SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ अमरकोषः । [द्वितीयं काण्डम् wwwwww ष्ट्रन् (उ० ४.१५९) ॥ (३) ॥॥ श्रूयतेऽनया । क्तिन् | तद्वन्दे कैशिकं कैश्यम् (३।३।९४) । 'श्रुतिः श्रोत्रे च तत्कर्मण्याम्नायवार्तयोः तदिति ॥ केशानां समूहः । 'अचित्तहस्ति-' (४।२।४७) स्त्रियाम्' (इति मेदिनी)॥ (४)॥*॥ ल्युट् वा करणे (३।३।- इति ठक् ॥ (१) ॥*॥ 'केशाश्वाभ्यां यञ्छावन्यतरस्याम्' ११७)। 'श्रवणं श्रुतौ च कर्णे नक्षत्रे न नपुंसकम्' (इति (४।२।४८) (२) ॥॥ द्वे 'केशवृन्दस्य' ॥ मेदिनी)॥ (५)॥*॥ 'सर्वधातुभ्योऽसुन्' (उ० ४।१८९)॥ अलकाचूर्णकुन्तलाः । (६)॥॥ षट् 'कर्णस्य ॥ अलेति ॥ अलति, अल्यते, वा । 'अल भूषणादौ उत्तमाझं शिरः शीर्ष मूर्धा ना मस्तकोऽस्त्रियाम्। (भ्वा० ५० से.) । 'कृञादिभ्यो वुन्' (उ० ५।३५)। उत्तेति ॥ उत्तमं च तदङ्गं च 'सन्महत्-' (२।१।६१) 'अलका कुबेरपुर्यामस्त्रियां चूर्णकुन्तले' (इति मेदिनी) ॥ (6) इति समासः ॥ (१) ॥*॥ श्रीयते उष्णीषादिना। 'श्रयतेः ॥*॥ चूर्णस्य कर्चुरादिक्षोदस्य कुन्तलाः ॥ (२) ॥॥ द्वे खाङ्गे शिरः किच्च' (उ० ४।१९४) इत्यसुन् । 'शिरः प्रधाने 'कुटिलकेशानाम्॥ सेनाग्रे शिखरे मस्तकेऽपि च' (इति मेदिनी) ॥॥ 'शिरो ते ललाटे भ्रमरकाः वाची शिरोऽदन्तो, रजोवाची रजस्तथा ॥ (२) ॥ त इति ॥ भ्रमर इव । 'इवे प्रतिकृतो' (५।३।९६) इति 'कुमारशीर्षयोः- (३।२।५१) इति ज्ञापकाच्छिरःशब्दस्य शीर्षा- कन् । 'अथ भ्रमरको मृङ्गे गैरिके चूर्णकुन्तले' (इति देशः॥ (३) ॥॥ मुह्यत्यस्मिन्नाहते। 'मुह वैचित्त्ये' (दि. मेदिनी)॥ (१)॥॥ एकम् 'ललाटगतकेशानाम्॥ प० से.)। 'वन्नक्षन्-' (उ० ११५९) इति साधुः ॥ काकपक्षः शिखण्डकः॥९६॥ (४) ॥॥ मस्यते स्म । 'मसी परिणामे परिमाणे वा' (दि. काकेति ॥ काकस्य पक्ष इव ॥ (१) ॥*॥ शिखाया प० से.)। क्तः (३।२।१०२) । खार्थे कन् (ज्ञापि० ५:४५) ॥(५)॥॥ पञ्च 'शिरसः ॥ अण्ड इव । 'इवे-' (५।३।९६) इति, खार्थे (ज्ञापि० ५।४५) वा कन् । शकन्ध्वादिः (वा० ६।१।९४)। 'शिखण्डौ तु चिकुरः कुन्तलो बालः कचः केशः शिरोरुहः॥९५॥ | | शिखाबीं' इति तालव्यादौ रभसः । 'शिखण्डो बईचीति ॥ 'चि' इति अव्यक्तं कुरति। 'कुर शब्दे' (तु. चूडयोः' (इति मेदिनी)॥*॥ शकन्ध्वादित्वं केचिन्नेच्छन्ति । प० से.) 'इगुपध-' (३।१।१३५) इति कः ॥ ॥ 'कुन्तला 'शिखण्डकशिखण्डको' इति वाचस्पति-सुभूती ॥ (२) ॥१॥ मूर्धजास्त्वस्राश्चिकुराश्चिकुराः कचाः' इति दुर्गः ॥ द्वे 'सामान्येन शिखाया' । बालानां शिखाया वा । (१) ॥*॥ कुन्तं कुन्ताग्राकारं लाति। 'आतोऽनुप-' (३। 'बालानां तु शिरः कार्य त्रिशिखं मुण्डमेव वा' ॥ २॥३) इति कः । 'कुन्तलश्चषके वाले यवे ना भूम्नि | कबरी केशवेशः नीति' इति मेदिनी ॥ (२) ॥*॥ बलति । 'बल प्राणने' | केति ॥ कूयते । 'कुङ् शब्दे' (भ्वा० आ० अ०)। (भ्वा०प० से.)। जलादित्वात् (३।१।१४०) णः । बल्यते- | 'कोररन्' (उ० ४.१५५)। 'जानपद-' (४।१।४२) इति अवरुध्यते वा । घञ् (३।३।१९)। 'बालो ना कुन्तले | ङीष् ।-कं शिरो वृणोत्याच्छादयति । '-क्रवर-' (४१११४२) ऽश्वस्य गजस्यापि च वालधौ । नालिकेरे हरिदायां मल्लिकाभिद्यपि इति निर्देशादणं बाधित्वाच (३।१।१३४)-इति मुकुटः।स्त्रियाम् । वाच्यलिङ्गोऽर्भके मूर्खे हीवेरे पुनपुंसकम् । अलं | कृष्णवर्णा कं वृणोति वा-इति खामी चोक्तसूत्रादर्शनमूलको। कारान्तरे मेध्ये बाली बाला त्रुटिस्त्रियोः' इति (पवर्गी 'कवरं लवणाम्लयोः। कवरी केशविन्यासशाकयोः' (इति यादौ) मेदिनी ॥ (३) ॥*॥ कच्यते। 'कच बन्धने (भ्वा० ": हैमः.) ॥ (१) ॥४॥ केशानां वेशो मार्जनाबन्धविशेषः॥ प० से.)। 'पुंसि-(३।३।११८) इति घः । कचत्यात्मानं (२)॥* द्वे 'केशवन्धरचनायाः॥ वा । अच् (३।१।१३४)। 'कचः शुष्कव्रणे केशे बन्धे पुत्रे च गीर्पतेः। कचा करेण्वाम्' इति हैमः ॥ (४) ॥४॥ अथ धम्मिल्लः संयताः कचाः। क्लिश्यते 'क्लिश बन्धे ( )। 'क्लिश उपतापे' (दि. आ० अथेति ॥ धमति । 'धम ध्वाने' सौत्रः। विच् (३।२।. से०) वा । क्लिश्नाति । 'क्लिशू विबाधायाम्' (त्र्या० प० से.)। ७१) । | ७५)। मिलति । "मिल संगमे' (तु. ५० से.)। बाहुलका'क्लिशेरन् लो लोपश्च' (उ० ५।३३)। के शेते वा। 'अन्ये लक् । धम् चासो मिल्लश्च । 'भो नो धातोः' (८।२।६४) भ्योऽपि- (वा० ३।२।१०१) इति डः । 'हलदन्तात्-' इति सौत्रेषु न भवति ॥ (१) ॥*॥ एक 'चूडा' इति (६।३।९) इत्यलुक् । कस्य शिरस ईशो वा । 'केशः ख्यातस्य ॥ स्यात्पुंसि वरुणे हीबेरे कुन्तलेऽपि च' (इति मेदिनी)॥ (५) शिखा चूडा केशपाशी ॥॥ शिरसि रोहति । 'इगुपध-' (३।१।१३५) इति कः॥ शीति ॥ शेते। 'शीको ह्रखश्च'. (उ० ५।२४) इति खः । (६)॥*॥ षट् 'केशस्य ॥ | 'शिखा शाखाबर्हिचूडालाङ्गलिक्यममात्रके । चूडामाने
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy