषे स्यात्रिलिङ्गो मन्दतुच्छयोः' | (इति मेदिनी)। मन्दे मूढे ॥ एति । ईयते वा । 'इण्सिजि-' (उ० ३२) इति नक्॥ अथ केतनं कृत्ये केतावुपनिमन्त्रणे । राजा मृगाङ्के क्षत्रिये नृपे ॥ १११ ॥ 'कित निवासादौ' (भ्वा०प० से.)। भावकर्मकरणाधिराजति । 'राज़ दीप्तौ' (भ्वा० उ० से.) 'कनिन् युवृषि करणेषु ल्युट । 'केतनं तु ध्वजे कार्ये निमन्त्रणनिवासयोः' (उ० १११५६) इति कनिन् । 'राजा प्रभौ च नृपतौ इत्यजयः॥ चिये रजनीपतौ । यक्षे शके च पुंसि स्यात्' (इति मेदिनी)॥टास्तत्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः ॥११॥ वाणिन्यौ नर्तकीदूत्यौ | वृंहति । 'वृहि वृद्धी' (भ्वा० प० से.)। 'हेर्नोऽच' अवश्यं वणति । 'वण शब्दे' (भ्वा०प० से.)। 'आव-17 ति मनिन । 'बा तत्त्वतपोवेटे न दरो: (३।३।१७०) इति, ग्रह्यादित्वात् (३।१।१३४) पुंसि वेधसि । ऋत्विग्योगभिदोर्विप्रे' (इति मेदिनी)॥ वा णिनिः। वबयोरैक्यम् । 'बाणिनिर्नर्तकीमत्ताविदग्धवनि उत्साहने च हिंसायां सूचने चापि गन्धनम् । तासु च' (इति मेदिनी)॥ ___ 'गन्ध मर्दने (चु. आ० से.)। भावादौ ल्युट् । स्रवन्त्यामपि वाहिनी। 'गन्धनं सूचनोत्साहहिंसनेषु प्रकाशने' इति विश्वः॥ वहति । ग्रह्यादि(३।११३४ )णिनिः । 'वाहिनी स्यात्त आतञ्चनं प्रतीवापजवनाप्यायनार्थकम् ॥११५॥ रङ्गिण्यां सेनासैन्यप्रभेदयोः' इति विश्वः ॥ _ 'तञ्चु गतौ' (भ्वा० प० से.)। ल्युट (३।३।११४)। १-वाणिनीशब्दो मेदिन्यां पवर्गीयादौ पठितः । हमे त प्रतीवापः दुग्धादी दध्यादिभावार्थे तकादिप्रक्षेपः, निक्षेपो अन्तस्थादौ पठितः । एवं वाहिनीशब्दोऽपि ॥ | वा । जवनं-वेगः । आप्यायनं तर्पणम् ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy