SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ मनुष्यवर्गः ६ व्याख्यासुधाख्यव्याख्यासमेतः। मध्यम्' इति राजदेवः ॥ (२) ॥॥ गुध्यते। 'गुध परिवेष्टने' | यद्वा,-अक्षति । 'अक्षु व्याप्तौ' (भ्वा०प० से.)। इन् (उ० (दि. प० से.) । इन् (उ० ४।११८)। गावी नेत्रे धीयते ४११८) ॥ (६) ॥॥ पश्यति । 'दृशिर् प्रेक्षणे' (भ्वा० यस्मिन् । 'कर्मण्यधिकरणे च' (३।३।९३) इति किर्वा । | प० अ०)। क्विप् ( ३।२।७८)। यद्वा,-दृश्यतेऽनया । संपपुंस्ययम् । 'गोधिभालौ महाशङ्कः' इति त्रिकाण्डशेषात् ॥ दादित्वात् (वा० ३।३।१०८) विप् । 'किन्प्रत्ययस्य' (८।२।(३) ॥ ॥ त्रीणि 'भालस्य॥ ६२) इति बहुव्रीह्याश्रयणात् किप्यपि कुत्वम् ॥ (७) ॥*॥ ऊर्ध्वं दृग्भ्यां भ्रवौ स्त्रियौ। क्तिन् (३।३।९४)। 'दृष्टिझनेऽक्षिण दर्शने' इति हैमः ॥ (0) ऊर्ध्व इति ॥ भ्रमति । 'भ्रमु चलने' (भ्वा०प० से.)। ॥*॥ अष्ट 'नेत्रस्य'॥ 'भ्रमेहू:' (उ० २।६८)। यद्वा,-भ्राम्यति । “भ्रमु अनव- अनु नेत्राम्बु रोदनं चास्रमथु च ॥ ९३ ॥ स्थाने (दि. ५० से.)। विप् (३।२।१७८)। 'ऊङ् च | अस्विति ॥ अस्यति, अनते वा कण्ठम् । अथ्वादिगमादीनाम्' इति 'गमः क्को' (६।४।४०) इत्यत्र वार्तिकेन | त्वात् (उ० ५।२९) इति रुक्पक्षे । 'अस्रः कोणे कचे पुंसि मलोप ऊङ् चादेशः ॥ (१) ॥*॥ एकं 'नेत्रोपरिभागस्थ- क्लीबमश्रुणि शोणिते' (इति मेदिनी)॥॥ 'जगरे चाश्रमरोमराजे॥ श्रुणि' इत्यूष्मभेदात्तालव्यप्रकरणोक्तेश्च तालव्यशमपि ॥ (१) कूर्चमस्त्री भ्रुवोर्मध्यं ॥॥ नेत्रयोरम्बु । (२)॥*॥ रुद्यते । 'रुदिर् अश्रुविमोचने' विति ॥ कुरति । कूर्यते, वा। बाहुलकाचट । 'कर्च- (अ० प० से.)। कर्मणि ल्युट ( ३।३।११३) बाहुलकात् । मस्त्री भ्रुवोर्मध्ये कत्थनश्मश्रुकैतवे' (इति मेदिनी)॥ (१) 'रोदनं क्रन्दनेऽनेऽपि दुरालम्भौषधौ स्त्रियाम्' इति मेदिनी ॥ ॥॥ एकं 'नासोपरिभ्रूद्वयमध्यस्य' ॥ (३)॥*॥ (४)॥*॥ (५)॥*॥ पञ्च 'नेत्रोदकस्य ॥ तारकाक्ष्णः कनीनिका ॥ ९२॥ | अपाङ्गौ नेत्रयोरन्तो तेति ॥ तारयति । 'तृ प्लवनादौ' (भ्वा०प० से.)। अपेति ॥ अपाङ्गति 'अगि गतौ' (भ्वा० प० से.)। 'खुल्' (३।१११३३)। 'तारका ज्योतिषि' (वा० ७।३।४५)| अच (३।१।१३४ ) अपकृष्टोऽजाद्वा । अपकृष्टान्यङ्गान्यस्माद्वा । इतीत्वाभावः । 'तारको दैत्यभित्कर्णधारयोर्न द्वयोईशि । 'अपाङ्गस्त्वङ्गहीने स्यान्नेत्रान्ते तिलकेऽपि च' इति विश्वः कनीनिकायामृक्षे च न पुमांस्त्रातरि त्रिषु' (इति मेदिनी)॥॥ (१) ॥॥ 'बाह्यौ' इति शेषः ॥*॥ एकम् 'नेत्र()॥*॥ कनति । 'कनी दीप्तौ' (भ्वा०प० से.)। बाहु-प्रान्तयोः ॥ लकादीनः । खार्थे कन् (ज्ञापि० ५।४।५)। टाप् (४।१।४)। कटाक्षोऽपाङ्गदर्शने । इत्वम् (७३।४४)। 'कनीनिका तारकेऽक्ष्णः स्यात्कनिष्ठा केति ॥ कटावतिशयितावक्षिणी यत्र । 'बहुव्रीही कुलावपि' (इति मेदिनी) । (२) ॥*॥ 'अक्षणः' इति खेचरी सक्थ्यक्ष्णोः -' (५।४।११३) इति षच् । कटं गण्डमक्षति वा । व्यावृत्त्यर्थम् ॥ ॥ द्वे 'नेत्रकनीनिकायाः ॥ 'अक्षु व्याप्तौ' (भ्वा० प० से.)। 'कर्मण्यण' (३।२।१)। लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी। 'कटाक्षकाक्षी' इति रभसात् काक्षोऽपि ॥ (१) ॥॥अपाङ्गेन दृग्दृष्टी च दर्शनम् ॥ (२) ॥ ॥ द्वे 'कटाक्षस्य ॥ लविति ॥ लोच्यतेऽनेन । 'लोच्ल दर्शने' (भ्वा० आ० | | कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः॥९४॥ से.)। ल्युट (३।३।११७) ॥ (१) ॥*॥ नीयतेऽनेन । केति ॥ कीर्यते शब्दग्रहणाय क्षिप्यते । यद्वा,-कीर्यते 'णीञ् प्रापणे' (भ्वा० उ० से.)। ल्युट (३।३।११७)॥ शब्दोऽस्मिन् । किरति शरीरे मुखं वा । 'कृ विक्षेपे' (तु०प० (२) ॥॥ 'दाम्नी' (३।२।१८२) इति पक्षे ष्ट्रन् । 'नेत्र से.)। 'कवृजसि-' (उ० ३.१०) इति नः । यद्वा,-कर्णयति । मथिगुणे वस्त्रभेदे मूले द्रुमस्य च । रथे चक्षुषि नद्यां तु | 'कर्ण भेदने (चु० उ० से.) अदन्तः । अच् (३।३।१३४)। नेत्री नेतरि वाच्यवत्' (इति मेदिनी)॥ (३) ॥*॥ ईक्ष्यते- 'कर्णः पृथासुते ज्येष्ठ सुवर्णालौ श्रुतावपि' (इति मेदिनी)। ऽनेन । 'ईक्ष दर्शने' (भ्वा० आ० से.)। ल्युट (३।३। यत्तु-करोति शब्दज्ञानम्-इति मुकुटः। तन्न । ह्रखान११७) 'ईक्षणं दर्शने दृशि' (इति मेदिनी)॥ (४)॥*॥ प्रत्ययाविधानात् ॥ (१) ॥*॥ शब्दो गृह्यतेऽनेन । 'ग्रहचष्टे । चक्षतेऽनेन, वा । 'चक्षिङ् (अ. आ० अ०)। वृदृ-' (३।३।५८) इत्यप् । संज्ञायां 'हलश्च' (३।३।१२१) 'चक्षेः शिच्च' (उ० ३।११९) इत्युसिः । शित्त्वादनाधंधा- इति घञ् विधीयते घापवादत्वात् । योगार्थमात्रे तु स न ॥ तुकत्वात् ख्याञ् न ॥-बाहुलकात् ख्याञ् न-इति मुकुट- | (२) ॥*॥ श्रूयतेऽनेन । 'श्रु श्रवणे' (भ्वा० प० अ०)। स्त्वपाणिनीयः ॥ (५) ॥*॥ अश्नुते, अनेन वा । 'अशू व्याप्ती' (खा० आ० से०) । 'अशेर्नित्' (उ० ३.१५६) १-प्रावर्तयन्नदीमौद्विषां तद्योषितां च सः' इति माघे 'रक्तार्थेन इति क्सिः ।-'अशेः षिच्-' इति मुकुटोऽपाणिनीयः । सह श्लेषादस्रं दन्त्यसम्'-इति मुकुटः॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy