SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ नानार्थवर्गः ३] व्याख्यासुधाख्यव्याख्यासमेतः । अन्धं तमस्यपि । तरुशैलौ शिखरिणी अन्धयति । 'अन्ध दृष्ट्युपघाते' (चु० उ० से.)। पचा- शिखरमस्ति ययोः । 'अतः-' (५।२।११५) इतीनिः ॥ द्यच् (३।१।१३४)। 'अन्धं तु तिमिरे क्लीबं चक्षुहीनेऽभि शिखिनौ वह्निवर्हिणौ ॥१०॥ धेयवत्' (इति मेदिनी)॥ शिखाः सन्त्यस्य । 'द्वन्द्वोपताप-' (५।२।१२८) इतीनिः॥ अतस्त्रिषु व्रीह्यादिः (५।२।११६) वा। 'शिखी वह्नौ बलीवर्दे शरे आधान्तात् ॥ केतुग्रहे द्रुमे । मयूरे कुकूटे पुंसि विखावत्यन्यलिङ्गकः' . समुन्नद्धौ पण्डितंमन्यगांवता ॥१०॥ (इति मेदिनी)॥ समुन्नह्यते स्म । 'णह बन्धने (दि. उ० अ०)। कः। (३।२।१०२)। 'समुन्नद्धः समुद्भूते पण्डितंमन्यदृप्तयोः' । प्रतियत्नावुभौ लिप्सोपग्रही इति विश्वः ॥ । प्रतियतनम् । प्रतियत्यते वा । 'यती प्रयत्ने' (भ्वा० ब्रह्मबन्धुरधिक्षेपे निर्देशे आ० से.)। 'यत निकारादौ' (चु० उ० से.) वा। 'यजब्रह्मैव ब्राह्मणजातिः बन्धुरस्य । 'ब्रह्मवन्धुरधिक्षेपे निर्देशे याच-(३३१९०) इति नङ् । 'प्रतियत्नश्च संस्कारच द्विजन्मनाम्' इति विश्वः ॥ लिप्सोपग्रहणेषु च' (इति मेदिनी) । उपग्रहः वन्दीअथावलम्बितः। ग्रहणादिः ॥ अथ सादिनौ। अविदूरोऽप्यवष्टब्धः | द्वौ सारथिहयारोही अवलम्बित आश्रितः, वस्त्रादिरुद्धो वा । अवष्टभ्यते स्म । 'ष्टभि स्तम्भे' (भ्वा० आ० से.)। 'स्तम्भु रोधने (सौत्रः) अवश्यं सीदति, सादयति वा । 'षद् विशरणादौ' वा । 'स्तम्भेः ' (८।३।६७) 'अवाच्चा-' (८३६८) इति (भ्वा० ५० अ०)। 'आवश्यका- (३।३।१७०) इति षः। 'अवष्टब्धोऽविदूरे स्यादाक्रान्ते चावलम्बिते' ( इति णिनिः। ग्रह्यादिः (३।१११३४) वा । 'सादी सुरंगमातङ्गमेदिनी)॥ रथारोहेषु दृश्यते' ( इति मेदिनी)॥ प्रसिद्धौ ख्यातभूषितौ ॥१०४॥ वाजिनोऽश्वेषुपक्षिणः ॥१०७॥ प्रसिद्ध्यति, प्रसिद्ध्यते स्म वा । 'षिधु संराद्धौ' (दि. ५० वाजाः पक्षाः सन्त्यस्य । 'अतः- (५।२।११५) से०) 'गत्याम्' (भ्वा० प० से.)। कर्तरि (३।४।७२)| इतीनिः॥ कर्मणि (३।२।१०२) वा क्तः॥ कुलेऽप्यभिजनो जन्मभूम्यामपि इति धान्ताः॥ ___ अभि जायतेऽस्मिन् । 'जनी' (दि. आ० से.)। 'हलच' सूर्यवह्नी चित्रभानू (३।३।१२१) इति घञ्। 'जनिवध्योश्च' (७॥३॥३३) इति चित्रा भानवो रश्मयोऽस्य ॥ | वृद्धिर्न । 'अभिजनः कुले ख्यातौ जन्मभूम्यां कुलबजे' भानू रश्मिदिवाकरौ । इति विश्वः॥ भाति । 'भा दीप्तौ' (अ०प० अ०) । 'दाभाभ्यां नुः' अथ हायनाः। (उ० ३॥३२)॥ वर्षार्चिीहिभेदाश्च भूतात्मानौ धातृदेही भूतानामात्मा । भूतानि आत्मा खभावो यस्य, इति च ॥ | | जहाति, जिहीते, वा। 'ओहाक् त्यागे' (जु०प० अ०)। 'ओहाङ् गतौ' (जु० आ० अ०) वा । 'हश्च ब्रीहिकालयोः' मूर्खनीचौ पृथग्जनौ ॥१०५॥ (३।१११४८) इति ण्युट् । 'हायनो न स्त्रियां वर्षे पुंस्यर्चिपृथक्कार्यों जनः । शाकपार्थिवादिः (वा० २।१।७८)॥ डिभेदयोः ( इति मेदिनी)। वर्षः अब्दम् । अर्ची-रश्मिः । ग्रावाणौ शैलपाषाणौ 'व्रीहिभेदः नीवारादिः' इति मुकुटः । षष्टिकः-इति खामी॥ प्रसते । 'प्रसु अदने' (भ्वा० आ० से.) । अन्येभ्योऽपि-' (वा. ३।२।१०१) इति डः। आवनति । 'वन संभक्तो' चन्द्राग्यर्का विरोचनाः॥१०८॥ (भ्वा०प० से.) 'शब्दे' (भ्वा०प० से.) वा । विच विरोचते। 'रुच दीप्तौ' (भ्वा० आ० से.)। 'अनुदात्ते(३३२१७६)। ग्रश्चासावावा च ॥ तश्च हलादेः' (३।२।१४९) इति युच् । “विरोचनः प्रहादस्य पत्रिणौ शरपक्षिणौ। तनयेऽर्केऽमिचन्द्रयोः' (इति मेदिनी)॥ पत्राणि सन्त्यस्य । 'अतः- (५।२।११५) इतीनिः ॥ केशेऽपि वृजिनः 'पत्री श्येने रथे काण्डे खगगुरथिकाद्रिषु' इति विश्वः ॥ । वृज्यते । 'वृजी वर्जने' (अ० आ० से.)। 'वृजेः किच्च'
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy