SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ २३४ अमरकोषः। [द्वितीयं काण्डम् अधस्ताच्चिबुकम् रसज्ञा रसना जिह्वा अधेति ॥ चीवति, चीव्यते, वा । 'चीत्र आदानसंवर- रेति ॥ रसं जानाति । 'ज्ञा अवबोधने (त्र्या०प० यो । भ्वा० उ० से.)। मृगय्वादिः (उ० ११३७)। अ०)। 'आतोऽनुप-' (३।२।३) इति कः ॥ (१) ॥॥ रसखार्थे कन् (ज्ञापि० ५।४।५)। चिनोति शोभा वा । प्राग्वत् | यति । 'रस आस्वादने (चु० उ० से.)। नन्द्यादित्वात् ॥ (१) ॥*॥ 'अधस्तादधरोष्ठस्य चिवुः स्याच्चिबुकं तथा' | (३।१।१३४) ल्युः । यद्वा,-रसयन्त्यनया। ‘ण्यासश्रन्थो युच् इति निगमः ॥ (१) ॥*॥ एकम् आष्ठाधाभागस्य ॥ (३।३।१०७) । रसति । 'रस शब्दे' (भ्वा०प० से.)। गण्डौ कपोलो 'बहुलमन्यत्रापि' (उ० २।७८) इति युच् वा। 'रसनं रोतिगण्डति । 'गडि वदनैकदेशे' (भ्वा०प० से.) खजने ध्वनी । जिह्वायां तु न पुंसि स्यात्' (इति मेदिनी)। अच् (३।१।१३४)। 'गण्डः स्यात्पुंसि खङ्गिनि। ग्रहयोग 'तालव्या अपि दन्त्याश्च' इत्यादौ 'जिह्वायां रशना तथा प्रभेदे च वीथ्यङ्गे पिटकेऽपि च । चिह्नवीरकपोलेषु हयभूषण इत्युक्तेर्दन्त्यतालव्यमध्योऽयम् । 'रसनं तु ध्वनौ खादे रसज्ञाबुद्धदे' (इति मेदिनी)॥ (१)॥*॥ कम्पते। 'कपि चलने' रानयोः स्त्रियाम्' इति रभसः ।—रसेः सौत्रात् 'रसिरुचिर(भ्वा० आ० से.)। 'कपिगडिगण्डि-(उ० ११६६) इत्यो वृो युच्' इति मुकुटोऽपाणिनीयः ॥ (२)॥॥ लेढि । लच । 'कपि' इति निर्देशान्नलोपः। कं सुखं पोलति । 'पुल लिहन्त्यनया वा । 'लिह आस्वादने' (अ० उ० अ०)। महत्त्वे ( भ्वा०प० से.)। 'कर्मण्यण' ( ३।२।१)॥ 'शेवयहजिह्वा-' (उ० १।१५४ ) इति साधुः । -'लिहेः पूर्व(२)॥*॥ द्वे 'कपोलस्य ॥ जिह्वग्रीवा' इति वन्प्रत्ययः-इति मुकुटोऽपाणिनीयः ॥ (१) ॥॥ त्रीणि 'जिह्वायाः॥ तत्परो हनुः॥९॥ तदिति ॥ ताभ्यां कपोलाभ्यां परः। हन्ति । 'शस्वृस्नि प्रान्तावोष्ठस्य सृक्कणी ॥ ९१॥ हि-' (उ० १।१०) इत्युः । 'हनुहट्टविलासिन्यां मृत्यावस्त्रे । प्रेति ॥ सृजति लालादि । 'सृज विसर्गे' (तु०प० से.), गदे स्त्रियाम् । द्वयोः कपोलावयवे' (इति मेदिनी) ॥ (१)| बाहुलकात्कनिन् । 'प्रान्तावोष्ठस्य संकणी' इति क्लीबकाण्डे. ॥*॥ एक 'कपोलाधोभागस्य ॥ ऽमरदत्तः॥*॥'कवयुक्तम्' (सक्वणी) इत्यन्ये॥४॥(सक्वणी) रदना दशना दन्ता रदाः ङयन्ता-इत्येके ॥॥-अदन्तं सृक्कम्-इत्यपरे ॥४॥ रेति ॥ रद्यतेऽनेन । 'रद विलेखने' (भ्वा०प० से.)। 'सृक्कि'शब्द इकारान्तः क्लीबम् । तत्र बाहुलकात्किः ॥ (१) ॥*॥ एकम् 'ओष्टप्रान्तयोः ' ॥ 'करणा-' (३।३।११७) इति ल्युट् ॥ (१)॥*॥ दश्यतेऽनेन । करणे ल्युट (३।३।११७)।'-दहदश-' (३।१।२४)| ललाटमलिक गोधिःइति निर्देशात्क्वचिदंकित्यपि लोपः। यद्वा,-कर्तरि ल्युट (३।३। लेति ॥ ललनम् । 'लल ईप्सायाम् (चु० आ० से.)। ११३)॥ (२) ॥*॥ दाम्यति । 'दमु उपशमे' (दि०प० 'लड विलासे' (भ्वा०प० से.) वा। डलयोरेकत्वम्। ललं से०) । अन्तर्भावितण्याद्वाहुलकात्तन् । 'दन्तोऽद्रिकटके विलासमीप्सां वा अटति । 'अट गतौ' (भ्वा०प० से.)। कुञ्ज दशनेऽथौषधौ स्त्रियाम्' (इति मेदिनी) ॥ (३) ॥*॥ ललति । उक्तधातुभ्यां बाहुलकादाटच् ॥ (१) ॥*॥ अलति । रदति अच् (३।१।१३४)॥ (४) ॥*॥ चत्वारि 'दन्तस्य' ॥ अल्यते, वा । 'अल भूषणादौ' (भ्वा०प० से.)। 'अलिङ्क तालु तु काकुदम्। षिभ्यां किच्च' इतीकन् । (उ० ४।२७)। 'अलीकमहितेऽपि तेति ॥ तरन्त्यनेन। 'तृ प्लवनतरणयोः' (भ्वा०प० से.)। इति कात्यः ॥*॥ बाहुलकादिकन्नपि । 'अलिकं ह्रखरी'त्रो रश्च लः' (उ० ११५) इति युण् । तालयति । 'तल प्रति १-'महासकायशोभितो नृसिंहनखाग्रवत्' इति लताश्लेषात् ष्ठायाम्' चुरादिः । मृगय्वादिः ( उ० ११३७) वा ॥ (१)। | कद्वयम् ॥ 'मितस्य संभावय सूक्कणा कणान्' इति श्रीहर्षप्रयोगाद ॥॥ काकुर्जिह्वा उद्यतेऽनुद्यतेऽस्मिन् । अनेकार्थत्वाद्वदिरुत्क्षेपणे वकारयुक्तं च । 'न संयोगाद्वमन्तात्' (५।४।१३७) इत्यल्होपो वर्तते । घनर्थे कः (वा० ३।३।३८)। पृषोदरादिः (६।३। न ॥ ‘स सूक्कणीप्रान्तमसृक्प्रदिग्धं प्रलेलिहानो हरिणारिरुपै. १०९)। ईषत् कवते। 'कुङ् शब्दे'। (भ्वा० आ० अ०) इति पाणिनेडींबन्ता च ॥ 'सके द्वे चैव विज्ञेये चत्वारिंशच्च वनअब्दादित्वात् ( उ०४९८) साधुवो । यद्वा,-'निश्चेष्टं ककुदं | जाः' इति वचनाददन्तं सृक्कमपि ॥ 'सृक्कणि' इतीदन्तमपि, 'कीचे शिरः'। ककुदे भवम् । 'तत्र भवः' (४।३।५३) इत्यण् ॥ वारिशब्दवत्' इत्युक्तेः ॥ 'सूकिशब्दो हस्खेकारान्तोऽपि कीबः(२) ॥॥ द्वे 'तालुनः॥ इत्यपरे । 'सक्थ्यक्षिदधिसूक्कि तथा वारि स्यात्' इत्यरुणः-इति मुकुटः ॥२-आधुनिकपुस्तकेषु तु 'अनि' इति पाठ उपलभ्यते ॥ १-औणादिकः क्युन् युक्तः-इति भाष्य कैयटयोः (६।४।२६)। ३-अत एव हैमनाममालायाम् 'भाले गोध्यलिकालीकललाटानि सिद्धान्तः॥ | इत्युपलभ्यते॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy